Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 19

Book 4. Chapter 19

The Mahabharata In Sanskrit


Book 4

Chapter 19

1

[दरौ]

अहं सैरन्धि वेषेण चरन्ती राजवेश्मनि

शौचदास्मि सुदेष्णाया अक्षधूर्तस्य कारणात

2

विक्रियां पश्य मे तीव्रां राजपुत्र्याः परंतप

आसे कालम उपासीना सर्वं दुःखं किलार्तवत

3

अनित्या किल मर्त्यानाम अर्थसिद्धिर जयाजयौ

इति कृत्वा परतीक्षामि भर्तॄणाम उदयं पुनः

4

य एव हेतुर भवति पुरुषस्य जयावहः

पराजये च हेतुः स इति च परतिपालये

5

दत्त्वा याचन्ति पुरुषा हत्वा वध्यन्ति चापरे

पातयित्वा च पात्यन्ते परैर इति च मे शरुतम

6

न दैवस्याति भारॊ ऽसति न दैवस्याति वर्तनम

इति चाप्य आगमं भूयॊ दैवस्य परतिपालये

7

सथितं पूर्वं जलं यत्र पुनस तत्रैव तिष्ठति

इति पर्यायम इच्छन्ती परतीक्षाम्य उदयं पुनः

8

दैवेन किल यस्यार्थः सुनीतॊ ऽपि विपद्यते

दैवस्य चागमे यत्नस तेन कार्यॊ विजानता

9

यत तु मे वचनस्यास्य कथितस्य परयॊजनम

पृच्छ मां दुःखितां तत तवम अपृष्टा वा बरवीमि ते

10

महिषी पाण्डुपुत्राणां दुहिता दरुपदस्य च

इमाम अवस्थां संप्राप्ता का मद अन्या जिजीविषेत

11

कुरून परिभवन सर्वान पाञ्चालान अपि भारत

पाण्डवेयांश च संप्राप्तॊ मम कलेशॊ हय अरिंदम

12

भरातृभिः शवशुरैः पुत्रैर बहुभिः परवीर हन

एवं समुदिता नारी का नव अन्या दुःखिता भवेत

13

नूनं हि बालया धातुर मया वै विप्रियं कृतम

यस्य परसादाद दुर्नीतं पराप्तास्मि भरतर्षभ

14

वर्णावकाशम अपि मे पश्य पाण्डव यादृशम

यादृशॊ मे न तत्रासीद दुःखे परमके तदा

15

तवम एव भीम जानीषे यन मे पार्थ सुखं पुरा

साहं दासत्वम आपन्ना न शान्तिम अवशा लभे

16

नादैविकम इदं मन्ये यत्र पार्थॊ धनंजयः

भीम धन्वा महाबाहुर आस्ते शान्त इवानलः

17

अशक्या वेदितुं पार्थ पराणिनां वै गतिर नरैः

विनिपातम इमं मन्ये युष्माकम अविचिन्तितम

18

यस्या मम मुखप्रेक्षा यूयम इन्द्रसमाः सदा

सा परेक्षे मुखम अन्यासाम अवराणां वरा सती

19

पश्य पाण्डव मे ऽवस्थां यथा नार्हामि वै तथा

युष्मासु धरियमाणेषु पश्य कालस्य पर्ययम

20

यस्याः सागरपर्यन्ता पृथिवी वशवर्तिनी

आसीत साद्य सुदेष्णाया भीताहं वशवर्तिनी

21

यस्याः पुरःसरा आसन पृष्ठतश चानुगामिनः

साहम अद्य सुदेष्णायाः पुरः पश्चाच च गामिनी

इदं तु दुःखं कौन्तेय ममासह्यं निबॊध तत

22

या न जातु सवयं पिंषे गात्रॊद्वर्तनम आत्मनः

अन्यत्र कुन्त्या भद्रं ते साद्य पिंषामि चन्दनम

पश्य कौन्तेय पाणी मे नैवं यौ भवतः पुरा

23

[वै]

इत्य अस्य दर्शयाम आस किणबद्धौ कराव उभौ

24

[दरौ]

बिभेमि कुन्त्या या नाहं युष्माकं वा कदा चन

साद्याग्रतॊ विराटस्य भीता तिष्ठामि किंकरी

25

किं नु वक्ष्यति सम्राण मां वर्णकः सुकृतॊ न वा

नान्यपिष्टं हि मत्स्यस्य चन्दनं किल रॊचते

26

[वै]

सा कीर्तयन्ती दुःखानि भीमसेनस्य भामिनी

रुरॊद शनकैः कृष्णा भीमसेनम उदीक्षती

27

सा बाष्पकलया वाचा निःश्वसन्ती पुनः पुनः

हृदयं भीमसेनस्य घट्टयन्तीदम अब्रवीत

28

नाल्पं कृतं मया भीम देवानां किल्बिषं पुरा

अभाग्या यत तु जीवामि मर्तव्ये सति पाण्डव

29

ततस तस्याः करौ शूनौ किणबद्धौ वृकॊदरः

मुखम आनीय वेपन्त्या रुरॊद परवीर हा

30

तौ गृहीत्वा च कौन्तेयॊ बाष्पम उत्सृज्य वीर्यवान

ततः परमदुःखार्त इदं वचनम अब्रवीत

1

[drau]

ahaṃ sairandhi veṣeṇa carantī rājaveśmani

śaucadāsmi sudeṣṇāyā akṣadhūrtasya kāraṇāt

2

vikriyāṃ paśya me tīvrāṃ rājaputryāḥ paraṃtapa

āse kālam upāsīnā sarvaṃ duḥkhaṃ kilārtavat

3

anityā kila martyānām arthasiddhir jayājayau

iti kṛtvā pratīkṣāmi bhartṝṇām udayaṃ puna

4

ya eva hetur bhavati puruṣasya jayāvahaḥ

parājaye ca hetuḥ sa iti ca pratipālaye

5

dattvā yācanti puruṣā hatvā vadhyanti cāpare

pātayitvā ca pātyante parair iti ca me śrutam

6

na daivasyāti bhāro 'sti na daivasyāti vartanam

iti cāpy āgamaṃ bhūyo daivasya pratipālaye

7

sthitaṃ pūrvaṃ jalaṃ yatra punas tatraiva tiṣṭhati

iti paryāyam icchantī pratīkṣāmy udayaṃ puna

8

daivena kila yasyārthaḥ sunīto 'pi vipadyate

daivasya cāgame yatnas tena kāryo vijānatā

9

yat tu me vacanasyāsya kathitasya prayojanam

pṛccha māṃ duḥkhitāṃ tat tvam apṛṣṭā vā bravīmi te

10

mahiṣī pāṇḍuputrāṇāṃ duhitā drupadasya ca

imām avasthāṃ saṃprāptā kā mad anyā jijīviṣet

11

kurūn paribhavan sarvān pāñcālān api bhārata

pāṇḍaveyāṃś ca saṃprāpto mama kleśo hy ariṃdama

12

bhrātṛbhiḥ śvaśuraiḥ putrair bahubhiḥ paravīra han

evaṃ samuditā nārī kā nv anyā duḥkhitā bhavet

13

nūnaṃ hi bālayā dhātur mayā vai vipriyaṃ kṛtam

yasya prasādād durnītaṃ prāptāsmi bharatarṣabha

14

varṇāvakāśam api me paśya pāṇḍava yādṛśam

yādṛśo me na tatrāsīd duḥkhe paramake tadā

15

tvam eva bhīma jānīṣe yan me pārtha sukhaṃ purā

sāhaṃ dāsatvam āpannā na śāntim avaśā labhe

16

nādaivikam idaṃ manye yatra pārtho dhanaṃjayaḥ

bhīma dhanvā mahābāhur āste śānta ivānala

17

aśakyā vedituṃ pārtha prāṇināṃ vai gatir naraiḥ

vinipātam imaṃ manye yuṣmākam avicintitam

18

yasyā mama mukhaprekṣā yūyam indrasamāḥ sadā

sā prekṣe mukham anyāsām avarāṇāṃ varā satī

19

paśya pāṇḍava me 'vasthāṃ yathā nārhāmi vai tathā

yuṣmāsu dhriyamāṇeṣu paśya kālasya paryayam

20

yasyāḥ sāgaraparyantā pṛthivī vaśavartinī

āsīt sādya sudeṣṇāyā bhītāhaṃ vaśavartinī

21

yasyāḥ puraḥsarā āsan pṛṣṭhataś cānugāminaḥ

sāham adya sudeṣṇāyāḥ puraḥ paścāc ca gāminī

idaṃ tu duḥkhaṃ kaunteya mamāsahyaṃ nibodha tat

22

yā na jātu svayaṃ piṃṣe gātrodvartanam ātmanaḥ

anyatra kuntyā bhadraṃ te sādya piṃṣāmi candanam

paśya kaunteya pāṇī me naivaṃ yau bhavataḥ purā

23

[vai]

ity asya darśayām āsa kiṇabaddhau karāv ubhau

24

[drau]

bibhemi kuntyā yā nāhaṃ yuṣmākaṃ vā kadā cana

sādyāgrato virāṭasya bhītā tiṣṭhāmi kiṃkarī

25

kiṃ nu vakṣyati samrāṇ māṃ varṇakaḥ sukṛto na vā

nānyapiṣṭaṃ hi matsyasya candanaṃ kila rocate

26

[vai]

sā kīrtayantī duḥkhāni bhīmasenasya bhāminī

ruroda śanakaiḥ kṛṣṇā bhīmasenam udīkṣatī

27

sā bāṣpakalayā vācā niḥśvasantī punaḥ punaḥ

hṛdayaṃ bhīmasenasya ghaṭṭayantīdam abravīt

28

nālpaṃ kṛtaṃ mayā bhīma devānāṃ kilbiṣaṃ purā

abhāgyā yat tu jīvāmi martavye sati pāṇḍava

29

tatas tasyāḥ karau śūnau kiṇabaddhau vṛkodaraḥ

mukham ānīya vepantyā ruroda paravīra hā

30

tau gṛhītvā ca kaunteyo bāṣpam utsṛjya vīryavān

tataḥ paramaduḥkhārta idaṃ vacanam abravīt
london polyglot bible| london polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 19