Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 47

Book 4. Chapter 47

The Mahabharata In Sanskrit


Book 4

Chapter 47

1

[भीस्म]

कलांशास तात युज्यन्ते मुहूर्ताश च दिनानि च

अर्धमासाश च मासाश च नक्षत्राणि गरहास तथा

2

ऋतवश चापि युज्यन्ते तथा संवत्सरा अपि

एवं कालविभागेन कालचक्रं परवर्तते

3

तेषां कालातिरेकेण जयॊतिषां च वयतिक्रमात

पञ्चमे पञ्चमे वर्षे दवौ मासाव उपजायतः

4

तेषाम अभ्यधिका मासाः पञ्च दवादश च कषपाः

तरयॊदशानां वर्षाणाम इति मे वर्तते मतिः

5

सर्वं यथावच चरितं यद यद एभिः परिश्रुतम

एवम एतद धरुवं जञात्वा ततॊ बीभत्सुर आगतः

6

सर्वे चैव महात्मानः सर्वे धर्मार्थकॊविदाः

येषां युधिष्ठिरॊ राजा कस्माद धर्मे ऽपराध्नुयुः

7

अलुब्धाश चैव कौन्तेयाः कृतवन्तश च दुष्करम

न चापि केवलं राज्यम इच्छेयुस ते ऽनुपायतः

8

तदैव ते हि विक्रान्तुम ईषुः कौरवनन्दनाः

धर्मपाशनिबद्धास तु न चेलुः कषत्रिय वरतात

9

यच चानृत इति खयायेद यच च गच्छेत पराभवम

वृणुयुर मरणं पार्था नानृतत्वं कथं चन

10

पराप्ते तु काले पराप्तव्यं नॊत्सृजेयुर नरर्षभाः

अपि वज्रभृता गुप्तं तथा वीर्या हि पाण्डवाः

11

परतियुध्याम समरे सर्वशस्त्रभृतां वरम

तस्माद यद अत्र कल्याणं लॊके सद भिर अनुष्ठितम

तत संविधीयतां कषिप्रं मा नॊ हय अर्थॊ ऽतिगात परान

12

न हि पश्यामि संग्रामे कदा चिद अपि कौरव

एकान्तसिद्धिं राजेन्द्र संप्राप्तश च धनंजयः

13

संप्रवृत्ते तु संग्रामे भावाभावौ जयाजयौ

अवश्यम एकं सपृशतॊ दृष्टम एतद असंशयम

14

तस्माद युद्धावचरिकं कर्म वा धर्मसंहितम

करियताम आशु राजेन्द्र संप्राप्तॊ हि धनंजयः

15

[दुर]

नाहं राज्यं परदास्यामि पाण्डवानां पितामह

युद्धावचारिकं यत तु तच छीघ्रं संविधीयताम

16

[भीस्म]

अत्र या मामकी बुद्धिः शरूयतां यदि रॊचते

कषिप्रं बलचतुर्भागं गृह्य गच्छ पुरं परति

ततॊ ऽपरश चतुर्भागॊ गाः समादाय गच्छतु

17

वयं तव अर्धेन सैन्येन परतियॊत्स्याम पाण्डवम

मत्स्यं वा पुनर आयातम अथ वापि शतक्रतुम

18

आचार्यॊ मध्यतस तिष्ठत्व अश्वत्थामा तु सव्यतः

कृपः शारद्वतॊ धीमान पार्श्वं रक्षतु दक्षिणम

19

अग्रतः सूतपुत्रस तु कर्णस तिष्ठतु दंशितः

अहं सर्वस्य सैनस्य पश्चात सथास्यामि पालयन

1

[bhīsma]

kalāṃśās tāta yujyante muhūrtāś ca dināni ca

ardhamāsāś ca māsāś ca nakṣatrāṇi grahās tathā

2

tavaś cāpi yujyante tathā saṃvatsarā api

evaṃ kālavibhāgena kālacakraṃ pravartate

3

teṣāṃ kālātirekeṇa jyotiṣāṃ ca vyatikramāt

pañcame pañcame varṣe dvau māsāv upajāyata

4

teṣām abhyadhikā māsāḥ pañca dvādaśa ca kṣapāḥ

trayodaśānāṃ varṣāṇām iti me vartate mati

5

sarvaṃ yathāvac caritaṃ yad yad ebhiḥ pariśrutam

evam etad dhruvaṃ jñātvā tato bībhatsur āgata

6

sarve caiva mahātmānaḥ sarve dharmārthakovidāḥ

yeṣāṃ yudhiṣṭhiro rājā kasmād dharme 'parādhnuyu

7

alubdhāś caiva kaunteyāḥ kṛtavantaś ca duṣkaram

na cāpi kevalaṃ rājyam iccheyus te 'nupāyata

8

tadaiva te hi vikrāntum īṣuḥ kauravanandanāḥ

dharmapāśanibaddhās tu na celuḥ kṣatriya vratāt

9

yac cānṛta iti khyāyed yac ca gacchet parābhavam

vṛṇuyur maraṇaṃ pārthā nānṛtatvaṃ kathaṃ cana

10

prāpte tu kāle prāptavyaṃ notsṛjeyur nararṣabhāḥ

api vajrabhṛtā guptaṃ tathā vīryā hi pāṇḍavāḥ

11

pratiyudhyāma samare sarvaśastrabhṛtāṃ varam

tasmād yad atra kalyāṇaṃ loke sad bhir anuṣṭhitam

tat saṃvidhīyatāṃ kṣipraṃ mā no hy artho 'tigāt parān

12

na hi paśyāmi saṃgrāme kadā cid api kaurava

ekāntasiddhiṃ rājendra saṃprāptaś ca dhanaṃjaya

13

saṃpravṛtte tu saṃgrāme bhāvābhāvau jayājayau

avaśyam ekaṃ spṛśato dṛṣṭam etad asaṃśayam

14

tasmād yuddhāvacarikaṃ karma vā dharmasaṃhitam

kriyatām āśu rājendra saṃprāpto hi dhanaṃjaya

15

[dur]

nāhaṃ rājyaṃ pradāsyāmi pāṇḍavānāṃ pitāmaha

yuddhāvacārikaṃ yat tu tac chīghraṃ saṃvidhīyatām

16

[bhīsma]

atra yā māmakī buddhiḥ śrūyatāṃ yadi rocate

kṣipraṃ balacaturbhāgaṃ gṛhya gaccha puraṃ prati

tato 'paraś caturbhāgo gāḥ samādāya gacchatu

17

vayaṃ tv ardhena sainyena pratiyotsyāma pāṇḍavam

matsyaṃ vā punar āyātam atha vāpi śatakratum

18

cāryo madhyatas tiṣṭhatv aśvatthāmā tu savyataḥ

kṛpaḥ śāradvato dhīmān pārśvaṃ rakṣatu dakṣiṇam

19

agrataḥ sūtaputras tu karṇas tiṣṭhatu daṃśitaḥ

ahaṃ sarvasya sainasya paścāt sthāsyāmi pālayan
alchemy arthurian edward iv kingship myth| the tale of balen
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 47