Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 2

Book 4. Chapter 2

The Mahabharata In Sanskrit


Book 4

Chapter 2

1

[भम]

पौरॊगवॊ बरुवाणॊ ऽहं बल्लवॊ नाम नामतः

उपस्थास्यामि राजानं विराटम इति मे मतिः

2

सूपानस्य करिष्यामि कुशलॊ ऽसमि महानसे

कृतपूर्वाणि यैर अस्य वयञ्जनानि सुशिक्षितैः

तान अप्य अभिभविष्यामि परीतिं संजनयन्न अहम

3

आहरिष्यामि दारूणां निचयान महतॊ ऽपि च

तत परेक्ष्य विपुलं कर्म राजा परीतॊ भविष्यति

4

दविपा वा बलिनॊ राजन वृषभा वा महाबलाः

विनिग्राह्या यदि मया निग्रहीष्यामि तान अपि

5

ये च के चिन नियॊत्स्यन्ति समाजेषु नियॊधकाः

तान अहं निहनिष्यामि परीतिं तस्य विवर्धयन

6

न तव एतान युध्यमानां वै हनिष्यामि कथं चन

तथैतान पातयिष्यामि यथा यास्यन्ति न कषयम

7

आरालिकॊ गॊविकर्ता सूपकर्ता नियॊधकः

आसं युधिष्ठिरस्याहम इति वक्ष्यामि पृच्छतः

8

आत्मानम आत्मना रक्षंश चरिष्यामि विशां पते

इत्य एतत परतिजानामि विहरिष्याम्य अहं यथा

9

यम अग्निर बराह्मणॊ भूत्वा समागच्छन नृणां वरम

दिधक्षुः खाण्डवं दावं दाशार्ह सहितं पुरा

10

महाबलं महाबाहुम अजितं कुरुनन्दनम

सॊ ऽयं किं कर्म कौन्तेयः करिष्यति धनंजयः

11

यॊ ऽयम आसाद्य तं तावं तर्पयाम आस पावकम

विजित्यैक रथेनेन्द्रं हत्वा पन्नगरक्षसान

शरेष्ठः परतियुधां नाम सॊ ऽरजुनः किं करिष्यति

12

सूर्यः परपततां शरेष्ठॊ दविपदां बराह्मणॊ वरः

आशीविषश च सर्पाणाम अग्निस तेजस्विनां वरः

13

आयुधानां वरॊ वर्जः ककुद्मी च गवां वरः

हरदानाम उदधिः शरेष्ठः पर्जन्यॊ वर्षतां वरः

14

धृतराष्ट्रश च नागानां हस्तिष्व ऐरावतॊ वरः

पुत्रः परियाणाम अधिकॊ भार्या च सुहृदां वरा

15

यथैतानि विशिष्टानि जात्यां जात्यां वृकॊदर

एवं युवा गुडाकेशः शरेष्ठः सर्वधनुर्मताम

16

सॊ ऽयम इन्द्राद अनवरॊ वासुदेवाच च भारत

गाण्डीवधन्वा शवेताश्वॊ बीभत्सुः किं करिष्यति

17

उषित्वा पञ्चवर्षाणि सहस्राक्षस्य वेश्मनि

दिव्यान्य अस्त्राण्य अवाप्तानि देवरूपेण भास्वता

18

यं मन्ये दवादशं रुद्रम आदित्यानां तरयॊदशम

यस्य बाहू समौ दीर्घौ जया घातकठिन तवचौ

दक्षिणे चैव सव्ये च गवाम इव वहः कृतः

19

हिमवान इव शैलानां समुद्रः सरिताम इव

तरिदशानां यथा शक्रॊ वसूनाम इव हव्यवाः

20

मृगाणाम इव शार्दूलॊ गरुडः पतताम इव

वरः संनह्यमानानाम अर्जुनः किं करिष्यति

21

परतिज्ञां षण्ढकॊ ऽसमीति करिष्यामि महीपते

जया घातौ हि महान्तौ मे संवर्तुं नृप दुष्करौ

22

कर्णयॊः परतिमुच्याहं कुण्डले जवलनॊपमे

वेणी कृतशिरॊ राजन नाम्ना चैव बृहन्नडा

23

पठन्न आख्यायिकां नाम सत्रीभावेन पुनः पुनः

रमयिष्ये महीपालम अन्यांश चान्तःपुरे जनान

24

गीतं नृत्तं विचित्रं च वादित्रं विविधं तथा

शिक्षयिष्याम्य अहं राजन विराट भवने सत्रियः

25

परजानां समुदाचारं बहु कर्मकृतं वदन

छादयिष्यामि कौन्तेय माययात्मानम आत्मना

26

युधिष्ठिरस्य गेहे ऽसमि दरौपद्याः परिचारिका

उषितास्मीति वक्ष्यामि पृष्टॊ राज्ञा च भारत

27

एतेन विधिना छन्नः कृतकेन यथा नलः

विहरिष्यामि राजेन्द्र विराट भवने सुखम

1

[bhm]

paurogavo bruvāṇo 'haṃ ballavo nāma nāmataḥ

upasthāsyāmi rājānaṃ virāṭam iti me mati

2

sūpānasya kariṣyāmi kuśalo 'smi mahānase

kṛtapūrvāṇi yair asya vyañjanāni suśikṣitaiḥ

tān apy abhibhaviṣyāmi prītiṃ saṃjanayann aham

3

hariṣyāmi dārūṇāṃ nicayān mahato 'pi ca

tat prekṣya vipulaṃ karma rājā prīto bhaviṣyati

4

dvipā vā balino rājan vṛṣabhā vā mahābalāḥ

vinigrāhyā yadi mayā nigrahīṣyāmi tān api

5

ye ca ke cin niyotsyanti samājeṣu niyodhakāḥ

tān ahaṃ nihaniṣyāmi prītiṃ tasya vivardhayan

6

na tv etān yudhyamānāṃ vai haniṣyāmi kathaṃ cana

tathaitān pātayiṣyāmi yathā yāsyanti na kṣayam

7

rāliko govikartā sūpakartā niyodhakaḥ

āsaṃ yudhiṣṭhirasyāham iti vakṣyāmi pṛcchata

8

tmānam ātmanā rakṣaṃś cariṣyāmi viśāṃ pate

ity etat pratijānāmi vihariṣyāmy ahaṃ yathā

9

yam agnir brāhmaṇo bhūtvā samāgacchan nṛṇāṃ varam

didhakṣuḥ khāṇḍavaṃ dāvaṃ dāśārha sahitaṃ purā

10

mahābalaṃ mahābāhum ajitaṃ kurunandanam

so 'yaṃ kiṃ karma kaunteyaḥ kariṣyati dhanaṃjaya

11

yo 'yam āsādya taṃ tāvaṃ tarpayām āsa pāvakam

vijityaika rathenendraṃ hatvā pannagarakṣasān

śreṣṭhaḥ pratiyudhāṃ nāma so 'rjunaḥ kiṃ kariṣyati

12

sūryaḥ prapatatāṃ śreṣṭho dvipadāṃ brāhmaṇo vara

āś
viṣaś ca sarpāṇām agnis tejasvināṃ vara

13

yudhānāṃ varo varjaḥ kakudmī ca gavāṃ varaḥ

hradānām udadhiḥ śreṣṭhaḥ parjanyo varṣatāṃ vara

14

dhṛtarāṣṭraś ca nāgānāṃ hastiṣv airāvato varaḥ

putraḥ priyāṇām adhiko bhāryā ca suhṛdāṃ varā

15

yathaitāni viśiṣṭāni jātyāṃ jātyāṃ vṛkodara

evaṃ yuvā guḍākeśaḥ śreṣṭhaḥ sarvadhanurmatām

16

so 'yam indrād anavaro vāsudevāc ca bhārata

gāṇḍīvadhanvā śvetāśvo bībhatsuḥ kiṃ kariṣyati

17

uṣitvā pañcavarṣāṇi sahasrākṣasya veśmani

divyāny astrāṇy avāptāni devarūpeṇa bhāsvatā

18

yaṃ manye dvādaśaṃ rudram ādityānāṃ trayodaśam

yasya bāhū samau dīrghau jyā ghātakaṭhina tvacau

dakṣiṇe caiva savye ca gavām iva vahaḥ kṛta

19

himavān iva śailānāṃ samudraḥ saritām iva

tridaśānāṃ yathā śakro vasūnām iva havyavāḥ

20

mṛgāṇām iva śārdūlo garuḍaḥ patatām iva

varaḥ saṃnahyamānānām arjunaḥ kiṃ kariṣyati

21

pratijñāṃ aṇḍhako 'smīti kariṣyāmi mahīpate

jyā ghātau hi mahāntau me saṃvartuṃ nṛpa duṣkarau

22

karṇayoḥ pratimucyāhaṃ kuṇḍale jvalanopame

veṇī kṛtaśiro rājan nāmnā caiva bṛhannaḍā

23

paṭhann ākhyāyikāṃ nāma strībhāvena punaḥ punaḥ

ramayiṣye mahīpālam anyāṃś cāntaḥpure janān

24

gītaṃ nṛttaṃ vicitraṃ ca vāditraṃ vividhaṃ tathā

śikṣayiṣyāmy ahaṃ rājan virāṭa bhavane striya

25

prajānāṃ samudācāraṃ bahu karmakṛtaṃ vadan

chādayiṣyāmi kaunteya māyayātmānam ātmanā

26

yudhiṣṭhirasya gehe 'smi draupadyāḥ paricārikā

uṣitāsmīti vakṣyāmi pṛṣṭo rājñā ca bhārata

27

etena vidhinā channaḥ kṛtakena yathā nalaḥ

vihariṣyāmi rājendra virāṭa bhavane sukham
gisli how about| gisli orn
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 2