Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 38

Book 4. Chapter 38

The Mahabharata In Sanskrit


Book 4

Chapter 38

1

[वै]

तां शमीम उपसंगम्य पार्थॊ वैराटिम अब्रवीत

सुकुमारं समाज्ञातं संग्रामे नातिकॊविदम

2

समादिष्टॊ मया कषिप्रं धनूंष्य अवहरॊत्तर

नेमानि हि तवदीयानि सॊढुं शक्यन्ति मे बलम

3

भारं वापि गुरुं हर्तुं कुञ्जरं वा परमर्दितुम

मम वा बाहुविक्षेपं शत्रून इह विजेष्यतः

4

तस्माद भूमिंजयारॊह शमीम एतां पलाशिनीम

अस्यां हि पाण्डुपुत्राणां धनूंषि निहितान्य उत

5

युथिष्ठिरस्य भीमस्य बीभत्षॊर यमयॊस तथा

धवजाः शराश च शूराणां दिव्यानि कवचानि च

6

अत्र चैतन महावीर्यं धनुः पार्थस्य गाण्डिवम

एकं शतसहस्रेण संमितं राष्ट्रवर्धनम

7

वयायामसहम अत्यर्थं तृणराजसमं महत

सर्वायुधमहामात्रं शत्रुसंबाध कारकम

8

सुवर्णविकृतं दिव्यं शलक्ष्णम आयतम अव्रणम

अलं भारं गुरुं वॊढुं दारुणं चारुदर्शनम

तादृशान्य एव सर्वाणि बलवन्ति दृढानि च

9

[उत्तर]

अस्मिन वृक्षे किलॊद्बद्धं शरीरम इति नः शरुतम

तद अहं राजपुत्रः सन सपृशेयं पाणिना कथम

10

नैवंविधं मया युक्तम आलब्धुं कषत्रयॊनिना

महता राजपुत्रेण मन्त्रयज्ञविदा सता

11

सपृष्टवन्तं शरीरं मां शववाहम इवाशुचिम

कथं वा वयवहार्यं वै कुर्वीथास तवं बृहन्नडे

12

[बृहन]

वयवहार्यश च राजेन्द्र शुचिश चैव भविष्यसि

धनूंष्य एतानि मां भैस तवं शरीरं नात्र विद्यते

13

दायादं मत्स्यराजस्य कुले जातं मनस्विनम

कथं तवा निन्दितं कर्म कारयेयं नृपात्मज

14

[वै]

एवम उक्तः स पार्थेन रथात परस्कन्द्य कुण्डली

आरुरॊह शमी वृक्षं वैराटिर अवशस तदा

15

तम अन्वशासच छत्रुघ्नॊ रथे तिष्ठन धनंजयः

परिवेष्टनम एतेषां कषिप्रं चैव वयपानुद

16

तथा संनहनान्य एषां परिमुच्य समन्ततः

अपश्यद गाण्डिवं तत्र चतुर्भिर अपरैः सह

17

तेषां विमुच्यमानानां धनुर आम अर्कवर्चसाम

विनिश्रेरुः परभा दिव्या गरहाणाम उदयेष्व इव

18

स तेषां रूपम आलॊक्य भॊगिनाम इव जृम्भताम

हृष्टरॊमा भयॊद्विग्नः कषणेन समपद्यत

19

संस्पृश्य तानि चापानि भानुमन्ति बृहन्ति च

वैराटिर अर्जुनं राजन्न इदं वचनम अब्रवीत

20

[उत्तर]

बिन्दवॊ जातरूपस्य शतं यस्मिन निपातिताः

सहस्रकॊटि सौवर्णाः कस्यैतद धनुर उत्तमम

21

वारणा यस्य सौवर्णाः पृष्ठे भासन्ति दंशिताः

सुपार्श्वं सुग्रहं चैव कस्यैतद धनुरुत्तमम

22

तपनीयस्य शुद्धस्य षष्टिर यस्येन्द्रगॊपकाः

पृष्ठे विभक्ताः शॊभन्ते कस्यैतद धनुर उत्तमम

23

सूर्या यत्र च सौवर्णास तरयॊ भासन्ति दंशिताः

तेजसा परज्वलन्तॊ हि कस्यैतद धनुर उत्तमम

24

शालभा यत्र सौवर्णास तपनीयविचित्रिताः

सुवर्णमणिचित्रं च कस्यैतद धनुर उत्तमम

25

इमे च कस्य नाराचाः सहस्रा लॊमवाहिनः

समन्तात कलधौताग्रा उपासंगे हिरण्मये

26

विपाठाः पृथवः कस्य गार्ध्रपत्राः शिलाशिताः

हारिद्रवर्णाः सुनसाः पीताः सर्वायसाः शराः

27

कस्यायम असितावापः पञ्च शार्दूललक्षणः

वराहकर्ण वयामिश्रः शरान धारयते दश

28

कस्येमे पृथवॊ दीर्घाः सर्वपारशवाः शराः

शतानिसप्त तिष्ठन्ति नाराचा रुधिराशनाः

29

कस्येमे शुकपत्राभैः पूर्वैर अर्धैः सुवाससः

उत्तरैर आयसैः पीतैर हेमपुङ्खैः शिलाशितैः

30

कस्यायं सायकॊ दीर्घः शिली पृष्ठः शिलीमुखः

वैयाघ्रकॊशे निहितॊ हेमचित्रत्सरुर महान

31

सुफलश चित्रकॊशश च किङ्किणी सायकॊ महान

कस्य हेमत्सरुर दिव्यः खड्गः परमनिर्व्रणः

32

कस्यायं विमलः खड्गॊ गव्ये कॊशे समर्पितः

हेमत्सरुर अनाधृष्यॊ नैषध्यॊ भारसाधनः

33

कस्य पाञ्च नखे कॊशे सायकॊ हेमविग्रहः

परमाण रूपसंपन्नः पीत आकाशसंनिभः

34

कस्य हेममये कॊशे सुतप्ते पावकप्रभे

निस्त्रिंशॊ ऽयं गुरुः पीतः सैक्यः परमनिर्व्रणः

35

निर्दिशस्व यथातत्त्वं मया पृष्टा बृहन्नडे

विस्मयॊ मे परॊ जातॊ दृष्ट्वा सर्वम इदं महत

36

[बृहन]

यन मां पूर्वम इहापृच्छः शत्रुसेनानिबर्हणम

गाण्डीवम एतत पार्थस्य लॊकेषु विदितं धनुः

37

सर्वायुधमहामात्रं शातकुम्भपरिष्कृतम

एतत तद अर्जुनस्यासीद गाण्डीवं परमायुधम

38

यत तच छतसहस्रेण संमितं राष्ट्रवर्धनम

येन देवान मनुष्यांश च पार्थॊ विषहते मृधे

39

देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः

एतद वर्षसहस्रं तु बरह्मा पूर्वम अधारयत

40

ततॊ ऽनन्तरम एवाथ परजापतिर अधारयत

तरीणि पञ्चशतं चैव शक्रॊ ऽशीति च पञ्च च

41

सॊमः पञ्चशतं राजा तथैव वरुणः शतम

पार्थः पञ्च च षष्टिं च वर्षाणि शवेतवाहनः

42

महावीर्यं महद दिव्यम एतत तद धनुर उत्तमम

पूजितं सुरमर्त्येषु बिभर्ति परमं वपुः

43

सुपार्श्वं भीमसेनस्य जातरूपग्रहं धनुः

येन पार्थॊ ऽजयत कृत्स्नां दिशं पराचीं परंतपः

44

इन्द्रगॊपक चित्रं च यद एतच चारु विग्रहम

राज्ञॊ युधिष्ठिरस्यैतद वैराते धनुर उत्तमम

45

सूर्या यस्मिंस तु सौवर्णाः परभासन्ते परभासिनः

तेजसा परज्वलन्तॊ वै नकुलस्यैतद आयुधम

46

शलभा यत्र सौवर्णास तपनीयविचित्रिताः

एतन माद्री सुतस्यापि सहदेवस्य कार्मुकम

47

ये तव इमे कषुर संकाशाः सहस्रा लॊमवाहिनः

एतार्जुनस्य वैराते शराः सर्पविषॊपमाः

48

एते जवलन्तः संग्रामे तेजसा शीघ्रगामिनः

भवन्ति वीरस्याक्षय्या वयूहतः समरे रिपून

49

ये चेमे पृथवॊ दीर्घाश चन्द्र बिम्बार्ध दर्शनाः

एते भीमस्य निशिता रिपुक्षयकराः शराः

50

हारिद्र वर्णा ये तव एते हेमपुङ्खाः शिलाशिताः

नकुलस्य कलापॊ ऽयं पञ्च शार्दूललक्षणः

51

येनासौ वयजयत कृत्स्नां परतीचीं दिशम आहवे

कलापॊ हय एष तस्यासीन माद्रीपुत्रस्य धीमतः

52

ये तव इमे भास्कराकाराः सर्वपारशवाः शराः

एते चित्राः करियॊपेताः सहदेवस्य धीमतः

53

ये तव इमे निशिताः पीताः पृथवॊ दीर्घवाससः

हेमपुङ्खास तरिपर्वाणॊ राज्ञ एते महाशराः

54

यस तवायं सायकॊ दीर्घः शिली पृष्टः शिलीमुखः

अर्जुनस्यैष संग्रामे गुरुभारसहॊ दृढः

55

वैयाघ्रकॊशस तु महान भीमसेनस्य सायकः

गुरुभारसहॊ विद्यः शात्रवाणां भयंकरः

56

सुफलश चित्रकॊशश च हेमत्सरुर अनुत्तमः

निस्त्रिंशः कौरवस्यैष धर्मराजस्य धीमतः

57

यस तु पाञ्च नखे कॊशे निहितश चित्रसेवने

नलुकस्यैष निस्त्रिंशॊ गुरुभारसहॊ दृढः

58

यस तव अयं विमलः खड्गॊ गव्ये कॊशे समर्पितः

सहदेवस्य विद्ध्य एनं सर्वभार सहं दृढम

1

[vai]

tāṃ śamīm upasaṃgamya pārtho vairāṭim abravīt

sukumāraṃ samājñātaṃ saṃgrāme nātikovidam

2

samādiṣṭo mayā kṣipraṃ dhanūṃṣy avaharottara

nemāni hi tvadīyāni soḍhuṃ śakyanti me balam

3

bhāraṃ vāpi guruṃ hartuṃ kuñjaraṃ vā pramarditum

mama vā bāhuvikṣepaṃ śatrūn iha vijeṣyata

4

tasmād bhūmiṃjayāroha śamīm etāṃ palāśinīm

asyāṃ hi pāṇḍuputrāṇāṃ dhanūṃṣi nihitāny uta

5

yuthiṣṭhirasya bhīmasya bībhatṣor yamayos tathā

dhvajāḥ śarāś ca śūrāṇāṃ divyāni kavacāni ca

6

atra caitan mahāvīryaṃ dhanuḥ pārthasya gāṇḍivam

ekaṃ śatasahasreṇa saṃmitaṃ rāṣṭravardhanam

7

vyāyāmasaham atyarthaṃ tṛṇarājasamaṃ mahat

sarvāyudhamahāmātraṃ śatrusaṃbādha kārakam

8

suvarṇavikṛtaṃ divyaṃ ślakṣṇam āyatam avraṇam

alaṃ bhāraṃ guruṃ voḍhuṃ dāruṇaṃ cārudarśanam

tādṛśāny eva sarvāṇi balavanti dṛḍhāni ca

9

[uttara]

asmin vṛkṣe kilodbaddhaṃ śarīram iti naḥ śrutam

tad ahaṃ rājaputraḥ san spṛśeyaṃ pāṇinā katham

10

naivaṃvidhaṃ mayā yuktam ālabdhuṃ kṣatrayoninā

mahatā rājaputreṇa mantrayajñavidā satā

11

spṛṣṭavantaṃ śarīraṃ māṃ śavavāham ivāśucim

kathaṃ vā vyavahāryaṃ vai kurvīthās tvaṃ bṛhannaḍe

12

[bṛhan]

vyavahāryaś ca rājendra śuciś caiva bhaviṣyasi

dhanūṃṣy etāni māṃ bhais tvaṃ śarīraṃ nātra vidyate

13

dāyādaṃ matsyarājasya kule jātaṃ manasvinam

kathaṃ tvā ninditaṃ karma kārayeyaṃ nṛpātmaja

14

[vai]

evam uktaḥ sa pārthena rathāt praskandya kuṇḍalī

āruroha śamī vṛkṣaṃ vairāṭir avaśas tadā

15

tam anvaśāsac chatrughno rathe tiṣṭhan dhanaṃjayaḥ

pariveṣṭanam eteṣāṃ kṣipraṃ caiva vyapānuda

16

tathā saṃnahanāny eṣāṃ parimucya samantataḥ

apaśyad gāṇḍivaṃ tatra caturbhir aparaiḥ saha

17

teṣāṃ vimucyamānānāṃ dhanur ām arkavarcasām

viniśreruḥ prabhā divyā grahāṇām udayeṣv iva

18

sa teṣāṃ rūpam ālokya bhoginām iva jṛmbhatām

hṛṣṭaromā bhayodvignaḥ kṣaṇena samapadyata

19

saṃspṛśya tāni cāpāni bhānumanti bṛhanti ca

vairāṭir arjunaṃ rājann idaṃ vacanam abravīt

20

[uttara]

bindavo jātarūpasya śataṃ yasmin nipātitāḥ

sahasrakoṭi sauvarṇāḥ kasyaitad dhanur uttamam

21

vāraṇā yasya sauvarṇāḥ pṛṣṭhe bhāsanti daṃśitāḥ

supārśvaṃ sugrahaṃ caiva kasyaitad dhanuruttamam

22

tapanīyasya śuddhasya ṣaṣṭir yasyendragopakāḥ

pṛṣṭhe vibhaktāḥ śobhante kasyaitad dhanur uttamam

23

sūryā yatra ca sauvarṇās trayo bhāsanti daṃśitāḥ

tejasā prajvalanto hi kasyaitad dhanur uttamam

24

ś
labhā yatra sauvarṇās tapanīyavicitritāḥ

suvarṇamaṇicitraṃ ca kasyaitad dhanur uttamam

25

ime ca kasya nārācāḥ sahasrā lomavāhinaḥ

samantāt kaladhautāgrā upāsaṃge hiraṇmaye

26

vipāṭhāḥ pṛthavaḥ kasya gārdhrapatrāḥ śilāśitāḥ

hāridravarṇāḥ sunasāḥ pītāḥ sarvāyasāḥ śarāḥ

27

kasyāyam asitāvāpaḥ pañca śārdūlalakṣaṇaḥ

varāhakarṇa vyāmiśraḥ śarān dhārayate daśa

28

kasyeme pṛthavo dīrghāḥ sarvapāraśavāḥ śarāḥ

atānisapta tiṣṭhanti nārācā rudhirāśanāḥ

29

kasyeme śukapatrābhaiḥ pūrvair ardhaiḥ suvāsasaḥ

uttarair āyasaiḥ pītair hemapuṅkhaiḥ śilāśitai

30

kasyāyaṃ sāyako dīrghaḥ śilī pṛṣṭhaḥ śilīmukhaḥ

vaiyāghrakośe nihito hemacitratsarur mahān

31

suphalaś citrakośaś ca kiṅkiṇī sāyako mahān

kasya hematsarur divyaḥ khaḍgaḥ paramanirvraṇa

32

kasyāyaṃ vimalaḥ khaḍgo gavye kośe samarpitaḥ

hematsarur anādhṛṣyo naiṣadhyo bhārasādhana

33

kasya pāñca nakhe kośe sāyako hemavigrahaḥ

pramāṇa rūpasaṃpannaḥ pīta ākāśasaṃnibha

34

kasya hemamaye kośe sutapte pāvakaprabhe

nistriṃśo 'yaṃ guruḥ pītaḥ saikyaḥ paramanirvraṇa

35

nirdiśasva yathātattvaṃ mayā pṛṣṭā bṛhannaḍe

vismayo me paro jāto dṛṣṭvā sarvam idaṃ mahat

36

[bṛhan]

yan māṃ pūrvam ihāpṛcchaḥ śatrusenānibarhaṇam

gāṇḍīvam etat pārthasya lokeṣu viditaṃ dhanu

37

sarvāyudhamahāmātraṃ śātakumbhapariṣkṛtam

etat tad arjunasyāsīd gāṇḍīvaṃ paramāyudham

38

yat tac chatasahasreṇa saṃmitaṃ rāṣṭravardhanam

yena devān manuṣyāṃś ca pārtho viṣahate mṛdhe

39

devadānavagandharvaiḥ pūjitaṃ śāśvatīḥ samāḥ

etad varṣasahasraṃ tu brahmā pūrvam adhārayat

40

tato 'nantaram evātha prajāpatir adhārayat

trīṇi pañcaśataṃ caiva śakro 'śīti ca pañca ca

41

somaḥ pañcaśataṃ rājā tathaiva varuṇaḥ śatam

pārthaḥ pañca ca ṣaṣṭiṃ ca varṣāṇi śvetavāhana

42

mahāvīryaṃ mahad divyam etat tad dhanur uttamam

pūjitaṃ suramartyeṣu bibharti paramaṃ vapu

43

supārśvaṃ bhīmasenasya jātarūpagrahaṃ dhanuḥ

yena pārtho 'jayat kṛtsnāṃ diśaṃ prācīṃ paraṃtapa

44

indragopaka citraṃ ca yad etac cāru vigraham

rājño yudhiṣṭhirasyaitad vairāte dhanur uttamam

45

sūryā yasmiṃs tu sauvarṇāḥ prabhāsante prabhāsinaḥ

tejasā prajvalanto vai nakulasyaitad āyudham

46

alabhā yatra sauvarṇās tapanīyavicitritāḥ

etan mādrī sutasyāpi sahadevasya kārmukam

47

ye tv ime kṣura saṃkāśāḥ sahasrā lomavāhinaḥ

etārjunasya vairāte śarāḥ sarpaviṣopamāḥ

48

ete jvalantaḥ saṃgrāme tejasā śīghragāminaḥ

bhavanti vīrasyākṣayyā vyūhataḥ samare ripūn

49

ye ceme pṛthavo dīrghāś candra bimbārdha darśanāḥ

ete bhīmasya niśitā ripukṣayakarāḥ śarāḥ

50

hāridra varṇā ye tv ete hemapuṅkhāḥ śilāśitāḥ

nakulasya kalāpo 'yaṃ pañca śārdūlalakṣaṇa

51

yenāsau vyajayat kṛtsnāṃ pratīcīṃ diśam āhave

kalāpo hy eṣa tasyāsīn mādrīputrasya dhīmata

52

ye tv ime bhāskarākārāḥ sarvapāraśavāḥ śarāḥ

ete citrāḥ kriyopetāḥ sahadevasya dhīmata

53

ye tv ime niśitāḥ pītāḥ pṛthavo dīrghavāsasaḥ

hemapuṅkhās triparvāṇo rājña ete mahāśarāḥ

54

yas tvāyaṃ sāyako dīrghaḥ śilī pṛṣṭaḥ śilīmukhaḥ

arjunasyaiṣa saṃgrāme gurubhārasaho dṛḍha

55

vaiyāghrakośas tu mahān bhīmasenasya sāyakaḥ

gurubhārasaho vidyaḥ śātravāṇāṃ bhayaṃkara

56

suphalaś citrakośaś ca hematsarur anuttamaḥ

nistriṃśaḥ kauravasyaiṣa dharmarājasya dhīmata

57

yas tu pāñca nakhe kośe nihitaś citrasevane

nalukasyaiṣa nistriṃśo gurubhārasaho dṛḍha

58

yas tv ayaṃ vimalaḥ khaḍgo gavye kośe samarpitaḥ

sahadevasya viddhy enaṃ sarvabhāra sahaṃ dṛḍham
cahokia indians religious practice| la posta band of diegueno mission indian
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 38