Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 3

Book 4. Chapter 3

The Mahabharata In Sanskrit


Book 4

Chapter 3

1

[वै]

किं तवं नकुल कुर्वाणस तत्र तात चरिष्यसि

सुकुमारश च शूरश च दर्शनीयः सुखॊचितः

2

अश्वबन्धॊ भविष्यामि विराट नृपतेर अहम

गरन्थिकॊ नाम नाम्नाहं कर्मैतत सुप्रियं मम

3

कुशलॊ ऽसम्य अश्वशिक्षायां तथैवाश्वचिकित्सिते

परियाश च सततं मे ऽशवाः कुरुराज यथा तव

4

ये माम आमन्त्रयिष्यन्ति विराटनगरे जनाः

तेभ्य एवं परवक्ष्यामि विहरिष्याम्य अहं यथा

5

सहदेव कथं तस्य समीपे विहरिष्यसि

किं वा तवं तात कुर्वाणः परच्छन्नॊ विचरिष्यसि

6

गॊसंख्याता भविष्यामि विराटस्य महीपतेः

परतिषेद्धा च दॊग्धा च संख्याने कुशलॊ गवाम

7

तन्तिपाल इति खयातॊ नाम्ना विदितम अस्तु ते

निपुणं च चरिष्यामि वयेतु ते मानसॊ जवरः

8

अहं हि भवता गॊषु सततं परकृतः पुरा

तत्र मे कौशलं कर्म अवबुद्धं विशां पते

9

लक्षणं चरितं चापि गवां यच चापि मङ्गलम

तत सर्वं मे सुविदितम अन्यच चापि महीपते

10

वृषभान अपि जानामि राजन पूजित लक्षणान

येषां मूत्रम उपाघ्राय अपि वन्ध्या परसूयते

11

सॊ ऽहम एवं चरिष्यामि परीतिर अत्र हि मे सदा

न च मां वेत्स्यति परस तत ते रॊचतु पार्थिव

12

इयं तु नः परिया भार्या पराणेभ्यॊ ऽपि गरीयसी

मातेव परिपाल्या च पूज्या जयेष्ठेव च सवसा

13

केन सम कर्मणा कृष्णा दरौपदी विचरिष्यति

न हि किं चिद विजानाति कर्म कर्तुं यथा सत्रियः

14

सुकुमारी च बाला च राजपुत्री यशस्विनी

पतिव्रता महाभागा कथं नु विचरिष्यति

15

माल्यगन्धान अलंकारान वस्त्राणि विविधानि च

एतान्य एवाभिजानाति यतॊ जाता हि भामिनी

16

सैरन्ध्र्यॊ ऽरक्षिता लॊके भुजिष्याः सन्ति भारत

नैवम अन्याः सत्रियॊ यान्ति इति लॊकस्य निश्चयः

17

साहं बरुवाणा सैरन्ध्री कुशला केशकर्मणि

आत्मगुप्ता चरिष्यामि यन मां तवम अनुपृच्छसि

18

सुदेष्णां परत्युपस्थास्ये राजभार्यां यशस्विनीम

सा रक्षिष्यति मां पराप्तां मा ते भूद दुःखम ईदृशम

19

[य]

कल्याणं भाषसे कृष्णे कुले जाता यथा वदेत

न पापम अभिजानासि साधु साध्वी वरते सथिता

1

[vai]

kiṃ tvaṃ nakula kurvāṇas tatra tāta cariṣyasi

sukumāraś ca śūraś ca darśanīyaḥ sukhocita

2

aśvabandho bhaviṣyāmi virāṭa nṛpater aham

granthiko nāma nāmnāhaṃ karmaitat supriyaṃ mama

3

kuśalo 'smy aśvaśikṣāyāṃ tathaivāśvacikitsite

priyāś ca satataṃ me 'śvāḥ kururāja yathā tava

4

ye mām āmantrayiṣyanti virāṭanagare janāḥ

tebhya evaṃ pravakṣyāmi vihariṣyāmy ahaṃ yathā

5

sahadeva kathaṃ tasya samīpe vihariṣyasi

kiṃ vā tvaṃ tāta kurvāṇaḥ pracchanno vicariṣyasi

6

gosaṃkhyātā bhaviṣyāmi virāṭasya mahīpateḥ

pratiṣeddhā ca dogdhā ca saṃkhyāne kuśalo gavām

7

tantipāla iti khyāto nāmnā viditam astu te

nipuṇaṃ ca cariṣyāmi vyetu te mānaso jvara

8

ahaṃ hi bhavatā goṣu satataṃ prakṛtaḥ purā

tatra me kauśalaṃ karma avabuddhaṃ viśāṃ pate

9

lakṣaṇaṃ caritaṃ cāpi gavāṃ yac cāpi maṅgalam

tat sarvaṃ me suviditam anyac cāpi mahīpate

10

vṛṣabhān api jānāmi rājan pūjita lakṣaṇān

yeṣāṃ mūtram upāghrāya api vandhyā prasūyate

11

so 'ham evaṃ cariṣyāmi prītir atra hi me sadā

na ca māṃ vetsyati paras tat te rocatu pārthiva

12

iyaṃ tu naḥ priyā bhāryā prāṇebhyo 'pi garīyasī

māteva paripālyā ca pūjyā jyeṣṭheva ca svasā

13

kena sma karmaṇā kṛṣṇā draupadī vicariṣyati

na hi kiṃ cid vijānāti karma kartuṃ yathā striya

14

sukumārī ca bālā ca rājaputrī yaśasvinī

pativratā mahābhāgā kathaṃ nu vicariṣyati

15

mālyagandhān alaṃkārān vastrāṇi vividhāni ca

etāny evābhijānāti yato jātā hi bhāminī

16

sairandhryo 'rakṣitā loke bhujiṣyāḥ santi bhārata

naivam anyāḥ striyo yānti iti lokasya niścaya

17

sāhaṃ bruvāṇā sairandhrī kuśalā keśakarmaṇi

ātmaguptā cariṣyāmi yan māṃ tvam anupṛcchasi

18

sudeṣṇāṃ pratyupasthāsye rājabhāryāṃ yaśasvinīm

sā rakṣiṣyati māṃ prāptāṃ mā te bhūd duḥkham īdṛśam

19

[y]

kalyāṇaṃ bhāṣase kṛṣṇe kule jātā yathā vadet

na pāpam abhijānāsi sādhu sādhvī vrate sthitā
eusebius ecclesiastical history book| eusebius ecclesiastical history book
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 3