Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 41

Book 4. Chapter 41

The Mahabharata In Sanskrit


Book 4

Chapter 41

1

[वै]

उत्तरं सारथिं कृत्वा शमीं कृत्वा परदक्षिणम

आयुधं सर्वम आदाय ततः परायाद धनंजयः

2

धवजं सिंहं रथात तस्माद अपनीय महारथः

परणिधाय शमी मूले परायाद उत्तरसारथिः

3

दैवीं मायां रथे युक्त्वा विहितां विश्वकर्मणा

काञ्चनं सिंहलाङ्गूलं धवजं वानरलक्षणम

4

मनसा चिन्तयाम आस परसादं पावकस्य च

स च तच चिन्तितं जञात्वा धवजे भूतान्य अचॊदयत

5

स पताकं विचित्राङ्गं सॊपासङ्गं महारथः

रथम आस्थाय बीभत्सुः कौन्तेयः शवेतवाहनः

6

बधासिः स तनुत्राणः परगृहीतशरासनः

ततः परायाद उदीचीं स कपिप्रवर केतनः

7

सवनवन्तं महाशङ्खं बलवान अरिमर्दनः

पराधमद बलम आस्थाय दविषतां लॊमहर्षणम

8

तत ते जवना धुर्या जानुभ्याम अगमन महीम

उत्तरश चापि संत्रस्तॊ रथॊपस्थ उपाविशत

9

संस्थाप्य चाश्वान कौन्तेयः समुद्यम्य च रश्मिभिः

उत्तरं च परिष्वज्य समाश्वासयद अर्जुनः

10

मा भैस तवं राजपुत्राग्र्य कषत्रियॊ ऽसि परंतप

कथं पुरुषशार्दूल शत्रुमध्ये विषीदसि

11

शरुतास ते शङ्खशब्दाश च भेरीशब्दाश च पुष्कलाः

कुञ्जराणां च नदतां वयूढानीकेषु तिष्ठताम

12

स तवं कथम इहानेन शङ्खशब्देन भीषितः

विषण्णरूपॊ वित्रस्तः पुरुषः पराकृतॊ यथा

13

[उत्तर]

शरुता मे शङ्खशब्दाश च भेरीशब्दाश च पुष्कलाः

कुञ्जराणां च निनदा वयूढानीकेषु तिष्ठताम

14

नैवंविधः शङ्खशब्दः पुरा जातु मया शरुतः

धवजस्य चापि रूपं मे दृष्टपूर्वं न हीदृशम

धनुर अश चैव निर्घॊषः शरुतपूर्वॊ न मे कव चित

15

अस्य शङ्खस्य शब्देन धनुषॊ निस्वनेन च

रथस्य च निनादेन मनॊ मुह्यति मे भृशम

16

वयाकुलाश च दिशः सर्वा हृदयं वयथतीव मे

धवजेन पिहिताः सर्वा दिशॊ न परतिभान्ति मे

गाण्डीवस्य च शब्देन कौणौ मे बधिरी कृतौ

17

[अर्ज]

एकान्ते रथम आस्थाय पद्भ्यां तवम अवपीडय

दृढं च रश्मीन संयच्छ शङ्खं धमास्याम्य अहं पुनः

18

[वै]

तस्य शङ्खस्य शब्देन रथनेमि सवनेन च

गाण्डीवस्य च घॊषेण पृथिवीसमकम्पत

19

[दरॊण]

यथा रथस्य निर्घॊषॊ यथा शङ्ख उदीर्यते

कम्पते च यथा भूमिर नैषॊ ऽनयः सव्यसाचिनः

20

शस्त्राणि न परकाशन्ते न परहृष्यन्ति वाजिनः

अग्नयश च न भासन्ते समिद्धास तन न शॊभनम

21

परत्य आदित्यं च नः सर्वे मृगा घॊरप्रवादिनः

धवजेषु च निलीयन्ते वायसास तन न शॊभनम

शकुनाश चापसव्या नॊ वेदयन्ति महद भयम

22

गॊमायुर एष सेनाया रुवन मध्ये ऽनुधावति

अनाहतश च निष्क्रान्तॊ महद वेदयते भयम

भवतां रॊमकूपाणि परहृष्टान्य उपलक्षये

23

पराभूता च वः सेना न कश चिद यॊद्धुम इच्छति

विवर्णमुख भूयिष्ठाः सर्वे यॊघा विचेतसः

गाः संप्रस्थाप्य तिष्ठामॊ वयूढानीकाः परहारिणः

1

[vai]

uttaraṃ sārathiṃ kṛtvā śamīṃ kṛtvā pradakṣiṇam

āyudhaṃ sarvam ādāya tataḥ prāyād dhanaṃjaya

2

dhvajaṃ siṃhaṃ rathāt tasmād apanīya mahārathaḥ

praṇidhāya śamī mūle prāyād uttarasārathi

3

daivīṃ māyāṃ rathe yuktvā vihitāṃ viśvakarmaṇā

kāñcanaṃ siṃhalāṅgūlaṃ dhvajaṃ vānaralakṣaṇam

4

manasā cintayām āsa prasādaṃ pāvakasya ca

sa ca tac cintitaṃ jñātvā dhvaje bhūtāny acodayat

5

sa patākaṃ vicitrāṅgaṃ sopāsaṅgaṃ mahārathaḥ

ratham āsthāya bībhatsuḥ kaunteyaḥ śvetavāhana

6

badhāsiḥ sa tanutrāṇaḥ pragṛhītaśarāsanaḥ

tataḥ prāyād udīcīṃ sa kapipravara ketana

7

svanavantaṃ mahāśaṅkhaṃ balavān arimardanaḥ

prādhamad balam āsthāya dviṣatāṃ lomaharṣaṇam

8

tata te javanā dhuryā jānubhyām agaman mahīm

uttaraś cāpi saṃtrasto rathopastha upāviśat

9

saṃsthāpya cāśvān kaunteyaḥ samudyamya ca raśmibhiḥ

uttaraṃ ca pariṣvajya samāśvāsayad arjuna

10

mā bhais tvaṃ rājaputrāgrya kṣatriyo 'si paraṃtapa

kathaṃ puruṣaśārdūla śatrumadhye viṣīdasi

11

rutās te śaṅkhaśabdāś ca bherīśabdāś ca puṣkalāḥ

kuñjarāṇāṃ ca nadatāṃ vyūḍhānīkeṣu tiṣṭhatām

12

sa tvaṃ katham ihānena śaṅkhaśabdena bhīṣitaḥ

viṣaṇṇarūpo vitrastaḥ puruṣaḥ prākṛto yathā

13

[uttara]

śrutā me śaṅkhaśabdāś ca bherīśabdāś ca puṣkalāḥ

kuñjarāṇāṃ ca ninadā vyūḍhānīkeṣu tiṣṭhatām

14

naivaṃvidhaḥ śaṅkhaśabdaḥ purā jātu mayā śrutaḥ

dhvajasya cāpi rūpaṃ me dṛṣṭapūrvaṃ na hīdṛśam

dhanur aś caiva nirghoṣaḥ śrutapūrvo na me kva cit

15

asya śaṅkhasya śabdena dhanuṣo nisvanena ca

rathasya ca ninādena mano muhyati me bhṛśam

16

vyākulāś ca diśaḥ sarvā hṛdayaṃ vyathatīva me

dhvajena pihitāḥ sarvā diśo na pratibhānti me

gāṇḍīvasya ca śabdena kauṇau me badhirī kṛtau

17

[arj]

ekānte ratham āsthāya padbhyāṃ tvam avapīḍaya

dṛḍhaṃ ca raśmīn saṃyaccha śaṅkhaṃ dhmāsyāmy ahaṃ puna

18

[vai]

tasya śaṅkhasya śabdena rathanemi svanena ca

gāṇḍīvasya ca ghoṣeṇa pṛthivīsamakampata

19

[droṇa]

yathā rathasya nirghoṣo yathā śaṅkha udīryate

kampate ca yathā bhūmir naiṣo 'nyaḥ savyasācina

20

astrāṇi na prakāśante na prahṛṣyanti vājinaḥ

agnayaś ca na bhāsante samiddhās tan na śobhanam

21

praty ādityaṃ ca naḥ sarve mṛgā ghorapravādinaḥ

dhvajeṣu ca nilīyante vāyasās tan na śobhanam

śakunāś cāpasavyā no vedayanti mahad bhayam

22

gomāyur eṣa senāyā ruvan madhye 'nudhāvati

anāhataś ca niṣkrānto mahad vedayate bhayam

bhavatāṃ romakūpāṇi prahṛṣṭny upalakṣaye

23

parābhūtā ca vaḥ senā na kaś cid yoddhum icchati

vivarṇamukha bhūyiṣṭhāḥ sarve yoghā vicetasaḥ

gāḥ saṃprasthāpya tiṣṭhāmo vyūḍhānīkāḥ prahāriṇaḥ
is tutankhamen gay| tutankhamen com
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 41