Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 52

Book 4. Chapter 52

The Mahabharata In Sanskrit


Book 4

Chapter 52

1

[वै]

एतस्मिन्न अन्तरे तत्र महावीर्यपराक्रमः

आजगाम महासत्त्वः कृपः शस्त्रभृतां वरः

अर्जुनं परति संयॊद्धुं युद्धार्थी स महारथः

2

तौ रथौ सूर्यसंकाशौ यॊत्स्यमानौ महाबलौ

शारदाव इव जीमूतौ वयरॊचेतां वयवस्थितौ

3

पार्थॊ ऽपि विश्रुतं लॊके गाण्डीवं परमायुधम

विकृष्य चिक्षेप बहून नाराचान मर्मभेदिनः

4

तान अप्राप्ताञ शितैर बाणैर नाराचान रक्तभॊजनान

कृपश चिच्छेद पार्थस्य शतशॊ ऽथ सहस्रशः

5

ततः पार्थश च संक्रुद्धश चित्रान मार्गान परदर्शयन

दिशः संछादयन बाणैः परदिशश च महारथः

6

एकछायम इवाकाशं परकुर्वन सर्वतः परभुः

परधादयद अमेयात्मा पार्थः शरशतैः कृपम

7

स शरैर अर्पितः करुद्धः शितैर अग्निशिखॊपमैः

तूर्णं शरसहस्रेण पार्थम अप्रतिमौजसम

अर्पयित्वा महात्मानं ननाद समरे कृपः

8

ततः कनकपुङ्खाग्रैर वीरः संनतपर्वभिः

तवरन गाण्डीवनिर्मुक्तैर अर्जुनस तस्य वाजिनः

चतुर्भिश चतुरस तीक्ष्णैर अविध्यत परमेषुभिः

9

ते हया निशितैर विद्धा जवलद भिर इव पन्नगैः

उत्पेतुः सहसा सर्वे कृपः सथानाद अथाच्यवत

10

चयुतं तु गौतमं सथानात समीक्ष्य कुरुनन्दनः

नाविध्यत परवीरघ्नॊ रक्षमाणॊ ऽसय गौरवम

11

स तु लब्ध्वा पुनः सथानं गौतमः सव्यसाचिनम

विव्याध दशभिर बाणैस तवरितः कङ्कपत्रिभिः

12

ततः पार्थॊ धनुस तस्य भल्लेन निशितेन च

चिच्छेदैकेन भूयश च हस्ताच चापम अथाहरत

13

अथास्य कवचं बाणैर निशितैर मर्मभेदिभिः

वयधमन न च पार्थॊ ऽसय शरीरम अवपीडयत

14

तस्य निर्मुच्यमानस्य कवचात काय आबभौ

समये मुच्यमानस्य सर्पस्येव तनुर यथा

15

छिन्ने धनुषि पार्थेन सॊ ऽनयद आदाय कार्मुकम

चकार गौतमः सज्यं तद अद्भुतम इवाभवत

16

स तद अप्य अस्य कौन्तेयश चिच्छेद नतपर्वणा

एवम अन्यानि चापानि बहूनि कृतहस्तवत

शारद्वतस्य चिच्छेद पाण्डवः परवीह्र हा

17

स छिन्नधनुर आदाय अथ शक्तिं परतापवान

पराहिणॊत पाण्डुपुत्राय परदीप्ताम अशनीम इव

18

ताम अर्जुनस तदायान्तीं शक्तिं हेमविभूषिताम

वियद गतां महॊल्काभं चिच्छेद दशभिः शरैः

सापतद दशधा छिन्ना भूमौ पार्थेन धीमता

19

युगमध्ये तु भल्लैस तु ततः स सधनुः कृपः

तम आशु निशितैः पार्थं बिभेद दशभिः शरैः

20

ततः पार्थॊ महातेजा विशिखान अग्नितेजसः

चिक्षेप समरे करुद्धस तरयॊदश शिलाशितान

21

अथास्य युगम एकेन चतुर्भिश चतुरॊ हयान

षष्ठेन च शिरः कायाच छरेण रथसारथेः

22

तरिभिस तरिवेणुं समरे दवाभ्याम अक्षौ महाबलः

दवादशेन तु भल्लेन चकर्तास्य धवजं तथा

23

ततॊ वर्ज निकाशेन फल्गुनः परहसन्न इव

तरयॊदशेनेन्द्रसमः कृपं वक्षस्य अताडयत

24

स छिन्नधन्वा विरथॊ हताश्वॊ हतसारथिः

गदापाणिर अवप्लुत्य तूर्णं चिक्षेप तां गदाम

25

सा तु मुक्ता गदा गुर्वी कृपेण सुपरिष्कृता

अर्जुनेन शरैर नुन्ना परति मार्गम अथागमत

26

ततॊ यॊधाः परीप्सन्तः शारद्वतम अमर्षणम

सर्वतः समरे पार्थं शरवर्षैर अवाकिरन

27

ततॊ विराटस्य सुतः सव्यम आवृत्य वाजिनः

यमकं मण्डलं कृत्वा तान यॊधान परत्यवारयत

28

ततः कृपम उपादाय विरथं ते नरर्षभाः

अजाजह्रुर महावेगाः कुन्तीपुत्राद धनंजयात

1

[vai]

etasminn antare tatra mahāvīryaparākramaḥ

ājagāma mahāsattvaḥ kṛpaḥ śastrabhṛtāṃ varaḥ

arjunaṃ prati saṃyoddhuṃ yuddhārthī sa mahāratha

2

tau rathau sūryasaṃkāśau yotsyamānau mahābalau

śāradāv iva jīmūtau vyarocetāṃ vyavasthitau

3

pārtho 'pi viśrutaṃ loke gāṇḍīvaṃ paramāyudham

vikṛṣya cikṣepa bahūn nārācān marmabhedina

4

tān aprāptāñ śitair bāṇair nārācān raktabhojanān

kṛpaś ciccheda pārthasya śataśo 'tha sahasraśa

5

tataḥ pārthaś ca saṃkruddhaś citrān mārgān pradarśayan

diśaḥ saṃchādayan bāṇaiḥ pradiśaś ca mahāratha

6

ekachāyam ivākāśaṃ prakurvan sarvataḥ prabhuḥ

pradhādayad ameyātmā pārthaḥ śaraśataiḥ kṛpam

7

sa śarair arpitaḥ kruddhaḥ śitair agniśikhopamaiḥ

tūrṇaṃ śarasahasreṇa pārtham apratimaujasam

arpayitvā mahātmānaṃ nanāda samare kṛpa

8

tataḥ kanakapuṅkhāgrair vīraḥ saṃnataparvabhiḥ

tvaran gāṇḍīvanirmuktair arjunas tasya vājinaḥ

caturbhiś caturas tīkṣṇair avidhyat parameṣubhi

9

te hayā niśitair viddhā jvalad bhir iva pannagaiḥ

utpetuḥ sahasā sarve kṛpaḥ sthānād athācyavat

10

cyutaṃ tu gautamaṃ sthānāt samīkṣya kurunandanaḥ

nāvidhyat paravīraghno rakṣamāṇo 'sya gauravam

11

sa tu labdhvā punaḥ sthānaṃ gautamaḥ savyasācinam

vivyādha daśabhir bāṇais tvaritaḥ kaṅkapatribhi

12

tataḥ pārtho dhanus tasya bhallena niśitena ca

cicchedaikena bhūyaś ca hastāc cāpam athāharat

13

athāsya kavacaṃ bāṇair niśitair marmabhedibhiḥ

vyadhaman na ca pārtho 'sya śarīram avapīḍayat

14

tasya nirmucyamānasya kavacāt kāya ābabhau

samaye mucyamānasya sarpasyeva tanur yathā

15

chinne dhanuṣi pārthena so 'nyad ādāya kārmukam

cakāra gautamaḥ sajyaṃ tad adbhutam ivābhavat

16

sa tad apy asya kaunteyaś ciccheda nataparvaṇā

evam anyāni cāpāni bahūni kṛtahastavat

śāradvatasya ciccheda pāṇḍavaḥ paravīhra hā

17

sa chinnadhanur ādāya atha śaktiṃ pratāpavān

prāhiṇot pāṇḍuputrāya pradīptām aśanīm iva

18

tām arjunas tadāyāntīṃ śaktiṃ hemavibhūṣitām

viyad gatāṃ maholkābhaṃ ciccheda daśabhiḥ śaraiḥ

sāpatad daśadhā chinnā bhūmau pārthena dhīmatā

19

yugamadhye tu bhallais tu tataḥ sa sadhanuḥ kṛpaḥ

tam āśu niśitaiḥ pārthaṃ bibheda daśabhiḥ śarai

20

tataḥ pārtho mahātejā viśikhān agnitejasaḥ

cikṣepa samare kruddhas trayodaśa śilāśitān

21

athāsya yugam ekena caturbhiś caturo hayān

ṣaṣṭhena ca śiraḥ kāyāc chareṇa rathasārathe

22

tribhis triveṇuṃ samare dvābhyām akṣau mahābalaḥ

dvādaśena tu bhallena cakartāsya dhvajaṃ tathā

23

tato varja nikāśena phalgunaḥ prahasann iva

trayodaśenendrasamaḥ kṛpaṃ vakṣasy atāḍayat

24

sa chinnadhanvā viratho hatāśvo hatasārathiḥ

gadāpāṇir avaplutya tūrṇaṃ cikṣepa tāṃ gadām

25

sā tu muktā gadā gurvī kṛpeṇa supariṣkṛtā

arjunena śarair nunnā prati mārgam athāgamat

26

tato yodhāḥ parīpsantaḥ śāradvatam amarṣaṇam

sarvataḥ samare pārthaṃ śaravarṣair avākiran

27

tato virāṭasya sutaḥ savyam āvṛtya vājinaḥ

yamakaṃ maṇḍalaṃ kṛtvā tān yodhān pratyavārayat

28

tataḥ kṛpam upādāya virathaṃ te nararṣabhāḥ

ajājahrur mahāvegāḥ kuntīputrād dhanaṃjayāt
the spiritual life| the spiritual life
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 52