Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 11

Book 4. Chapter 11

The Mahabharata In Sanskrit


Book 4

Chapter 11

1

[वै]

अथापरॊ ऽदृश्यत पाण्डवः परभुर; विराट राज्ञस तुरगान समीक्षतः

तम आपतन्तं ददृशे पृथग्जनॊ; विमुक्तम अभ्राद इव सूर्यमण्डलम

2

स वै हयान ऐक्षत तांस ततस ततः; समीक्षमाणं च ददर्श मत्स्यराज

ततॊ ऽबरवीत तान अनुगान अमित्रहा; कुतॊ ऽयम आयाति नरामर परभः

3

अयं हयान वीक्षति मामकान दृढं; धरुवं हयज्ञॊ भविता विचक्षणः

परवेश्यताम एष समीपम आशु मे; विभाति वीरॊ हि यथामरस तथा

4

अभ्येत्य राजानम अमित्रहाब्रवीज; जयॊ ऽसतु ते पार्थिव भद्रम अस्तु ते

हयेषु युक्तॊ नृप संमतः सदा; तवाश्वसूतॊ निपुणॊ भवाम्य अहम

5

[विराट]

ददामि यानानि धनं निवेशनं; ममाश्वसूतॊ भवितुं तवम अर्हसि

कुतॊ ऽसि कस्यासि कथं तवम आगतः; परब्रूहि शिल्पं तव विद्यते च यत

6

[नकुल]

पञ्चानां पाण्डुपुत्राणां जयेष्ठॊ राजा युधिष्ठिरः

तेनाहम अश्वेषु पुरा परकृतः शत्रुकर्शन

7

अश्वानां परकृतिं वेद्मि विनयं चापि सर्वशः

दुष्टानां परतिपत्तिं च कृत्स्नं चैव चिकित्सितम

8

न कातरं सयान मम जातु वाहनं; न मे ऽसति दुष्टा वडवा कुतॊ हयाः

जनस तु माम आह स चापि पाण्डवॊ; युधिष्ठिरॊ गरन्थिकम एव नामतः

9

[विराट]

यद अस्ति किं चिन मम वाजिवाहनं; तद अस्तु सर्वं तवदधीनम अद्य वै

ये चापि के चिन मम वाजियॊजकास; तवदाश्रयाः सारथयश च सन्तु मे

10

इदं तवेष्टं यदि वै सुरॊपम; बरवीहि यत ते परसमीक्षितं वसु

न ते ऽनुरूपं हयकर्म विद्यते; परभासि राजेव हि संमतॊ मम

11

युधिष्ठिरस्येव हि दर्शनेन मे; समं तवेदं परिय दर्श दर्शनम

कथं तु भृत्यैः स विनाकृतॊ वने; वसत्य अनिन्द्यॊ रमते च पाण्डवः

12

[वै]

तथा स गन्धर्ववरॊपमॊ युवा; विराट राज्ञा मुदितेन पूजितः

न चैनम अन्ये ऽपि विदुः कथं चन; परियाभिरामं विचरन्तम अन्तरा

13

एवं हि मत्स्ये नयवसन्त पाण्डवा; यथाप्रतिज्ञाभिर अमॊघदर्शनाः

अज्ञातचर्यां वयचरन समाहिताः; समुद्रनेमिपतयॊ ऽतिदुःखिताः

1

[vai]

athāparo 'dṛśyata pāṇḍavaḥ prabhur; virāṭa rājñas turagān samīkṣataḥ

tam āpatantaṃ dadṛśe pṛthagjano; vimuktam abhrād iva sūryamaṇḍalam

2

sa vai hayān aikṣata tāṃs tatas tataḥ; samīkṣamāṇaṃ ca dadarśa matsyarāj

tato 'bravīt tān anugān amitrahā; kuto 'yam āyāti narāmara prabha

3

ayaṃ hayān vīkṣati māmakān dṛḍhaṃ; dhruvaṃ hayajño bhavitā vicakṣaṇaḥ

praveśyatām eṣa samīpam āśu me; vibhāti vīro hi yathāmaras tathā

4

abhyetya rājānam amitrahābravīj; jayo 'stu te pārthiva bhadram astu te

hayeṣu yukto nṛpa saṃmataḥ sadā; tavāśvasūto nipuṇo bhavāmy aham

5

[virāṭa]

dadāmi yānāni dhanaṃ niveśanaṃ; mamāśvasūto bhavituṃ tvam arhasi

kuto 'si kasyāsi kathaṃ tvam āgataḥ; prabrūhi śilpaṃ tava vidyate ca yat

6

[nakula]

pañcānāṃ pāṇḍuputrāṇāṃ jyeṣṭho rājā yudhiṣṭhiraḥ

tenāham aśveṣu purā prakṛtaḥ śatrukarśana

7

aśvānāṃ prakṛtiṃ vedmi vinayaṃ cāpi sarvaśaḥ

duṣṭānāṃ pratipattiṃ ca kṛtsnaṃ caiva cikitsitam

8

na kātaraṃ syān mama jātu vāhanaṃ; na me 'sti duṣṭā vaḍavā kuto hayāḥ

janas tu mām āha sa cāpi pāṇḍavo; yudhiṣṭhiro granthikam eva nāmata

9

[virāṭa]

yad asti kiṃ cin mama vājivāhanaṃ; tad astu sarvaṃ tvadadhīnam adya vai

ye cāpi ke cin mama vājiyojakās; tvadāśrayāḥ sārathayaś ca santu me

10

idaṃ taveṣṭaṃ yadi vai suropama; bravīhi yat te prasamīkṣitaṃ vasu

na te 'nurūpaṃ hayakarma vidyate; prabhāsi rājeva hi saṃmato mama

11

yudhiṣṭhirasyeva hi darśanena me; samaṃ tavedaṃ priya darśa darśanam

kathaṃ tu bhṛtyaiḥ sa vinākṛto vane; vasaty anindyo ramate ca pāṇḍava

12

[vai]

tathā sa gandharvavaropamo yuvā; virāṭa rājñā muditena pūjitaḥ

na cainam anye 'pi viduḥ kathaṃ cana; priyābhirāmaṃ vicarantam antarā

13

evaṃ hi matsye nyavasanta pāṇḍavā; yathāpratijñābhir amoghadarśanāḥ

ajñātacaryāṃ vyacaran samāhitāḥ; samudranemipatayo 'tiduḥkhitāḥ
myths legends storie| tories myths and legend
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 11