Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 14

Book 4. Chapter 14

The Mahabharata In Sanskrit


Book 4

Chapter 14

1

[वै]

परत्याख्यातॊ राजपुत्र्या सुदेष्णां कीचकॊ ऽबरवीत

अमर्यादेन कामेन घॊरेणाभिपरिप्लुतः

2

यथा कैकेयि सैरन्ध्र्या समेयां तद विधीयताम

तां सुदेष्णे परीप्सस्व माहं पराणान परहासिशम

3

तस्य तां बहुशः शरुत्वा वाचं विलपतस तदा

विराट महिषी देवी कृपां चक्रे मनस्विनी

4

सवम अर्थम अभिसंधाय तस्यार्थम अनुचिन्त्य च

उद्वेगं चैव कृष्णायाः सुदेष्णा सूतम अब्रवीत

5

पर्विणीं तवं समुद्दिष्य सुराम अन्नं च कारय

तत्रैनां परेषयिष्यामि सुरा हारीं तवान्तिकम

6

तत्र संप्रेषिताम एनां विजने निरवग्रहाम

सान्त्वयेथा यथाकामं सान्त्व्यमाना रमेद यदि

7

कीचकस तु गृहं गत्वा भगिन्या वचनात तदा

सुराम आहारयाम आस राजार्हां सुपरिस्रुताम

8

आजौरभ्रं च सुभृशं बहूंश चॊच्चावचान मृगान

कारयाम आस कुशलैर अन्नपानं सुशॊभनम

9

तस्मिन कृते तदा देवी कीचकेनॊपमन्त्रिता

सुदेष्णा परेषयाम आस सैरन्ध्रीं कीचकालयम

10

[सुदेस्णा]

उत्तिष्ठ गच्छ सैरन्धिर कीचकस्य निवेशनम

पानम आनय कल्याणि पिपासा मां परबाधते

11

[दरौ]

न गच्छेयम अहं तस्य राजपुत्रि निवेशनम

तवम एव राज्ञि जानासि यथा स निरपत्रपः

12

न चाहम अनवद्याङ्गि तव वेश्मनि भामिनि

कामवृत्ता भविष्यामि पतीनां वयभिचारिणी

13

तवं चैव देवि जानासि यथा स समयः कृतः

परविशन्त्या मया पूर्वं तव वेश्मनि भामिनि

14

कीचकश च सुकेशान्ते मूढॊ मदनदर्पितः

सॊ ऽवमंस्यति मां दृष्ट्वा न यास्ये तत्र शॊभने

15

सन्ति बह्व्यस तव परेष्या राजपुत्रि वशानुगाः

अन्यां परेषय भद्रं ते स हि माम अवमंस्यते

16

[सुदेस्णा]

नैव तवां जातु हिंस्यात स इतः संप्रेषितां मया

17

[वै]

इत्य अस्याः परददौ कांस्यं स पिधानं हिरण्मयम

सा शङ्कमाना रुदती दैवं शरणम ईयुषी

परातिष्ठत सुरा हारी कीचकस्य निवेशनम

18

[दरौ]

यथाहम अन्यं पाण्डुभ्यॊ नाभिजानामि कं चन

तेन सत्येन मां पराप्तां कीचकॊ मा वशे कृथाः

19

[वै]

उपातिष्ठत सा सूर्यं मुहूर्तम अबला ततः

स तस्यास तनुमध्यायाः सर्वं सूर्यॊ ऽवबुद्धवान

20

अन्तर्हितं ततस तस्या रक्षॊ रक्षार्थम आदिशत

तच चैनां नाजहात तत्र सर्वावस्थास्व अनिन्दिताम

21

तां मृगीम इव वित्रस्तां दृष्ट्वा कृष्णां समीपगाम

उदतिष्ठन मुदा सूतॊ नावं लब्ध्वेव पारगः

1

[vai]

pratyākhyāto rājaputryā sudeṣṇāṃ kīcako 'bravīt

amaryādena kāmena ghoreṇābhiparipluta

2

yathā kaikeyi sairandhryā sameyāṃ tad vidhīyatām

tāṃ sudeṣṇe parīpsasva māhaṃ prāṇān prahāsiśam

3

tasya tāṃ bahuśaḥ śrutvā vācaṃ vilapatas tadā

virāṭa mahiṣī devī kṛpāṃ cakre manasvinī

4

svam artham abhisaṃdhāya tasyārtham anucintya ca

udvegaṃ caiva kṛṣṇyāḥ sudeṣṇā sūtam abravīt

5

parviṇīṃ tvaṃ samuddiṣya surām annaṃ ca kāraya

tatraināṃ preṣayiṣyāmi surā hārīṃ tavāntikam

6

tatra saṃpreṣitām enāṃ vijane niravagrahām

sāntvayethā yathākāmaṃ sāntvyamānā ramed yadi

7

kīcakas tu gṛhaṃ gatvā bhaginyā vacanāt tadā

surām āhārayām āsa rājārhāṃ suparisrutām

8

jaurabhraṃ ca subhṛśaṃ bahūṃś coccāvacān mṛgān

kārayām āsa kuśalair annapānaṃ suśobhanam

9

tasmin kṛte tadā devī kīcakenopamantritā

sudeṣṇā preṣayām āsa sairandhrīṃ kīcakālayam

10

[sudesṇā]

uttiṣṭha gaccha sairandhir kīcakasya niveśanam

pānam ānaya kalyāṇi pipāsā māṃ prabādhate

11

[drau]

na gaccheyam ahaṃ tasya rājaputri niveśanam

tvam eva rājñi jānāsi yathā sa nirapatrapa

12

na cāham anavadyāṅgi tava veśmani bhāmini

kāmavṛttā bhaviṣyāmi patīnāṃ vyabhicāriṇī

13

tvaṃ caiva devi jānāsi yathā sa samayaḥ kṛtaḥ

praviśantyā mayā pūrvaṃ tava veśmani bhāmini

14

kīcakaś ca sukeśānte mūḍho madanadarpitaḥ

so 'vamaṃsyati māṃ dṛṣṭvā na yāsye tatra śobhane

15

santi bahvyas tava preṣyā rājaputri vaśānugāḥ

anyāṃ preṣaya bhadraṃ te sa hi mām avamaṃsyate

16

[sudesṇā]

naiva tvāṃ jātu hiṃsyāt sa itaḥ saṃpreṣitāṃ mayā

17

[vai]

ity asyāḥ pradadau kāṃsyaṃ sa pidhānaṃ hiraṇmayam

sā śaṅkamānā rudatī daivaṃ śaraṇam īyuṣī

prātiṣṭhata surā hārī kīcakasya niveśanam

18

[drau]

yathāham anyaṃ pāṇḍubhyo nābhijānāmi kaṃ cana

tena satyena māṃ prāptāṃ kīcako mā vaśe kṛthāḥ

19

[vai]

upātiṣṭhata sā sūryaṃ muhūrtam abalā tataḥ

sa tasyās tanumadhyāyāḥ sarvaṃ sūryo 'vabuddhavān

20

antarhitaṃ tatas tasyā rakṣo rakṣārtham ādiśat

tac caināṃ nājahāt tatra sarvāvasthāsv aninditām

21

tāṃ mṛgīm iva vitrastāṃ dṛṣṭvā kṛṣṇāṃ samīpagām

udatiṣṭhan mudā sūto nāvaṃ labdhveva pāragaḥ
doctrine doctrine foreclose foreclosure merge merger| the doctrine of worthier title
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 14