Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 37

Book 4. Chapter 37

The Mahabharata In Sanskrit


Book 4

Chapter 37

1

[वै]

तं दृष्ट्वा कलीव वेषेण रथस्थं नरपुंगवम

शमीम अभिमुखं यान्तं रथम आरॊप्य चॊत्तरम

2

भीष्मद्रॊणमुखास तत्र कुरूणां रथसत्तमाः

वित्रस्तमनसः सर्वे धनंजय कृताद भयात

3

तान अवेक्ष्य हतॊत्साहान उत्पातान अपि चाद्भुतान

गुरुः शस्त्रभृतां शरेष्ठॊ भारद्वाजॊ ऽभयभाषत

4

चलाश च वाताः संवान्ति रूक्षाः परुषनिःस्वनाः

भस्म वर्णप्रकाशेन तमसा संवृतं नभः

5

रूक्षवर्णाश च जलदा दृश्यन्ते ऽदभुतदर्शनाः

निःसरन्ति च कॊशेभ्यः षस्त्राणि विविधानि च

6

शिवाश च विनदन्त्य एता दीप्तायां दिशि दारुणाः

हयाश चाश्रूणि मुञ्चन्ति धवजाः कम्पन्त्य अकम्पिताः

7

यादृशान्य अत्र रूपाणि संदृश्यन्ते बहून्य अपि

यत्ता भवन्तस तिष्ठन्तु सयाद युद्धं समुपस्थितम

8

रक्षध्वम अपि चात्मानं वयूहध्वं वाहिनीम अपि

वैशसं च परतीक्षध्वं रक्षध्वं चापि गॊधनम

9

एष वीरॊ महेष्वासः सर्वशस्त्रभृतां वरः

आगतः कलीब वेषेण पार्थॊ नास्त्य अत्र संशयः

10

स एष पार्थॊ विक्रान्तः सव्यसाची परंतपः

नायुद्धेन निवर्तेत सर्वैर अपि मरुद्गणैः

11

कलेशितश च वने शूरॊ वासवेन च शिक्षितः

अमर्षवशम आपन्नॊ यॊत्स्यते नात्र संशयः

12

नेहास्य परतियॊद्धारम अहं पश्यामि कौरवाः

महादेवॊ ऽपि पार्थेन शरूयते युधि तॊषितः

13

[कर्ण]

सदा भवान फल्गुनस्य गुणैर अस्मान विकत्थसे

न चार्जुनः कला पूर्णा मम दुर्यॊधनस्य वा

14

[दुर]

यद्य एष पार्थॊ राधेय कृतं कार्यं भवेन मम

जञाताः पुनश चरिष्यन्ति दवादशान्यान हि वत्सरान

15

अथैष कश चिद एवान्यः कलीब वेषेण मानवः

शरैर एनं सुनिशितैः पातयिष्यामि भूतले

16

[वै]

तस्मिन बरुवति तद वाक्यं धार्तराष्ट्रे परंतपे

भीष्मॊ दरॊणः कृपॊ दरौणिः पौरुषं तद अपूजयन

1

[vai]

taṃ dṛṣṭvā klīva veṣeṇa rathasthaṃ narapuṃgavam

śamīm abhimukhaṃ yāntaṃ ratham āropya cottaram

2

bhīṣmadroṇamukhās tatra kurūṇāṃ rathasattamāḥ

vitrastamanasaḥ sarve dhanaṃjaya kṛtād bhayāt

3

tān avekṣya hatotsāhān utpātān api cādbhutān

guruḥ śastrabhṛtāṃ śreṣṭho bhāradvājo 'bhyabhāṣata

4

calāś ca vātāḥ saṃvānti rūkṣāḥ paruṣaniḥsvanāḥ

bhasma varṇaprakāśena tamasā saṃvṛtaṃ nabha

5

rūkṣavarṇāś ca jaladā dṛśyante 'dbhutadarśanāḥ

niḥsaranti ca kośebhyaḥ ṣastrāṇi vividhāni ca

6

ivāś ca vinadanty etā dīptāyāṃ diśi dāruṇāḥ

hayāś cāśrūṇi muñcanti dhvajāḥ kampanty akampitāḥ

7

yādṛśāny atra rūpāṇi saṃdṛśyante bahūny api

yattā bhavantas tiṣṭhantu syād yuddhaṃ samupasthitam

8

rakṣadhvam api cātmānaṃ vyūhadhvaṃ vāhinīm api

vaiśasaṃ ca pratīkṣadhvaṃ rakṣadhvaṃ cāpi godhanam

9

eṣa vīro maheṣvāsaḥ sarvaśastrabhṛtāṃ varaḥ

āgataḥ klība veṣeṇa pārtho nāsty atra saṃśaya

10

sa eṣa pārtho vikrāntaḥ savyasācī paraṃtapaḥ

nāyuddhena nivarteta sarvair api marudgaṇai

11

kleśitaś ca vane śūro vāsavena ca śikṣitaḥ

amarṣavaśam āpanno yotsyate nātra saṃśaya

12

nehāsya pratiyoddhāram ahaṃ paśyāmi kauravāḥ

mahādevo 'pi pārthena śrūyate yudhi toṣita

13

[karṇa]

sadā bhavān phalgunasya guṇair asmān vikatthase

na cārjunaḥ kalā pūrṇā mama duryodhanasya vā

14

[dur]

yady eṣa pārtho rādheya kṛtaṃ kāryaṃ bhaven mama

jñātāḥ punaś cariṣyanti dvādaśānyān hi vatsarān

15

athaiṣa kaś cid evānyaḥ klība veṣeṇa mānavaḥ

śarair enaṃ suniśitaiḥ pātayiṣyāmi bhūtale

16

[vai]

tasmin bruvati tad vākyaṃ dhārtarāṣṭre paraṃtape

bhīṣmo droṇaḥ kṛpo drauṇiḥ pauruṣaṃ tad apūjayan
polyglot bible review| polyglot bible bagster
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 37