Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 12

Book 4. Chapter 12

The Mahabharata In Sanskrit


Book 4

Chapter 12

1

[जनम]

एवं मत्स्यस्य नगरे वसन्तस तत्र पाण्डवाः

अत ऊर्ध्वं महावीर्याः किम अकुर्वन्त वै दविज

2

[वै]

एवं ते नयवसंस तत्र परच्छन्नाः कुरुनन्दनाः

आराधयन्तॊ राजानं यद अकुर्वन्त तच छृणु

3

युधिष्ठिरः सभास्तारः सभ्यानाम अभवत परियः

तथैव च विराटस्य सपुत्रस्य विशां पते

4

स हय अक्षहृदयज्ञस तान करीडयाम आस पाण्डवः

अक्षवत्यां यथाकामं सूत्रबद्धान इव दविजान

5

अज्ञातं च विराटस्य विजित्य वसु धर्मराज

भरातृभ्यः पुरुषव्याघ्रॊ यथार्हं सम परयच्छति

6

भीमसेनॊ ऽपि मांसानि भक्ष्याणि विविधानि च

अति सृष्टानि मत्स्येन विक्रीणाति युधिष्ठिरे

7

वासांसि परिजीर्णानि लब्धान्य अन्तःपुरे ऽरजुनः

विक्रीणानश च सर्वेभ्यः पाण्डवेभ्यः परयच्छति

8

सहदेवॊ ऽपि गॊपानां वेषम आस्थाय पाण्डवः

दधि कषीरं घृतं चैव पाण्डवेभ्यः परयच्छति

9

नकुलॊ ऽपि धनं लब्ध्वा कृते कर्मणि वाजिनाम

तुष्टे तस्मिन नरपतौ पाण्डवेभ्यः परयच्छति

10

कृष्णापि सर्वान भरातॄंस तान निरीक्षन्ती तपस्विनी

यथा पुनर अविज्ञाता तथा चरति भामिनी

11

एवं संपादयन्तस ते तथान्यॊन्यं महारथाः

परेक्षमाणास तदा कृष्णाम ऊषुश छन्ना नराधिप

12

अथ मासे चतुर्थे तु बरह्मणः सुमहॊत्सवः

आसीत समृद्धॊ मत्स्येषु पुरुषाणां सुसंमतः

13

तत्र मल्लाः समापेतुर दिग्भ्यॊ राजन सहस्रशः

महाकाया महावीर्याः कालखञ्जा इवासुराः

14

वीर्यॊन्नद्धा बलॊदग्रा राज्ञा समभिपूजिताः

सिन्ह सकन्धकटि गरीवाः सववदाता मनस्विनः

असकृल लब्धलक्षास ते रङ्गे पार्थिव संनिधौ

15

तेषाम एकॊ महान आसीत सर्वमल्लान समाह्वयत

आवल्गमानं तं रङ्गे नॊपतिष्ठति कश चन

16

यदा सर्वे विमनसस ते मल्ला हतचेतसः

अथ सूदेन तं मल्लं यॊधयाम आस मत्स्यराज

17

चॊद्यमानस ततॊ भीमॊ दुःखेनैवाकरॊन मतिम

न हि शक्नॊति विवृते परत्याख्यातुं नराधिपम

18

ततः स पुरुषव्याघ्रः शार्दूलशिथिलं चरन

परविवेश महारङ्गं विराटम अभिहर्षयन

19

बबन्ध कक्ष्यां कौन्तेयस ततस्तं हर्षयञ जनम

ततस तं वृत्र संकाशं भीमॊ मल्लं समाह्वयत

20

ताव उभौ सुमहॊत्साहाव उभौ तीव्रपराक्रमौ

मत्ताव इव महाकायौ वारणौ षष्टिहायनौ

21

चकर्ष दॊर्भ्याम उत्पाट्य भीमॊ मल्लम अमित्रहा

विनदन्तम अभिक्रॊशञ शार्दूल इव वारणम

22

तम उद्यम्य महाबाहुर भरामयाम आस वीर्यवान

ततॊ मल्लाश च मत्स्याश च विस्मयं चक्रिरे परम

23

भरामयित्वा शतगुणं गतसत्त्वम अचेतनम

परत्यापिंषन महाबाहुर मल्लं भुवि वृकॊदरः

24

तस्मिन विनिहते मल्ले जीमूते लॊकविश्रुते

विराटः परमं हर्षम अगच्छद बान्धवैः सह

25

संहर्षात परददौ वित्तं बहु राजा महामनः

बल्लवाय महारङ्गे यथा वैश्रवणस तथा

26

एवं स सुबहून मल्लान पुरुषांश च महाबलान

विनिघ्नन मत्स्यराजस्य परीतिम आवहद उत्तमाम

27

यदास्य तुल्यः पुरुषॊ न कश चित तत्र विद्यते

ततॊ वयाघ्रैश च सिंहैश च दविरदैश चाप्य अयॊधयत

28

पुनर अन्तःपुर गतः सत्रीणां मध्ये वृकॊदरः

यॊध्यते सम विराटेण सिंहैर मत्तैर महाबलैः

29

बीभत्सुर अपि गीतेन सुनृत्तेन च पाण्डवः

विराटं तॊषयाम आस सर्वाश चान्तःपुर सत्रियः

30

अश्वैर विनीतैर जवनैस तत्र तत्र समागतैः

तॊषयाम आस नकुलॊ राजानं राजसत्तम

31

तस्मै परदेयं परायच्छत परीतॊ राजा धनं बहु

विनीतान वृषभान दृष्ट्वा सहदेवस्य चाभिभॊ

32

एवं ते नयवसंस तत्र परच्छन्नाः पुरुषर्षभाः

कर्माणि तस्य कुर्वाणा विराट नृपतेस तदा

1

[janam]

evaṃ matsyasya nagare vasantas tatra pāṇḍavāḥ

ata ūrdhvaṃ mahāvīryāḥ kim akurvanta vai dvija

2

[vai]

evaṃ te nyavasaṃs tatra pracchannāḥ kurunandanāḥ

rādhayanto rājānaṃ yad akurvanta tac chṛṇu

3

yudhiṣṭhiraḥ sabhāstāraḥ sabhyānām abhavat priyaḥ

tathaiva ca virāṭasya saputrasya viśāṃ pate

4

sa hy akṣahṛdayajñas tān krīḍayām āsa pāṇḍavaḥ

akṣavatyāṃ yathākāmaṃ sūtrabaddhān iva dvijān

5

ajñātaṃ ca virāṭasya vijitya vasu dharmarāj

bhrātṛbhyaḥ puruṣavyāghro yathārhaṃ sma prayacchati

6

bhīmaseno 'pi māṃsāni bhakṣyāṇi vividhāni ca

ati sṛṣṭni matsyena vikrīṇāti yudhiṣṭhire

7

vāsāṃsi parijīrṇāni labdhāny antaḥpure 'rjunaḥ

vikrīṇānaś ca sarvebhyaḥ pāṇḍavebhyaḥ prayacchati

8

sahadevo 'pi gopānāṃ veṣam āsthāya pāṇḍavaḥ

dadhi kṣīraṃ ghṛtaṃ caiva pāṇḍavebhyaḥ prayacchati

9

nakulo 'pi dhanaṃ labdhvā kṛte karmaṇi vājinām

tuṣṭe tasmin narapatau pāṇḍavebhyaḥ prayacchati

10

kṛṣṇpi sarvān bhrātṝṃs tān nirīkṣantī tapasvinī

yathā punar avijñātā tathā carati bhāminī

11

evaṃ saṃpādayantas te tathānyonyaṃ mahārathāḥ

prekṣamāṇās tadā kṛṣṇm ūṣuś channā narādhipa

12

atha māse caturthe tu brahmaṇaḥ sumahotsavaḥ

āsīt samṛddho matsyeṣu puruṣāṇāṃ susaṃmata

13

tatra mallāḥ samāpetur digbhyo rājan sahasraśaḥ

mahākāyā mahāvīryāḥ kālakhañjā ivāsurāḥ

14

vīryonnaddhā balodagrā rājñā samabhipūjitāḥ

sinha skandhakaṭi grīvāḥ svavadātā manasvinaḥ

asakṛl labdhalakṣās te raṅge pārthiva saṃnidhau

15

teṣām eko mahān āsīt sarvamallān samāhvayat

āvalgamānaṃ taṃ raṅge nopatiṣṭhati kaś cana

16

yadā sarve vimanasas te mallā hatacetasaḥ

atha sūdena taṃ mallaṃ yodhayām āsa matsyarāj

17

codyamānas tato bhīmo duḥkhenaivākaron matim

na hi śaknoti vivṛte pratyākhyātuṃ narādhipam

18

tataḥ sa puruṣavyāghraḥ śārdūlaśithilaṃ caran

praviveśa mahāraṅgaṃ virāṭam abhiharṣayan

19

babandha kakṣyāṃ kaunteyas tatastaṃ harṣayañ janam

tatas taṃ vṛtra saṃkāśaṃ bhīmo mallaṃ samāhvayat

20

tāv ubhau sumahotsāhāv ubhau tīvraparākramau

mattāv iva mahākāyau vāraṇau ṣaṣṭihāyanau

21

cakarṣa dorbhyām utpāṭya bhīmo mallam amitrahā

vinadantam abhikrośañ śārdūla iva vāraṇam

22

tam udyamya mahābāhur bhrāmayām āsa vīryavān

tato mallāś ca matsyāś ca vismayaṃ cakrire param

23

bhrāmayitvā śataguṇaṃ gatasattvam acetanam

pratyāpiṃṣan mahābāhur mallaṃ bhuvi vṛkodara

24

tasmin vinihate malle jīmūte lokaviśrute

virāṭaḥ paramaṃ harṣam agacchad bāndhavaiḥ saha

25

saṃharṣāt pradadau vittaṃ bahu rājā mahāmanaḥ

ballavāya mahāraṅge yathā vaiśravaṇas tathā

26

evaṃ sa subahūn mallān puruṣāṃś ca mahābalān

vinighnan matsyarājasya prītim āvahad uttamām

27

yadāsya tulyaḥ puruṣo na kaś cit tatra vidyate

tato vyāghraiś ca siṃhaiś ca dviradaiś cāpy ayodhayat

28

punar antaḥpura gataḥ strīṇāṃ madhye vṛkodaraḥ

yodhyate sma virāṭeṇa siṃhair mattair mahābalai

29

bībhatsur api gītena sunṛttena ca pāṇḍavaḥ

virāṭaṃ toṣayām āsa sarvāś cāntaḥpura striya

30

aśvair vinītair javanais tatra tatra samāgataiḥ

toṣayām āsa nakulo rājānaṃ rājasattama

31

tasmai pradeyaṃ prāyacchat prīto rājā dhanaṃ bahu

vinītān vṛṣabhān dṛṣṭvā sahadevasya cābhibho

32

evaṃ te nyavasaṃs tatra pracchannāḥ puruṣarṣabhāḥ

karmāṇi tasya kurvāṇā virāṭa nṛpates tadā
prayers to st john the baptizer| the pistis sophia
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 12