Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 43

Book 4. Chapter 43

The Mahabharata In Sanskrit


Book 4

Chapter 43

1

[कर्ण]

सर्वान आयुष्मतॊ भीतान संत्रस्तान इव लक्षये

अयुद्धमनसश चैव सर्वांश चैवानवस्थितान

2

यद्य एष राजा मत्स्यानां यदि बीभत्सुर आगतः

अहम आवारयिष्यामि वेलेव मकरालयम

3

मम चापप्रमुक्तानां शराणां नतपर्वणाम

नावृत्तिर गच्छताम अस्ति सर्पाणाम इव सर्पताम

4

रुक्मपुङ्खाः सुतीक्ष्णाग्रा मुक्ता हस्तवता मया

छादयन्तु शराः पार्थं शलभा इव पादपम

5

शराणां पुङ्खसक्तानां मौर्व्याभिहतया दृढम

शरूयतां तलयॊः शब्दॊ भेर्यॊर आहतयॊर इव

6

समाहितॊ हि बीभत्सुर वर्षाण्य अष्टौ च पञ्च च

जातस्नेहश च युद्धस्य मयि संप्रहरिष्यति

7

पात्री भूतश च कौन्तेयॊ बराह्मणॊ गुणवान इव

शरौघान परतिगृह्णातु मया मुक्तान सहस्रशः

8

एष चैव महेष्वासस तरिषु लॊकेषु विश्रुतः

अहं चापि कुरुश्रेष्ठा अर्जुनान नावरः कव चित

9

इतश चेतश च निर्मुक्तैः काञ्चनैर गार्ध्रवाजितैः

दृश्यताम अद्य वै वयॊम खद्यॊतैर इव संवृतम

10

अद्याहम ऋणम अक्षय्यं पुरा वाचा परतिश्रुतम

धार्तराष्ट्रस्य दास्यामि निहत्य समरे ऽरजुनम

11

अन्तरा छिद्यमानानां पुङ्खानां वयतिशीर्यताम

शलभानाम इवाकाशे परचारः संप्रदृश्यताम

12

इन्द्राशनिसमस्पर्शं महेन्द्रसमतेजसम

अर्दयिष्याम्य अहं पार्थम उल्काभिर इव कुञ्जरम

13

तम अग्निम इव दुर्धर्षम असि शक्तिशरेन्धनम

पाण्डवाग्निम अहं दीप्तं परदहन्तम इवाहितान

14

अव वेगपुरॊ वातॊ रथौघस्तनयित्नुमान

शरधारॊ महामेघः शमयिष्यामि पाण्डवम

15

मत्कार्मुकविनिर्मुक्ताः पार्थम आशीविषॊपमाः

शराः समभिसर्पन्तु वल्मीकम इव पन्नगाः

16

जामदग्न्यान मया हय अस्त्रं यत पराप्तम ऋषिसत्तमात

तद उपाश्रित्य वीर्यं च युध्येयम अपि वासवम

17

धवजाग्रे वानरस तिष्ठन भल्लेन निहतॊ मया

अद्यैव पततां भूमौ विनदन भैरवान रवान

18

शत्रॊर मयाभिपन्नानां भूतानां धवजवासिनाम

दिशः परतिष्ठमानानाम अस्तु शब्दॊ दिवं गतः

19

अद्य दुर्यॊधनस्याहं शल्यं हृदि चिरस्थितम

स मूलम उद्धरिष्यामि बीभत्सुं पातयन रथात

20

हताश्वं विरथं पार्थं पौरुषे पर्यवस्थितम

निःश्वसन्तं यथा नागम अद्य पश्यन्तु कौरवाः

21

कामं गच्छन्तु कुरवॊ धनम आदाय केवलम

रथेषु वापि तिष्ठन्तॊ युद्धं पश्यन्तु मामकम

1

[karṇa]

sarvān āyuṣmato bhītān saṃtrastān iva lakṣaye

ayuddhamanasaś caiva sarvāṃś caivānavasthitān

2

yady eṣa rājā matsyānāṃ yadi bībhatsur āgataḥ

aham āvārayiṣyāmi veleva makarālayam

3

mama cāpapramuktānāṃ śarāṇāṃ nataparvaṇām

nāvṛttir gacchatām asti sarpāṇām iva sarpatām

4

rukmapuṅkhāḥ sutīkṣṇāgrā muktā hastavatā mayā

chādayantu śarāḥ pārthaṃ śalabhā iva pādapam

5

arāṇāṃ puṅkhasaktānāṃ maurvyābhihatayā dṛḍham

śrūyatāṃ talayoḥ śabdo bheryor āhatayor iva

6

samāhito hi bībhatsur varṣāṇy aṣṭau ca pañca ca

jātasnehaś ca yuddhasya mayi saṃprahariṣyati

7

pātrī bhūtaś ca kaunteyo brāhmaṇo guṇavān iva

śaraughān pratigṛhṇātu mayā muktān sahasraśa

8

eṣa caiva maheṣvāsas triṣu lokeṣu viśrutaḥ

ahaṃ cāpi kuruśreṣṭhā arjunān nāvaraḥ kva cit

9

itaś cetaś ca nirmuktaiḥ kāñcanair gārdhravājitaiḥ

dṛśyatām adya vai vyoma khadyotair iva saṃvṛtam

10

adyāham ṛṇam akṣayyaṃ purā vācā pratiśrutam

dhārtarāṣṭrasya dāsyāmi nihatya samare 'rjunam

11

antarā chidyamānānāṃ puṅkhānāṃ vyatiśīryatām

śalabhānām ivākāśe pracāraḥ saṃpradṛśyatām

12

indrāśanisamasparśaṃ mahendrasamatejasam

ardayiṣyāmy ahaṃ pārtham ulkābhir iva kuñjaram

13

tam agnim iva durdharṣam asi śaktiśarendhanam

pāṇḍavāgnim ahaṃ dīptaṃ pradahantam ivāhitān

14

ava vegapuro vāto rathaughastanayitnumān

śaradhāro mahāmeghaḥ śamayiṣyāmi pāṇḍavam

15

matkārmukavinirmuktāḥ pārtham āśīviṣopamāḥ

arāḥ samabhisarpantu valmīkam iva pannagāḥ

16

jāmadagnyān mayā hy astraṃ yat prāptam ṛṣisattamāt

tad upāśritya vīryaṃ ca yudhyeyam api vāsavam

17

dhvajāgre vānaras tiṣṭhan bhallena nihato mayā

adyaiva patatāṃ bhūmau vinadan bhairavān ravān

18

atror mayābhipannānāṃ bhūtānāṃ dhvajavāsinām

diśaḥ pratiṣṭhamānānām astu śabdo divaṃ gata

19

adya duryodhanasyāhaṃ śalyaṃ hṛdi cirasthitam

sa mūlam uddhariṣyāmi bībhatsuṃ pātayan rathāt

20

hatāśvaṃ virathaṃ pārthaṃ pauruṣe paryavasthitam

niḥśvasantaṃ yathā nāgam adya paśyantu kauravāḥ

21

kāmaṃ gacchantu kuravo dhanam ādāya kevalam

ratheṣu vāpi tiṣṭhanto yuddhaṃ paśyantu māmakam
phylos a dweller on two planet| the book of matthew chapter 24
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 43