Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 5

Book 4. Chapter 5

The Mahabharata In Sanskrit


Book 4

Chapter 5

1

[वै]

ते वीरा बद्धनिस्त्रिंशास ततायुध कलापिनः

बद्धगॊधाङ्गुलि तराणाः कालिन्दीम अभितॊ ययुः

2

ततस ते दक्षिणं तीरम अन्वगच्छन पदातयः

वसन्तॊ गिरिदुर्गेषु वनदुर्गेषु धन्विनः

3

विध्यन्तॊ मृगजातानि महेष्वासा महाबलाः

उत्तरेण दशार्णांस ते पाञ्चालान दक्षिणेन तु

4

अन्तरेण यकृल्लॊमाञ शूरसेनांश च पाण्डवाः

लुब्धा बरुवाणा मत्स्यस्य विषयं पराविशन वनात

5

ततॊ जनपदं पराप्य कृष्णा राजानम अब्रवीत

पश्यैकपद्यॊ दृश्यन्ते कषेत्राणि विविधानि च

6

वयक्तं दूरे विराटस्य राजधानी भविष्यति

वसामेह परां रात्रिं बलवान मे परिश्रमः

7

धनंजय समुद्यम्य पाञ्चालीं वह भारत

राजधान्यां निवत्स्यामॊ विमुक्ताश च वनादितः

8

ताम आदायार्जुनस तूर्णं दरौपदीं गजराड इव

संप्राप्य नगराभ्याशम अवतारयद अर्जुनः

9

स राजधानीं संप्राप्य कौन्तेयॊ ऽरजुनम अब्रवीत

कवायुधानि समासज्य परवेश्यामः पुरं वयम

10

सायुधाश च वयं तात परवेक्ष्यामः पुरं यति

समुद्वेगं जनस्यास्य करिष्यामॊ न संशयः

11

ततॊ दवादश वर्षाणि परवेष्टव्यं वनं पुनः

एकस्मिन्न अपि विज्ञाते परतिज्ञातं हि नस तथा

12

इयं कूटे मनुष्येन्द्र गहहा महती शमी

भीम शाखा दुरारॊहा शमशानस्य समीपतः

13

न चापि विद्यते कश चिन मनुष्य इह पार्थिव

उत्पथे हि वने जाता मृगव्यालनिषेविते

14

समासज्यायुधान्य अस्यां गच्छामॊ नगरं परति

एवम अत्र यथाजॊषं विहरिष्याम भारत

15

एवम उक्त्वा स राजानं धर्मात्मानं युधिष्ठिरम

परचक्रमे निधानाय शस्त्राणां भरतर्षभ

16

येन देवान मनुष्यांश च सर्पांश चैकरथॊ ऽजयत

सफीताञ्जनपदांश चान्यान अजयत कुरुनन्दनः

17

तद उदारं महाघॊषं सपत्नगणसूदनम

अपज्यम अकरॊत पार्थॊ गाण्डीवम अभयंकरम

18

येन वीरः कुरुक्षेत्रम अभ्यरक्षत परंतपः

अमुञ्चद धनुर अस तस्य जयाम अक्षय्यां युधिष्ठिरः

19

पाञ्चालान येन संग्रामे भीमसेनॊ ऽजयत परभुः

परत्यषेधद बहून एकः सपत्नांश चैव दिग जये

20

निशम्य यस्य विस्फारं वयद्रवन्त रणे परे

पर्वतस्येव दीर्णस्य विस्फॊटम अशनेर इव

21

सैन्धवं येन राजानं परामृषत चानघ

जया पाशं धनुर अस तस्य भीमसेनॊ ऽवतारयत

22

अजयत पश्चिमाम आशां धनुषा येन पाण्डवः

तस्य मौर्वीम अपाकर्षच छूरः संक्रन्दनॊ युधि

23

दक्षिणां दक्षिणाचारॊ दिशं येनाजयत परभुः

अपज्यम अकरॊद वीरः सहदेवस तदायुधम

24

खड्गांश च पीतान दीर्घांश च कलापांश च महाधनान

विपाठान कषुर धारांश च धनुर भिर निदधुः सह

25

ताम उपारुह्य नकुलॊ धनूंषि निदधत सवयम

यानि तस्यावकाशानि दृढरूपाण्य अमन्यत

26

यत्र चापश्यत स वै तिरॊ वर्षाणि वर्षति

तत्र तानि दृढैः पाशैः सुगाढं पर्यबन्धत

27

शरीरं च मृतस्यैकं समबध्नन्त पाण्डवाः

विवर्जयिष्यन्ति नरा दूराद एवं शमीम इमाम

आबद्धं शवम अत्रेति गन्धम आघ्राय पूतिकम

28

अशीतिशत वर्षेयं माता न इति वादिनः

कुलधर्मॊ ऽयम अस्माकं पूर्वैर आचरितॊ ऽपि च

समासजाना वृक्षे ऽसमिन्न इति वै वयाहरन्ति ते

29

आ गॊपालावि पालेभ्य आचक्षाणाः परंतपाः

आजग्मुर नगराभ्याशं पार्थाः शत्रुनिबर्हणाः

30

जयॊ जयन्तॊ विजयॊ जयत्सेनॊ जयद्बलः

इति गुह्यानि नामानि चक्रे तेषां युधिष्ठिरः

31

ततॊ यथाप्रतिज्ञाभिः पराविशन नगरं महत

अज्ञातचर्यां वत्स्यन्तॊ राष्ट्रं वर्षं तरयॊदशम

1

[vai]

te vīrā baddhanistriṃśās tatāyudha kalāpinaḥ

baddhagodhāṅguli trāṇāḥ kālindīm abhito yayu

2

tatas te dakṣiṇaṃ tīram anvagacchan padātayaḥ

vasanto giridurgeṣu vanadurgeṣu dhanvina

3

vidhyanto mṛgajātāni maheṣvāsā mahābalāḥ

uttareṇa daśārṇāṃs te pāñcālān dakṣiṇena tu

4

antareṇa yakṛllomāñ śūrasenāṃś ca pāṇḍavāḥ

lubdhā bruvāṇā matsyasya viṣayaṃ prāviśan vanāt

5

tato janapadaṃ prāpya kṛṣṇā rājānam abravīt

paśyaikapadyo dṛśyante kṣetrāṇi vividhāni ca

6

vyaktaṃ dūre virāṭasya rājadhānī bhaviṣyati

vasāmeha parāṃ rātriṃ balavān me pariśrama

7

dhanaṃjaya samudyamya pāñcālīṃ vaha bhārata

rājadhānyāṃ nivatsyāmo vimuktāś ca vanādita

8

tām ādāyārjunas tūrṇaṃ draupadīṃ gajarāḍ iva

saṃprāpya nagarābhyāśam avatārayad arjuna

9

sa rājadhānīṃ saṃprāpya kaunteyo 'rjunam abravīt

kvāyudhāni samāsajya praveśyāmaḥ puraṃ vayam

10

sāyudhāś ca vayaṃ tāta pravekṣyāmaḥ puraṃ yati

samudvegaṃ janasyāsya kariṣyāmo na saṃśaya

11

tato dvādaśa varṣāṇi praveṣṭavyaṃ vanaṃ punaḥ

ekasminn api vijñāte pratijñātaṃ hi nas tathā

12

iyaṃ kūṭe manuṣyendra gahahā mahatī śamī

bhīma śākhā durārohā śmaśānasya samīpata

13

na cāpi vidyate kaś cin manuṣya iha pārthiva

utpathe hi vane jātā mṛgavyālaniṣevite

14

samāsajyāyudhāny asyāṃ gacchāmo nagaraṃ prati

evam atra yathājoṣaṃ vihariṣyāma bhārata

15

evam uktvā sa rājānaṃ dharmātmānaṃ yudhiṣṭhiram

pracakrame nidhānāya śastrāṇāṃ bharatarṣabha

16

yena devān manuṣyāṃś ca sarpāṃś caikaratho 'jayat

sphītāñjanapadāṃś cānyān ajayat kurunandana

17

tad udāraṃ mahāghoṣaṃ sapatnagaṇasūdanam

apajyam akarot pārtho gāṇḍīvam abhayaṃkaram

18

yena vīraḥ kurukṣetram abhyarakṣat paraṃtapaḥ

amuñcad dhanur as tasya jyām akṣayyāṃ yudhiṣṭhira

19

pāñcālān yena saṃgrāme bhīmaseno 'jayat prabhuḥ

pratyaṣedhad bahūn ekaḥ sapatnāṃś caiva dig jaye

20

niśamya yasya visphāraṃ vyadravanta raṇe pare

parvatasyeva dīrṇasya visphoṭam aśaner iva

21

saindhavaṃ yena rājānaṃ parāmṛṣata cānagha

jyā pāśaṃ dhanur as tasya bhīmaseno 'vatārayat

22

ajayat paścimām āśāṃ dhanuṣā yena pāṇḍavaḥ

tasya maurvīm apākarṣac chūraḥ saṃkrandano yudhi

23

dakṣiṇāṃ dakṣiṇācāro diśaṃ yenājayat prabhuḥ

apajyam akarod vīraḥ sahadevas tadāyudham

24

khaḍgāṃś ca pītān dīrghāṃś ca kalāpāṃś ca mahādhanān

vipāṭhān kṣura dhārāṃś ca dhanur bhir nidadhuḥ saha

25

tām upāruhya nakulo dhanūṃṣi nidadhat svayam

yāni tasyāvakāśāni dṛḍharūpāṇy amanyata

26

yatra cāpaśyata sa vai tiro varṣāṇi varṣati

tatra tāni dṛḍhaiḥ pāśaiḥ sugāḍhaṃ paryabandhata

27

arīraṃ ca mṛtasyaikaṃ samabadhnanta pāṇḍavāḥ

vivarjayiṣyanti narā dūrād evaṃ śamīm imām

ābaddhaṃ śavam atreti gandham āghrāya pūtikam

28

aśītiśata varṣeyaṃ mātā na iti vādinaḥ

kuladharmo 'yam asmākaṃ pūrvair ācarito 'pi ca

samāsajānā vṛkṣe 'sminn iti vai vyāharanti te

29

ā
gopālāvi pālebhya ācakṣāṇāḥ paraṃtapāḥ

jagmur nagarābhyāśaṃ pārthāḥ śatrunibarhaṇāḥ

30

jayo jayanto vijayo jayatseno jayadbalaḥ

iti guhyāni nāmāni cakre teṣāṃ yudhiṣṭhira

31

tato yathāpratijñābhiḥ prāviśan nagaraṃ mahat

ajñātacaryāṃ vatsyanto rāṣṭraṃ varṣaṃ trayodaśam
mahabharata book 7| the mahabharata chapter summary
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 5