Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 18

Book 4. Chapter 18

The Mahabharata In Sanskrit


Book 4

Chapter 18

1

[दरौ]

इदं तु मे महद दुःखं यत परवक्ष्यामि भारत

न मे ऽभयसूया कर्तव्या दुःखाद एतद बरवीम्य अहम

2

शार्दूलैर महिषैः सिंहैर आगारे युध्यसे यदा

कैकेय्याः परेक्षमाणायास तदा मे कश्मलॊ भवेत

3

परेक्षा समुत्थिता चापि कैकेयी ताः सत्रियॊ वदेत

परेक्ष्य माम अनवद्याङ्गी कश्मलॊपहताम इव

4

सनेहात संवासजान मन्ये सूदम एषा शुचिस्मिता

यॊध्यमानं महावीर्यैर इमं समनुशॊचति

5

कल्याण रूपा सैरन्ध्री बल्लवश चाति सुन्दरः

सत्रीणां च चित्तं दुर्ज्ञेयं युक्तरूपौ च मे मतौ

6

सैरन्ध्री परिय संवासान नित्यं करुणवेदिनी

अस्मिन राजकुले चेमौ तुल्यकालनिवासिनौ

7

इति बरुवाणा वाक्यानि सा मां नित्यम अवेदयत

करुध्यन्तीं मां च संप्रेक्ष्य समशङ्कत मां तवयि

8

तस्यां तथा बरुवत्यां तु दुःखं मां महद आविशत

शॊके यौधिष्ठिरे मग्ना नाहं जीवितुम उत्सहे

9

यः स देवान मनुष्यांश च सर्पां चैकरथॊ ऽजयत

सॊ ऽयं राज्ञॊ विराटस्य कन्यानां नर्तकॊ युवा

10

यॊ ऽतर्पयद अमेयात्मा खाण्डवे जातवेदसम

सॊ ऽनतःपुर गतः पार्थः कूपे ऽगनिर इव संवृतः

11

यस्माद भयम अमित्राणां सदैव पुरुषर्षभात

स लॊकपरिभूतेन वेषेणास्ते धनंजयः

12

यस्य जयातलनिर्घॊषात समकम्पन्त शत्रवः

सत्रियॊ गीतस्वनं तस्य मुदिताः पर्युपासते

13

किरीटं सूर्यसंकाशं यस्य मूर्धनि शॊभते

वेणी विकृतकेशान्तः सॊ ऽयम अद्य धनंजयः

14

यस्मिन्न अस्त्राणि दिव्यानि समस्तानि महात्मनि

आधारः सर्वविद्यानां स धारयति कुण्डले

15

यं सम राजसहस्राणि तेजसाप्रतिमानि वै

समरे नातिवर्तन्ते वेलाम इव महार्णवः

16

सॊ ऽयं राज्ञॊ विराटस्य कन्यानां नर्तकॊ युवा

आस्ते वेषप्रतिच्छन्नः कन्यानां परिचारकः

17

यस्य सम रथघॊषेण समकम्पत मेदिनी

स पर्वत वना भीम सहस्थावरजङ्गमा

18

यस्मिञ जाते महाभागे कुन्त्याः शॊकॊ वयनश्यत

स शॊचयति माम अद्य भीमसेन तवानुजः

19

भूषितं तम अलंकारैः कुण्डलैः परिहाटकैः

कम्बुपाणिनम आयान्तं दृष्ट्वा सीदति मे मनः

20

तं वेणी कृतकेशान्तं भीमधन्वानम अर्जुनम

कन्या परिवृतं दृष्ट्वा भीम सीदति मे मनः

21

यदा हय एनं परिवृतं कन्याभिर देवरूपिणम

परभिन्नम इव मातङ्गं परिकीर्णं करेणुभिः

22

मत्स्यम अर्थपतिं पार्थं विराटं समुपस्थितम

पश्यामि तूर्यमध्य सथं दिश नश्यन्ति मे तदा

23

नूनम आर्या न जानाति कृच्छ्रं पराप्तं धनंजयम

अजातशत्रुं कौरव्यं मग्नं दूद्यूत देविनम

24

तथा दृष्ट्वा यवीयांसं सहदेवं युधां पतिम

गॊषु गॊवेषम आयान्तं पाण्डुभूतास्मि भारत

25

सहदेवस्य वृत्तानि चिन्तयन्ती पुनः पुनः

न विन्दामि महाबाहॊ सहदेवस्य दुष्कृतम

यस्मिन्न एवंविधं दुःखं पराप्नुयात सत्यविक्रमः

26

दूयामि भरतश्रेष्ठ दृष्ट्वा ते भरातरं परियम

गॊषु गॊवृषसंकाशं मत्स्येनाभिनिवेशितम

27

संरब्धं रक्तनेपथ्यं गॊपालानां पुरॊगमम

विराटम अभिनन्दन्तम अथ मे भवति जवरः

28

सहदेवं हि मे वीरं नित्यम आर्या परशंसति

महाभिजन संपन्नॊ वृत्तवाञ शीलवान इति

29

हरीनिषेधॊ मधुरवाग धार्मिकश च परियश च मे

स ते ऽरण्येषु बॊद्धव्यॊ याज्ञसेनि कषपास्व अपि

30

तं दृष्ट्वा वयापृतं गॊषु वत्स चर्म कषपाशयम

सहदेवं युधां शरेष्ठं किं नु जीवामि पाण्डव

31

यस तरिभिर नित्यसंपन्नॊ रूपेणास्त्रेण मेधया

सॊ ऽशवबन्धॊ विराटस्य पश्य कालस्य पर्ययम

32

अभ्यकीर्यन्त वृन्दानि दाम गरन्थिम उदीक्षताम

विनयन्तं जनेनाश्वान महाराजस्य पश्यतः

33

अपश्यम एनं शरीमन्तं मत्स्यं भराजिष्णुम उत्तमम

विराटम उपतिष्ठन्तं दर्शयन्तं च वाजिनः

34

किं नु मां मन्यसे पार्थ सुखितेति परंतप

एवं दुःखशताविष्टा युधिष्ठिर निमित्ततः

35

अतः परतिविशिष्टानि दुःखान्य अन्यानि भारत

वर्तन्ते मयि कौन्तेय वक्ष्यामि शृणु तान्य अपि

36

युष्मासु धरियमाणेषु दुःखानि विविधान्य उत

शॊषयन्ति शरीरं मे किं नु कुःखम अतः परम

1

[drau]

idaṃ tu me mahad duḥkhaṃ yat pravakṣyāmi bhārata

na me 'bhyasūyā kartavyā duḥkhād etad bravīmy aham

2

ś
rdūlair mahiṣaiḥ siṃhair āgāre yudhyase yadā

kaikeyyāḥ prekṣamāṇāyās tadā me kaśmalo bhavet

3

prekṣā samutthitā cāpi kaikeyī tāḥ striyo vadet

prekṣya mām anavadyāṅgī kaśmalopahatām iva

4

snehāt saṃvāsajān manye sūdam eṣā śucismitā

yodhyamānaṃ mahāvīryair imaṃ samanuśocati

5

kalyāṇa rūpā sairandhrī ballavaś cāti sundaraḥ

strīṇāṃ ca cittaṃ durjñeyaṃ yuktarūpau ca me matau

6

sairandhrī priya saṃvāsān nityaṃ karuṇavedinī

asmin rājakule cemau tulyakālanivāsinau

7

iti bruvāṇā vākyāni sā māṃ nityam avedayat

krudhyantīṃ māṃ ca saṃprekṣya samaśaṅkata māṃ tvayi

8

tasyāṃ tathā bruvatyāṃ tu duḥkhaṃ māṃ mahad āviśat

śoke yaudhiṣṭhire magnā nāhaṃ jīvitum utsahe

9

yaḥ sa devān manuṣyāṃś ca sarpāṃ caikaratho 'jayat

so 'yaṃ rājño virāṭasya kanyānāṃ nartako yuvā

10

yo 'tarpayad ameyātmā khāṇḍave jātavedasam

so 'ntaḥpura gataḥ pārthaḥ kūpe 'gnir iva saṃvṛta

11

yasmād bhayam amitrāṇāṃ sadaiva puruṣarṣabhāt

sa lokaparibhūtena veṣeṇāste dhanaṃjaya

12

yasya jyātalanirghoṣāt samakampanta śatravaḥ

striyo gītasvanaṃ tasya muditāḥ paryupāsate

13

kirīṭaṃ sūryasaṃkāśaṃ yasya mūrdhani śobhate

veṇī vikṛtakeśāntaḥ so 'yam adya dhanaṃjaya

14

yasminn astrāṇi divyāni samastāni mahātmani

ādhāraḥ sarvavidyānāṃ sa dhārayati kuṇḍale

15

yaṃ sma rājasahasrāṇi tejasāpratimāni vai

samare nātivartante velām iva mahārṇava

16

so 'yaṃ rājño virāṭasya kanyānāṃ nartako yuvā

āste veṣapraticchannaḥ kanyānāṃ paricāraka

17

yasya sma rathaghoṣeṇa samakampata medinī

sa parvata vanā bhīma sahasthāvarajaṅgamā

18

yasmiñ jāte mahābhāge kuntyāḥ śoko vyanaśyata

sa śocayati mām adya bhīmasena tavānuja

19

bhūṣitaṃ tam alaṃkāraiḥ kuṇḍalaiḥ parihāṭakaiḥ

kambupāṇinam āyāntaṃ dṛṣṭvā sīdati me mana

20

taṃ veṇī kṛtakeśāntaṃ bhīmadhanvānam arjunam

kanyā parivṛtaṃ dṛṣṭvā bhīma sīdati me mana

21

yadā hy enaṃ parivṛtaṃ kanyābhir devarūpiṇam

prabhinnam iva mātaṅgaṃ parikīrṇaṃ kareṇubhi

22

matsyam arthapatiṃ pārthaṃ virāṭaṃ samupasthitam

paśyāmi tūryamadhya sthaṃ diśa naśyanti me tadā

23

nūnam āryā na jānāti kṛcchraṃ prāptaṃ dhanaṃjayam

ajātaśatruṃ kauravyaṃ magnaṃ dūdyūta devinam

24

tathā dṛṣṭvā yavīyāṃsaṃ sahadevaṃ yudhāṃ patim

goṣu goveṣam āyāntaṃ pāṇḍubhūtāsmi bhārata

25

sahadevasya vṛttāni cintayantī punaḥ punaḥ

na vindāmi mahābāho sahadevasya duṣkṛtam

yasminn evaṃvidhaṃ duḥkhaṃ prāpnuyāt satyavikrama

26

dūyāmi bharataśreṣṭha dṛṣṭvā te bhrātaraṃ priyam

goṣu govṛṣasaṃkāśaṃ matsyenābhiniveśitam

27

saṃrabdhaṃ raktanepathyaṃ gopālānāṃ purogamam

virāṭam abhinandantam atha me bhavati jvara

28

sahadevaṃ hi me vīraṃ nityam āryā praśaṃsati

mahābhijana saṃpanno vṛttavāñ śīlavān iti

29

hrīniṣedho madhuravāg dhārmikaś ca priyaś ca me

sa te 'raṇyeṣu boddhavyo yājñaseni kṣapāsv api

30

taṃ dṛṣṭvā vyāpṛtaṃ goṣu vatsa carma kṣapāśayam

sahadevaṃ yudhāṃ śreṣṭhaṃ kiṃ nu jīvāmi pāṇḍava

31

yas tribhir nityasaṃpanno rūpeṇāstreṇa medhayā

so 'śvabandho virāṭasya paśya kālasya paryayam

32

abhyakīryanta vṛndāni dāma granthim udīkṣatām

vinayantaṃ janenāśvān mahārājasya paśyata

33

apaśyam enaṃ śrīmantaṃ matsyaṃ bhrājiṣṇum uttamam

virāṭam upatiṣṭhantaṃ darśayantaṃ ca vājina

34

kiṃ nu māṃ manyase pārtha sukhiteti paraṃtapa

evaṃ duḥkhaśatāviṣṭā yudhiṣṭhira nimittata

35

ataḥ prativiśiṣṭāni duḥkhāny anyāni bhārata

vartante mayi kaunteya vakṣyāmi śṛṇu tāny api

36

yuṣmāsu dhriyamāṇeṣu duḥkhāni vividhāny uta

śoṣayanti śarīraṃ me kiṃ nu kuḥkham ataḥ param
bible is in number| bible is in number
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 18