Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 59

Book 4. Chapter 59

The Mahabharata In Sanskrit


Book 4

Chapter 59

1

[वै]

ततः शांतनवॊ भीष्मॊ दुराधर्षः परतापवान

वध्यमानेषु यॊधेषु धनंजयम उपाद्रवत

2

परगृह्य कार्मुकश्रेष्ठं जातरूपपरिष्कृतम

शरान आदाय तीक्ष्णाग्नान मर्मभेद परमाथिनः

3

पाण्डुरेणातपत्रेण धरियमाणेन मूर्धनि

शुशुभे स नरव्याघ्रॊ गिरिः सूर्यॊदये यथा

4

परध्माय शङ्खं गाङ्गेयॊ धार्तराष्ट्रान परहर्षयन

परदक्षिणम उपावृत्य बीभत्सुं समवारयत

5

तम उद्वीक्ष्य तथायान्तं कौन्तेयः परवीर हा

परत्यगृह्णात परहृष्टात्मा धारा धरम इवाचलः

6

ततॊ भीष्मः शरान अष्टौ धवजे पार्थस्य वीर्यवान

समपर्यन महावेगाञ शवसमानान इवॊरगान

7

ते धवजं पाण्डुपुत्रस्य समासाद्य पतत्रिणः

जवलन्तः कपिम आजघ्नुर धवजाग्र निलयांश च तान

8

ततॊ भल्लेन महता पृथु धारेण पाण्डवः

छत्रं चिच्छेद भीष्मस्य तूर्णं तद अपतद भुवि

9

धवजं चैवास्य कौन्तेयः शरैर अभ्यहनद दृढम

शीघ्रकृद रथवाहांश च तथॊभौ पार्ष्णिसारथी

10

तयॊस तद अभवद युद्धं तुमुलं लॊमहर्षणम

भीष्मस्य सह पार्थेन बलिवासवयॊर इव

11

भल्लैर भल्लाः समागम्य भीष्म पाण्डवयॊर युधि

अन्तरिक्षे वयराजन्त खद्यॊताः परावृषीव हि

12

अग्निचक्रम इवाविद्धं सव्यदक्षिणम अस्यतः

गाण्डीवम अभवद राजन पार्थस्य सृजतः शरान

13

स तैः संछादयाम आस भीष्मं शरशतैः शितैः

पर्वतं वारिधाराभिश छादयन्न इव तॊयदः

14

तां स वेलाम इवॊद्धूतां शरवृष्टिं समुत्थिताम

वयधमत सायकैर भीष्मॊ अर्जुनं संनिवारयत

15

ततस तानि निकृत्तानि शरजालानि भागशः

समरे ऽभिव्यशीर्यन्त फल्गुनस्य रथं परति

16

ततः कनकपुङ्खानां शरवृष्टिं समुत्थिताम

पाण्डवस्य रथात तूर्णं शलभानांम इवायतिम

वयधमत तां पुनस तस्य भीष्मः शरशतैः शितैः

17

ततस ते कुरवः सर्वे साधु साध्व इति चाब्रुवन

दुष्करं कृतवान भीष्मॊ यद अर्जुनम अयॊधयत

18

बलवांस तरुणॊ दक्षः कषिप्रकारी च पाण्डवः

कॊ ऽनयः समर्थः पार्थस्य वेगं धारयितुं रणे

19

ऋते शांतनवाद भीष्मात कृष्णाद वा देवकी सुतात

आचार्य परवराद वापि भारद्वाजान महाबलात

आचार्य परवराद वापि भारद्वाजान महाबलात

20

अस्त्रैर अस्त्राणि संवार्य करीडतः पुरुषर्षभौ

चक्षूंषि सर्वभूतानां मॊहयन्तौ महाबलौ

21

पराजापत्यं तथैवैन्द्रम आग्नेयं च सुदारुणम

वौबेरं वारुणं चैव याम्य वायव्यम एव च

परयुञ्जानौ महात्मानौ समरे तौ विचेरतुः

22

विस्मितान्य अथ भूतानि तौ दृष्ट्वा संयुगे तदा

साधु पार्थ महाबाहॊ साधु बीष्मेति चाब्रुवन

23

नेदं युक्तं मनुष्येषु यॊ ऽयं संदृश्यते महान

महास्त्राणां संप्रयॊगः समरे भीष्मपार्थयॊः

24

एवं सर्वास्त्रविदुषॊर अस्त्रयुद्धम अवर्तत

अथ जिष्णुर उपावृत्य पृथु धारेण कार्मुकम

चकर्त भीष्मस्य तदा जातरूपपरिष्कृतम

25

निमेषान्तरमात्रेण भीष्मॊ ऽनयत कार्मुकं रणे

समादाय महाबाहुः स जयं चक्रे महाबलः

शरांश च सुबहून करुद्धॊ मुमॊचाशु धनंजये

26

अर्जुनॊ ऽपि शरांश चित्रान भीष्माय निशितान बहून

चिक्षेप सुमहातेजास तथा भीष्मश च पाण्डवे

27

तयॊर दिव्यास्त्रविदुषॊर अस्यतॊर अनिशं शरान

न विशेषस तदा राजँल लक्ष्यते सम महात्मनॊः

28

अथावृणॊद दश दिशः शरैर अति रथैस तदा

किरीटमाली कौन्तेयः शूरः शांतनवस तथा

29

अतीव पाण्डवॊ भीष्मं भीष्मश चातीव पाण्डवम

बभूव तस्मिन संग्रामे राजँल लॊके तद अद्भुतम

30

पाण्डवेन हताः शूरा भीष्मस्य रथरक्षिणः

शेरते सम तदा राजन कौन्तेयस्याभितॊ रथम

31

ततॊ गाण्डीवनिर्मुक्ता निरमित्रं चिकीर्षवः

आगच्छन पुङ्खसंश्लिष्टाः शवेतवाहन पत्रिणः

32

निष्पतन्तॊ रथात तस्य धौता हैरण्यवाससः

आकाशे समदृश्यन्त हंसानाम इव पङ्क्तयः

33

तस्य तद दिव्यम अस्त्रं हि परगाढं चित्रम अस्यतः

परेक्षन्ते समान्तरिक्ष सथाः सर्वे देवाः स वासवाः

34

तद दृष्ट्वा परमप्रीतॊ गन्धर्वश चित्रम अद्भुतम

शशंस देवराजाय चित्रसेनः परतापवान

35

पश्येमान अरिनिर्दारान संसक्तान इव गच्छतः

चित्ररूपम इदं जिष्णॊर दिव्यम अस्त्रम उदीर्यतः

36

नेदं मनुष्याः शरद्दध्युर न हीदं तेषु विद्यते

पौराणानां महास्त्राणां विचित्रायं समागमः

37

मध्यंदिनगतं सूर्यं परतपन्तम इवाम्बरे

न शक्नुवन्ति सैन्यानि पाण्डवं परतिवीक्षितुम

38

उभौ विश्रुतकर्माणाव उभौ युद्धविशारदौ

उभौ सदृशकर्माणाव उभौ युधि दुरासदौ

39

इत्य उक्तॊ देवराजस तु पार्थ भीष्म समागमम

पूजयाम आस दिव्येन पुष्पवर्षेण भारत

40

ततॊ भीष्मः शांतनवॊ वामे पार्श्वे समर्पयत

अस्यतः परतिसंधाय विवृतं सव्यसाचिनः

41

ततः परहस्य बीभत्सुः पृथु धारेण कार्मुकम

नयकृन्तद गार्ध्रपत्रेण भीष्मस्यामिततेजसः

42

अथैनं दशभिर बाणैर परत्यविध्यत सतनान्तरे

यतमानं पराक्रान्तं कुन्तीपुत्रॊ धनंजयः

43

स पीडितॊ महाबाहुर गृहीत्वा रथकूबरम

गाङ्गेयॊ युधि दुर्धर्षस तस्थौ दीर्घम इवातुरः

44

तं विसंज्ञम अपॊवाह संयन्ता रथवाजिनाम

उपदेशम अनुस्मृत्य रक्षमाणॊ महारथम

1

[vai]

tataḥ śātanavo bhīṣmo durādharṣaḥ pratāpavān

vadhyamāneṣu yodheṣu dhanaṃjayam upādravat

2

pragṛhya kārmukaśreṣṭhaṃ jātarūpapariṣkṛtam

śarān ādāya tīkṣṇāgnān marmabheda pramāthina

3

pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani

śuśubhe sa naravyāghro giriḥ sūryodaye yathā

4

pradhmāya śaṅkhaṃ gāṅgeyo dhārtarāṣṭrān praharṣayan

pradakṣiṇam upāvṛtya bībhatsuṃ samavārayat

5

tam udvīkṣya tathāyāntaṃ kaunteyaḥ paravīra hā

pratyagṛhṇāt prahṛṣṭtmā dhārā dharam ivācala

6

tato bhīṣmaḥ śarān aṣṭau dhvaje pārthasya vīryavān

samaparyan mahāvegāñ śvasamānān ivoragān

7

te dhvajaṃ pāṇḍuputrasya samāsādya patatriṇaḥ

jvalantaḥ kapim ājaghnur dhvajāgra nilayāṃś ca tān

8

tato bhallena mahatā pṛthu dhāreṇa pāṇḍavaḥ

chatraṃ ciccheda bhīṣmasya tūrṇaṃ tad apatad bhuvi

9

dhvajaṃ caivāsya kaunteyaḥ śarair abhyahanad dṛḍham

śīghrakṛd rathavāhāṃś ca tathobhau pārṣṇisārathī

10

tayos tad abhavad yuddhaṃ tumulaṃ lomaharṣaṇam

bhīṣmasya saha pārthena balivāsavayor iva

11

bhallair bhallāḥ samāgamya bhīṣma pāṇḍavayor yudhi

antarikṣe vyarājanta khadyotāḥ prāvṛṣīva hi

12

agnicakram ivāviddhaṃ savyadakṣiṇam asyataḥ

gāṇḍīvam abhavad rājan pārthasya sṛjataḥ śarān

13

sa taiḥ saṃchādayām āsa bhīṣmaṃ śaraśataiḥ śitaiḥ

parvataṃ vāridhārābhiś chādayann iva toyada

14

tāṃ sa velām ivoddhūtāṃ śaravṛṣṭiṃ samutthitām

vyadhamat sāyakair bhīṣmo arjunaṃ saṃnivārayat

15

tatas tāni nikṛttāni śarajālāni bhāgaśaḥ

samare 'bhivyaśīryanta phalgunasya rathaṃ prati

16

tataḥ kanakapuṅkhānāṃ śaravṛṣṭiṃ samutthitām

pāṇḍavasya rathāt tūrṇaṃ śalabhānāṃm ivāyatim

vyadhamat tāṃ punas tasya bhīṣmaḥ śaraśataiḥ śitai

17

tatas te kuravaḥ sarve sādhu sādhv iti cābruvan

duṣkaraṃ kṛtavān bhīṣmo yad arjunam ayodhayat

18

balavāṃs taruṇo dakṣaḥ kṣiprakārī ca pāṇḍavaḥ

ko 'nyaḥ samarthaḥ pārthasya vegaṃ dhārayituṃ raṇe

19

te śāṃtanavād bhīṣmāt kṛṣṇd vā devakī sutāt

ācārya pravarād vāpi bhāradvājān mahābalāt

ācārya pravarād vāpi bhāradvājān mahābalāt

20

astrair astrāṇi saṃvārya krīḍataḥ puruṣarṣabhau

cakṣūṃi sarvabhūtānāṃ mohayantau mahābalau

21

prājāpatyaṃ tathaivaindram āgneyaṃ ca sudāruṇam

vauberaṃ vāruṇaṃ caiva yāmya vāyavyam eva ca

prayuñjānau mahātmānau samare tau viceratu

22

vismitāny atha bhūtāni tau dṛṣṭvā saṃyuge tadā

sādhu pārtha mahābāho sādhu bīṣmeti cābruvan

23

nedaṃ yuktaṃ manuṣyeṣu yo 'yaṃ saṃdṛśyate mahān

mahāstrāṇāṃ saṃprayogaḥ samare bhīṣmapārthayo

24

evaṃ sarvāstraviduṣor astrayuddham avartata

atha jiṣṇur upāvṛtya pṛthu dhāreṇa kārmukam

cakarta bhīṣmasya tadā jātarūpapariṣkṛtam

25

nimeṣāntaramātreṇa bhīṣmo 'nyat kārmukaṃ raṇe

samādāya mahābāhuḥ sa jyaṃ cakre mahābalaḥ

śarāṃś ca subahūn kruddho mumocāśu dhanaṃjaye

26

arjuno 'pi śarāṃś citrān bhīṣmāya niśitān bahūn

cikṣepa sumahātejās tathā bhīṣmaś ca pāṇḍave

27

tayor divyāstraviduṣor asyator aniśaṃ śarān

na viśeṣas tadā rājaṁl lakṣyate sma mahātmano

28

athāvṛṇod daśa diśaḥ śarair ati rathais tadā

kirīṭamālī kaunteyaḥ śūraḥ śātanavas tathā

29

atīva pāṇḍavo bhīṣmaṃ bhīṣmaś cātīva pāṇḍavam

babhūva tasmin saṃgrāme rājaṁl loke tad adbhutam

30

pāṇḍavena hatāḥ śūrā bhīṣmasya ratharakṣiṇaḥ

śerate sma tadā rājan kaunteyasyābhito ratham

31

tato gāṇḍīvanirmuktā niramitraṃ cikīrṣavaḥ

āgacchan puṅkhasaṃśliṣṭāḥ vetavāhana patriṇa

32

niṣpatanto rathāt tasya dhautā hairaṇyavāsasaḥ

ākāśe samadṛśyanta haṃsānām iva paṅktaya

33

tasya tad divyam astraṃ hi pragāḍhaṃ citram asyataḥ

prekṣante smāntarikṣa sthāḥ sarve devāḥ sa vāsavāḥ

34

tad dṛṣṭvā paramaprīto gandharvaś citram adbhutam

śaśaṃsa devarājāya citrasenaḥ pratāpavān

35

paśyemān arinirdārān saṃsaktān iva gacchataḥ

citrarūpam idaṃ jiṣṇor divyam astram udīryata

36

nedaṃ manuṣyāḥ śraddadhyur na hīdaṃ teṣu vidyate

paurāṇānāṃ mahāstrāṇāṃ vicitrāyaṃ samāgama

37

madhyaṃdinagataṃ sūryaṃ pratapantam ivāmbare

na śaknuvanti sainyāni pāṇḍavaṃ prativīkṣitum

38

ubhau viśrutakarmāṇāv ubhau yuddhaviśāradau

ubhau sadṛśakarmāṇāv ubhau yudhi durāsadau

39

ity ukto devarājas tu pārtha bhīṣma samāgamam

pūjayām āsa divyena puṣpavarṣeṇa bhārata

40

tato bhīṣmaḥ śātanavo vāme pārśve samarpayat

asyataḥ pratisaṃdhāya vivṛtaṃ savyasācina

41

tataḥ prahasya bībhatsuḥ pṛthu dhāreṇa kārmukam

nyakṛntad gārdhrapatreṇa bhīṣmasyāmitatejasa

42

athainaṃ daśabhir bāṇair pratyavidhyat stanāntare

yatamānaṃ parākrāntaṃ kuntīputro dhanaṃjaya

43

sa pīḍito mahābāhur gṛhītvā rathakūbaram

gāṅgeyo yudhi durdharṣas tasthau dīrgham ivātura

44

taṃ visaṃjñam apovāha saṃyantā rathavājinām

upadeśam anusmṛtya rakṣamāṇo mahāratham
what part of an inverse tangent approaching an asymptote don't y| lyrics chapter xiii
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 59