Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 61

Book 4. Chapter 61

The Mahabharata In Sanskrit


Book 4

Chapter 61

1

[वै]

आहूयमानस तु स तेन संख्ये; महामना धृतराष्ट्रस्य पुत्रः

निवर्तितस तस्य गिराङ्कुशेन; गजॊ यथामत्त इवाङ्कुशेन

2

सॊ ऽमृष्यमाणॊ वचसाभिमृष्टॊ; महारथेनाति रथस तरस्वी

पर्याववर्ताथ रथेन वीरॊ; भॊगी यथा पादतलाभिमृष्टः

3

तं परेक्ष्य कर्णः परिवर्तमानं; निवर्त्य संस्तभ्य च विद्ध गात्रः

दुर्यॊधनं दक्षिणतॊ ऽभयगच्छत; पार्थं नृवीरॊ युधि हेममाली

4

भीष्मस ततः शांतनवॊ निवृत्य; हिरण्यकक्ष्यांस तवरयंस तुरंगान

दुर्यॊधनं पश्चिमतॊ ऽभयरक्षत; पार्थान महाबाहुर अधिज्य धन्वा

5

दरॊणः कृपश चैव विविंशतिश च; दुःशासनश चैव निवृत्य शीघ्रम

सर्वे पुरस्ताद विततेषु चापा; दुर्यॊधनार्थं तवरिताभ्युपेयुः

6

स तान्य अनीकानि निवर्तमानान्य; आलॊक्य पूर्णौघनिभानि पार्थः

हंसॊ यथा मेघम इवापतन्तं; धनंजयः परत्यपतत तरस्वी

7

ते सर्वतः संपरिवार्य पार्थम; अस्त्राणि दिव्यानि समाददानाः

ववर्षुर अभ्येत्य शरैः समन्तान; मेघा यथा भूधरम अम्बुवेगैः

8

ततॊ ऽसत्रम अस्त्रेण निवार्य तेषां; गाण्डीवधन्वा कुरुपुंगवानाम

संमॊहनं शत्रुसहॊ ऽनयद अस्त्रं; परादुश्चकारैन्द्रिर अपारणीयम

9

ततॊ दिशश चानुदिशॊ विवृत्य; शरैः सुधारैर निशितैः सुपुङ्खैः

गाण्डीवघॊषेण मनांसि तेषां; महाबलः परव्यथयां चकार

10

ततः पुनर भीमरवं परगृह्य; दॊर्भ्यां महाशङ्खम उदारघॊषम

वयनादयत स परदिशॊ दिशः खं; भुवं च पार्थॊ दविषतां निहन्ता

11

ते शङ्खनादेन कुरुप्रवीराः; संमॊहिताः पार्थ समीरितेन

उत्सृज्य चापानि दुरासदानि; सर्वे तदा शान्ति परा बभूवुः

12

तथा विसंज्ञेषु परेषु पार्थः; समृत्वा तु वाक्यानि तथॊत्तरायाः

निर्याहि मध्याद इति मत्स्यपुत्रम; उवाच यावत कुरवॊ विसंज्ञाः

13

आचार्य शारद्वतयॊः सुशुक्ले; कर्णस्य पीतं रुचिरं च वस्त्रम

दरौणेश च राज्ञश च तथैव नीले; वस्त्रे समादत्स्व नरप्रवीर

14

भीष्मस्य संज्ञां तु तथैव मन्य; जानाति मे ऽसत्रप्रतिघातम एषः

एतस्य वाहान कुरु सव्यतस तवम; एवं हि यातव्यम अमूढ संज्ञैः

15

रश्मीन समुत्सृज्य ततॊ महात्मा; रथाद अवप्लुत्य विराट पुत्रः

वस्त्राण्य उपादाय महारथानां; तूर्णं पुनः सवं रथम आरुरॊह

16

ततॊ ऽनवशासच चतुरः सदश्वान; पुत्रॊ विराटस्य हिरण्यकक्ष्यान

ते तद वयतीयुर धवजिनाम अनीकं; शवेता वहन्तॊ ऽरजुनम आजिमध्यात

17

तथा तु यान्तं पुरुषप्रवीरं; भीष्मः शरैर अभ्यहनत तरस्वी

स चापि भीष्मस्य हयान निहत्य; विव्याध पार्श्वे दशभिः पृषत्कैः

18

ततॊ ऽरजुनॊ भीष्मम अपास्य युद्धे; विद्ध्वास्य यन्तारम अरिष्टधन्वा

तस्थौ विमुक्तॊ रथवृन्दमध्याद; राहुं विदार्येव सहस्ररश्मिः

19

लब्ध्वा तु संज्ञां च कुरुप्रवीरः; पार्थं समीक्ष्याथ महेन्द्रकल्पम

रणाद विमुक्तं सथितम एकम आजौ; स धार्तराष्ट्रस तवरितॊ बभाषे

20

अयं कथं सविद भवतां विमुक्तस; तं वै परबध्नीत यथा न मुच्येत

तम अब्रवीच छांतनवः परहस्य; कव ते गता बुद्धिर अभूत कव वीर्यम

21

शान्तिं पराश्वस्य यथा सथितॊ ऽभूर; उत्सृज्य बाणांश च धनुश च चित्रम

न तव एव बीभत्सुर अलं नृशंसं; कर्तुं न पापे ऽसय मनॊ निविष्टम

22

तरैलॊक्यहेतॊर न जहेत सवधर्मं; तस्मान न सर्वे निहता रणे ऽसमिन

कषिप्रं कुरून याहि कुरुप्रवीर; विजित्य गाश च परतियातु पार्थः

23

दुर्यॊधनस तस्य तु तन निशम्य; पितामहस्यात्म हितं वचॊ ऽथ

अतीतकामॊ युधि सॊ ऽतय अमर्षी; राजा विनिःश्वस्य बभूव तूष्णीम

24

तद भीष्म वाक्यं हितम ईक्ष्य सर्वे; धनंजयाग्निं च विवर्धमानम

निवर्तनायैव मनॊ निदध्युर; दुर्यॊधनं ते परिरक्षमाणाः

25

तान परस्थितान परीतमनाः स पार्थॊ; धनंजयः परेक्ष्य कुरुप्रवीरान

आभाषमाणॊ ऽनुययौ मुहूर्तं; संपूजयंस तत्र गुरून महात्मा

26

पितामहं शांतनवं स वृद्धं; दरॊणं गुरुं च परतिपूज्य मूर्ध्ना

दरौणिं कृपं चैव गुरूंश च सर्वाञ; शरैर विचित्रैर अभिवाद्य चैव

27

दुर्यॊधनस्यॊत्तम रत्नचित्रं; चिच्छेद पार्थॊ मुकुटं शरेण

आमन्त्र्य वीरांश च तथैव मान्यान; गाण्डीवघॊषेण विनाद्य लॊकान

28

स देवदत्तं सहसा विनाद्य; विदार्य वीरॊ दविषतां मनांसि

धवजेन सर्वान अभिभूय शत्रून; स हेमजालेन विराजमानः

29

दृष्ट्वा परयातांस तु कुरून किरीटी; हृष्टॊ ऽबरवीत तत्र स मत्स्यपुत्रम

आवर्तयाश्वान पशवॊ जितास ते; याताः परे याहि पुरं परहृष्टः

1

[vai]

āhūyamānas tu sa tena saṃkhye; mahāmanā dhṛtarāṣṭrasya putraḥ

nivartitas tasya girāṅkuśena; gajo yathāmatta ivāṅkuśena

2

so 'mṛṣyamāṇo vacasābhimṛṣṭo; mahārathenāti rathas tarasvī

paryāvavartātha rathena vīro; bhogī yathā pādatalābhimṛṣṭa

3

taṃ prekṣya karṇaḥ parivartamānaṃ; nivartya saṃstabhya ca viddha gātraḥ

duryodhanaṃ dakṣiṇato 'bhyagacchat; pārthaṃ nṛvīro yudhi hemamālī

4

bhīṣmas tataḥ śātanavo nivṛtya; hiraṇyakakṣyāṃs tvarayaṃs turaṃgān

duryodhanaṃ paścimato 'bhyarakṣat; pārthān mahābāhur adhijya dhanvā

5

droṇaḥ kṛpaś caiva viviṃśatiś ca; duḥśāsanaś caiva nivṛtya śīghram

sarve purastād vitateṣu cāpā; duryodhanārthaṃ tvaritābhyupeyu

6

sa tāny anīkāni nivartamānāny; ālokya pūrṇaughanibhāni pārthaḥ

haṃso yathā megham ivāpatantaṃ; dhanaṃjayaḥ pratyapatat tarasvī

7

te sarvataḥ saṃparivārya pārtham; astrāṇi divyāni samādadānāḥ

vavarṣur abhyetya śaraiḥ samantān; meghā yathā bhūdharam ambuvegai

8

tato 'stram astreṇa nivārya teṣāṃ; gāṇḍīvadhanvā kurupuṃgavānām

saṃmohanaṃ śatrusaho 'nyad astraṃ; prāduścakāraindrir apāraṇīyam

9

tato diśaś cānudiśo vivṛtya; śaraiḥ sudhārair niśitaiḥ supuṅkhaiḥ

gāṇḍīvaghoṣeṇa manāṃsi teṣāṃ; mahābalaḥ pravyathayāṃ cakāra

10

tataḥ punar bhīmaravaṃ pragṛhya; dorbhyāṃ mahāśaṅkham udāraghoṣam

vyanādayat sa pradiśo diśaḥ khaṃ; bhuvaṃ ca pārtho dviṣatāṃ nihantā

11

te śaṅkhanādena kurupravīrāḥ; saṃmohitāḥ pārtha samīritena

utsṛjya cāpāni durāsadāni; sarve tadā śānti parā babhūvu

12

tathā visaṃjñeṣu pareṣu pārthaḥ; smṛtvā tu vākyāni tathottarāyāḥ

niryāhi madhyād iti matsyaputram; uvāca yāvat kuravo visaṃjñāḥ

13

cārya śāradvatayoḥ suśukle; karṇasya pītaṃ ruciraṃ ca vastram

drauṇeś ca rājñaś ca tathaiva nīle; vastre samādatsva narapravīra

14

bhīṣmasya saṃjñāṃ tu tathaiva manya; jānāti me 'strapratighātam eṣaḥ

etasya vāhān kuru savyatas tvam; evaṃ hi yātavyam amūḍha saṃjñai

15

raśmīn samutsṛjya tato mahātmā; rathād avaplutya virāṭa putraḥ

vastrāṇy upādāya mahārathānāṃ; tūrṇaṃ punaḥ svaṃ ratham āruroha

16

tato 'nvaśāsac caturaḥ sadaśvān; putro virāṭasya hiraṇyakakṣyān

te tad vyatīyur dhvajinām anīkaṃ; śvetā vahanto 'rjunam ājimadhyāt

17

tathā tu yāntaṃ puruṣapravīraṃ; bhīṣmaḥ śarair abhyahanat tarasvī

sa cāpi bhīṣmasya hayān nihatya; vivyādha pārśve daśabhiḥ pṛṣatkai

18

tato 'rjuno bhīṣmam apāsya yuddhe; viddhvāsya yantāram ariṣṭadhanvā

tasthau vimukto rathavṛndamadhyād; rāhuṃ vidāryeva sahasraraśmi

19

labdhvā tu saṃjñāṃ ca kurupravīraḥ; pārthaṃ samīkṣyātha mahendrakalpam

raṇād vimuktaṃ sthitam ekam ājau; sa dhārtarāṣṭras tvarito babhāṣe

20

ayaṃ kathaṃ svid bhavatāṃ vimuktas; taṃ vai prabadhnīta yathā na mucyet

tam abravīc chāṃtanavaḥ prahasya; kva te gatā buddhir abhūt kva vīryam

21

ś
ntiṃ parāśvasya yathā sthito 'bhūr; utsṛjya bāṇāṃś ca dhanuś ca citram

na tv eva bībhatsur alaṃ nṛśaṃsaṃ; kartuṃ na pāpe 'sya mano niviṣṭam

22

trailokyahetor na jahet svadharmaṃ; tasmān na sarve nihatā raṇe 'smin

kṣipraṃ kurūn yāhi kurupravīra; vijitya gāś ca pratiyātu pārtha

23

duryodhanas tasya tu tan niśamya; pitāmahasyātma hitaṃ vaco 'tha

atītakāmo yudhi so 'ty amarṣī; rājā viniḥśvasya babhūva tūṣṇīm

24

tad bhīṣma vākyaṃ hitam īkṣya sarve; dhanaṃjayāgniṃ ca vivardhamānam

nivartanāyaiva mano nidadhyur; duryodhanaṃ te parirakṣamāṇāḥ

25

tān prasthitān prītamanāḥ sa pārtho; dhanaṃjayaḥ prekṣya kurupravīrān

ābhāṣamāṇo 'nuyayau muhūrtaṃ; saṃpūjayaṃs tatra gurūn mahātmā

26

pitāmahaṃ śātanavaṃ sa vṛddhaṃ; droṇaṃ guruṃ ca pratipūjya mūrdhnā

drauṇiṃ kṛpaṃ caiva gurūṃś ca sarvāñ; śarair vicitrair abhivādya caiva

27

duryodhanasyottama ratnacitraṃ; ciccheda pārtho mukuṭaṃ śareṇa

āmantrya vīrāṃś ca tathaiva mānyān; gāṇḍīvaghoṣeṇa vinādya lokān

28

sa devadattaṃ sahasā vinādya; vidārya vīro dviṣatāṃ manāṃsi

dhvajena sarvān abhibhūya śatrūn; sa hemajālena virājamāna

29

dṛṣṭvā prayātāṃs tu kurūn kirīṭī; hṛṣṭo 'bravīt tatra sa matsyaputram

āvartayāśvān paśavo jitās te; yātāḥ pare yāhi puraṃ prahṛṣṭaḥ
appleby appleby leicestershire parva parva| ashby ashby leicestershire parva parva
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 61