Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 27

Book 4. Chapter 27

The Mahabharata In Sanskrit


Book 4

Chapter 27

1

[वै]

ततः शांतनवॊ भीष्मॊ भरतानां पितामहः

शरुतवान देशकालज्ञस तत्त्वज्ञः सर्वधर्मवित

2

आचार्य वाक्यॊपरमे तद वाक्यम अभिसंदधत

हितार्थं स उवाचेमां भारतीं भारतान परति

3

युधिष्ठिरे समासक्तां धर्मज्ञे धर्मसंश्रिताम

असत्सु दुर्लभां नित्यं सतां चाभिमतां सदा

भीष्मः समवदत तत्र गिरं साधुभिर अर्चिताम

4

यथैष बराह्मणः पराह दरॊणः सर्वार्थवत्त्व वित

सर्वलक्षणसंपन्ना नाशं नार्हन्ति पाण्डवाः

5

शरुतवृत्तॊपसंपन्ना साधुव्रतसमन्विताः

वृद्धानुशासने मग्नाः सत्यव्रतपरायणाः

6

समयं समयज्ञास ते पालयन्तः शुचिव्रताः

नावसीदितुम अर्हन्ति उद्वहन्तः सतां धुरम

7

धर्मतश चैव गुप्तास ते सववीर्येण च पाण्डवाः

न नाशम अधिगच्छेयुर इति मे धीयते मतिः

8

तत्र बुद्धिं परणेष्यामि पाण्डवान परति भारत

न तु नीतिः सुनीतस्य शक्यते ऽनवेषितुं परैः

9

यत तु शक्यम इहास्माभिस तान वै संचिन्त्य पाण्डवान

बुद्ध्या परवक्तुं न दरॊहात परवक्ष्यामि निबॊध तत

10

सा तव इयं साधु वक्तव्या न तव अनीतः कथं चन

वृद्धानुशासने तात तिष्ठतः सत्यशीलिनः

11

अवश्यं तव इह धीरेण सतां मध्ये विवक्षता

यथामतिविवक्तव्यं सर्वशॊ धर्मलिप्सया

12

तत्र नाहं तथा मन्ये यथायम इतरॊ जनः

पुरे जनपदे वापि यत्र राजा युधिष्ठिरः

13

नासूयकॊ न चापीर्षुर नातिवादी न मत्सरी

भविष्यति जनस तत्र सवं सवं धर्मम अनुव्रतः

14

बरह्मघॊषाश च भूयांसः पूर्णाहुत्यस तथैव च

करतवश च भविष्यन्ति भूयांसॊ भूरिदक्षिणाः

15

सदा च तत्र पर्जन्यः सम्यग वर्षी न संशयः

संपन्नसस्या च मही निरीतीका भविष्यति

16

रसवन्ति च धान्यानि गुणवन्ति फलानि च

गन्धवन्ति च माल्यानि शुभशब्दा च भारती

17

वायुश च सुखसंस्पर्शॊ निस्प्रतीपं च दर्शनम

भयं नाभ्याविशेत तत्र यत्र राजा युधिष्ठिरः

18

गावश च बहुलास तत्र न कृशा न च दुर्दुहाः

पयांसि दधि सर्पींषि रसवन्ति हितानि च

19

गुणवन्ति च पानानि भॊज्यानि रसवन्ति च

तत्र देशे भविष्यन्ति यत्र राजा युधिष्ठिरः

20

रसाः सपर्शाश च गन्धाश च शब्दाश चापि गुणान्विताः

दृश्यानि च परसन्नानि यत्र राजा युधिष्ठिरः

21

सवैर सवैर गुणैः सुसंयुक्तास तस्मिन वर्षे तरयॊदशे

देशे तस्मिन भविष्यन्ति तात पाण्डव संयुते

22

संप्रीतिमाञ जनस तत्र संतुष्टः शुचिर अव्ययः

देवतातिथिपूजासु सर्वभूतानुरागवान

23

इष्टदानॊ महॊत्साहः शश्वद धर्मपरायणः

अशुभ दविच छुभप्रेप्सुर नित्ययज्ञः शुभव्रतः

भविष्यति जनस तत्र यत्र राजा युधिष्ठिरः

24

तयक्तवाक्यानृतस तात शुभकल्याण मङ्गलः

शुभार्थेप्षुः शुभमतिर यत्र राजा युधिष्ठिरः

भविष्यति जनस तत्र नित्यं चेष्ट परियव्रतः

25

धर्मात्मा स तदादृश्यः सॊ ऽपि तात दविजातिभिः

किं पुनः पराकृतैः पार्थः शक्यॊ विज्ञातुम अन्ततः

26

यस्मिन सत्यं धृतिर दानं परा शान्तिर धरुवा कषमा

हरीः शरीः कीर्तिः परं तेज आनृशंस्यम अथार्जवम

27

तस्मात तत्र निवासं तु छन्नं सत्रेण धीमतः

गतिं वा परमां तस्य नॊत्सहे वक्तुम अन्यथा

28

एवम एतत तु संचिन्त्य यत्कृतं मन्यसे हितम

तत कषिप्रं कुरु कौरव्य यद्य एवं शरद्दधासि मे

1

[vai]

tataḥ śātanavo bhīṣmo bharatānāṃ pitāmahaḥ

śrutavān deśakālajñas tattvajñaḥ sarvadharmavit

2

cārya vākyoparame tad vākyam abhisaṃdadhat

hitārthaṃ sa uvācemāṃ bhāratīṃ bhāratān prati

3

yudhiṣṭhire samāsaktāṃ dharmajñe dharmasaṃśritām

asatsu durlabhāṃ nityaṃ satāṃ cābhimatāṃ sadā

bhīṣmaḥ samavadat tatra giraṃ sādhubhir arcitām

4

yathaiṣa brāhmaṇaḥ prāha droṇaḥ sarvārthavattva vit

sarvalakṣaṇasaṃpannā nāśaṃ nārhanti pāṇḍavāḥ

5

rutavṛttopasaṃpannā sādhuvratasamanvitāḥ

vṛddhānuśāsane magnāḥ satyavrataparāyaṇāḥ

6

samayaṃ samayajñās te pālayantaḥ śucivratāḥ

nāvasīditum arhanti udvahantaḥ satāṃ dhuram

7

dharmataś caiva guptās te svavīryeṇa ca pāṇḍavāḥ

na nāśam adhigaccheyur iti me dhīyate mati

8

tatra buddhiṃ praṇeṣyāmi pāṇḍavān prati bhārata

na tu nītiḥ sunītasya śakyate 'nveṣituṃ parai

9

yat tu śakyam ihāsmābhis tān vai saṃcintya pāṇḍavān

buddhyā pravaktuṃ na drohāt pravakṣyāmi nibodha tat

10

sā tv iyaṃ sādhu vaktavyā na tv anītaḥ kathaṃ cana

vṛddhānuśāsane tāta tiṣṭhataḥ satyaśīlina

11

avaśyaṃ tv iha dhīreṇa satāṃ madhye vivakṣatā

yathāmativivaktavyaṃ sarvaśo dharmalipsayā

12

tatra nāhaṃ tathā manye yathāyam itaro janaḥ

pure janapade vāpi yatra rājā yudhiṣṭhira

13

nāsūyako na cāpīrṣur nātivādī na matsarī

bhaviṣyati janas tatra svaṃ svaṃ dharmam anuvrata

14

brahmaghoṣāś ca bhūyāṃsaḥ pūrṇāhutyas tathaiva ca

kratavaś ca bhaviṣyanti bhūyāṃso bhūridakṣiṇāḥ

15

sadā ca tatra parjanyaḥ samyag varṣī na saṃśayaḥ

saṃpannasasyā ca mahī nirītīkā bhaviṣyati

16

rasavanti ca dhānyāni guṇavanti phalāni ca

gandhavanti ca mālyāni śubhaśabdā ca bhāratī

17

vāyuś ca sukhasaṃsparśo nispratīpaṃ ca darśanam

bhayaṃ nābhyāviśet tatra yatra rājā yudhiṣṭhira

18

gāvaś ca bahulās tatra na kṛśā na ca durduhāḥ

payāṃsi dadhi sarpīṃṣi rasavanti hitāni ca

19

guṇavanti ca pānāni bhojyāni rasavanti ca

tatra deśe bhaviṣyanti yatra rājā yudhiṣṭhira

20

rasāḥ sparśāś ca gandhāś ca śabdāś cāpi guṇānvitāḥ

dṛśyāni ca prasannāni yatra rājā yudhiṣṭhira

21

svair svair guṇaiḥ susaṃyuktās tasmin varṣe trayodaśe

deśe tasmin bhaviṣyanti tāta pāṇḍava saṃyute

22

saṃprītimāñ janas tatra saṃtuṣṭaḥ śucir avyayaḥ

devatātithipūjāsu sarvabhūtānurāgavān

23

iṣṭadāno mahotsāhaḥ śaśvad dharmaparāyaṇaḥ

aśubha dvic chubhaprepsur nityayajñaḥ śubhavrataḥ

bhaviṣyati janas tatra yatra rājā yudhiṣṭhira

24

tyaktavākyānṛtas tāta śubhakalyāṇa maṅgalaḥ

śubhārthepṣuḥ śubhamatir yatra rājā yudhiṣṭhiraḥ

bhaviṣyati janas tatra nityaṃ ceṣṭa priyavrata

25

dharmātmā sa tadādṛśyaḥ so 'pi tāta dvijātibhiḥ

kiṃ punaḥ prākṛtaiḥ pārthaḥ śakyo vijñātum antata

26

yasmin satyaṃ dhṛtir dānaṃ parā śāntir dhruvā kṣamā

hrīḥ śrīḥ kīrtiḥ paraṃ teja ānṛśaṃsyam athārjavam

27

tasmāt tatra nivāsaṃ tu channaṃ satreṇa dhīmataḥ

gatiṃ vā paramāṃ tasya notsahe vaktum anyathā

28

evam etat tu saṃcintya yatkṛtaṃ manyase hitam

tat kṣipraṃ kuru kauravya yady evaṃ śraddadhāsi me
rig veda book 7 hymn 31| rig veda book 7 hymn 31
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 27