Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 16

Book 4. Chapter 16

The Mahabharata In Sanskrit


Book 4

Chapter 16

1

[वै]

सा हता सूतपुत्रेण राजपुत्री समज्वलत

वधं कृष्णा परीप्सन्ती सेना वाहस्य भामिनी

जगामावासम एवाथ तदा सा दरुपदात्म जा

2

कृत्वा शौचं यथान्यायं कृष्णा वै तनुमध्यमा

गत्राणि वाससी चैव परक्षाल्य सलिलेन सा

3

चिन्तयाम आस रुदती तस्य दुःखस्य निर्णयम

किं करॊमि कव गच्छामि कथं कार्यं भवेन मम

4

इत्य एवं चिन्तयित्वा सा भीमं वै मनसागमत

नान्यः कर्ता ऋते भीमान ममाद्य मनसः परियम

5

तत उत्थाय रात्रौ सा विहाय शयनं सवकम

पराद्रवन नाथम इच्छन्ती कृष्णा नाथवती सती

दुःखेन महता युक्ता मानसेन मनस्विनी

6

सा वै महानसे पराप्य भीमसेनं शुचिस्मिता

सर्वश्वेतेव माहेयी वने जाता तरिहायनी

उपातिष्ठत पाञ्चाली वाशितेव महागजम

7

सा लतेव महाशालं फुल्लं गॊमति तीरजम

बाहुभ्यां परिरभ्यैनं पराबॊधयद अनिन्दिता

सिंहं सुप्तं वने दुर्गे मृगराजवधूर इव

8

वीणेव मधुराभाषा गान्धारं साधु मूर्च्छिता

अभ्यभाषत पाञ्चाली भीमसेनम अनिन्दिता

9

उत्तिष्ठॊत्तिष्ठ किं शेषे भीमसेन यथा मृतः

नामृतस्य हि पापीयान भार्याम आलभ्य जीवति

10

तस्मिञ जीवति पापिष्ठे सेना वाहे मम दविषि

तत कर्मकृतवत्य अद्य कथं निद्रां निषेवसे

11

स संप्रहाय शयनं राजपुत्र्या परबॊधितः

उपातिष्ठत मेघाभः पर्यङ्के सॊपसंग्रहे

12

अथाब्रवीद राजपुत्रीं कौरव्यॊ महिषीं परियाम

केनास्य अर्थेन संप्राप्ता तवरितेव ममान्तिकम

13

न ते परकृतिमान वर्णः कृशा पाण्डुश च लक्ष्यसे

आचक्ष्व परिशेषेण सर्वं विद्याम अहं यथा

14

सुखं वा यदि वा दुःखं दवेष्यं वा यदि वा परियम

यथावत सर्वम आचक्ष्व शरुत्वा जञास्यामि यत परम

15

अहम एव हि ते कृष्णे विश्वास्यः सर्वकर्मसु

अहम आपत्सु चापि तवां मॊक्षयामि पुनः पुनः

16

शीघ्रम उक्त्वा यथाकामं यत ते कार्यं विवक्षितम

गच्छ वै शयनायैव पुरा नान्यॊ ऽवबुध्यते

1

[vai]

sā hatā sūtaputreṇa rājaputrī samajvalat

vadhaṃ kṛṣṇā parīpsantī senā vāhasya bhāminī

jagāmāvāsam evātha tadā sā drupadātma jā

2

kṛtvā śaucaṃ yathānyāyaṃ kṛṣṇā vai tanumadhyamā

gatrāṇi vāsasī caiva prakṣālya salilena sā

3

cintayām āsa rudatī tasya duḥkhasya nirṇayam

kiṃ karomi kva gacchāmi kathaṃ kāryaṃ bhaven mama

4

ity evaṃ cintayitvā sā bhīmaṃ vai manasāgamat

nānyaḥ kartā ṛte bhīmān mamādya manasaḥ priyam

5

tata utthāya rātrau sā vihāya śayanaṃ svakam

prādravan nātham icchantī kṛṣṇā nāthavatī satī

duḥkhena mahatā yuktā mānasena manasvinī

6

sā vai mahānase prāpya bhīmasenaṃ śucismitā

sarvaśveteva māheyī vane jātā trihāyanī

upātiṣṭhata pāñcālī vāśiteva mahāgajam

7

sā lateva mahāśālaṃ phullaṃ gomati tīrajam

bāhubhyāṃ parirabhyainaṃ prābodhayad aninditā

siṃhaṃ suptaṃ vane durge mṛgarājavadhūr iva

8

vīṇeva madhurābhāṣā gāndhāraṃ sādhu mūrcchitā

abhyabhāṣata pāñcālī bhīmasenam aninditā

9

uttiṣṭhottiṣṭha kiṃ śeṣe bhīmasena yathā mṛtaḥ

nāmṛtasya hi pāpīyān bhāryām ālabhya jīvati

10

tasmiñ jīvati pāpiṣṭhe senā vāhe mama dviṣi

tat karmakṛtavaty adya kathaṃ nidrāṃ niṣevase

11

sa saṃprahāya śayanaṃ rājaputryā prabodhitaḥ

upātiṣṭhata meghābhaḥ paryaṅke sopasaṃgrahe

12

athābravīd rājaputrīṃ kauravyo mahiṣīṃ priyām

kenāsy arthena saṃprāptā tvariteva mamāntikam

13

na te prakṛtimān varṇaḥ kṛśā pāṇḍuś ca lakṣyase

ācakṣva pariśeṣeṇa sarvaṃ vidyām ahaṃ yathā

14

sukhaṃ vā yadi vā duḥkhaṃ dveṣyaṃ vā yadi vā priyam

yathāvat sarvam ācakṣva śrutvā jñāsyāmi yat param

15

aham eva hi te kṛṣṇe viśvāsyaḥ sarvakarmasu

aham āpatsu cāpi tvāṃ mokṣayāmi punaḥ puna

16

ś
ghram uktvā yathākāmaṃ yat te kāryaṃ vivakṣitam

gaccha vai śayanāyaiva purā nānyo 'vabudhyate
garuda purana| garuda purana in kannada
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 16