Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 63

Book 4. Chapter 63

The Mahabharata In Sanskrit


Book 4

Chapter 63

1

[वै]

अवजित्य धनं चापि विराटॊ वाहिनीपतिः

पराविशन नगरं हृष्टश चतुर्भिः सह पाण्डवैः

2

जित्वा तरिगर्तान संग्रामे गाश चैवादाय केवलाः

अशॊभत महाराजः सह पार्थैः शरिया वृतः

3

तम आसनगतं वीरं सुहृदां परीतिवर्धनम

उपतस्थुः परकृतयः समस्ता बराह्मणैः सह

4

सभाजितः स सैन्यस तु परतिनन्द्याथ मत्स्यराज

विसर्जयाम आस तदा दविजांश च परकृतीस तथा

5

ततः स राजा मत्स्यानां विराटॊ वाहिनीपतिः

उत्तरं परिपप्रच्छ कव यात इति चाब्रवीत

6

आचख्युस तस्य संहृष्टाः सत्रियः कन्याश च वेश्मनि

अन्तःपुर चराश चैव कुरुभिर गॊधनं हृतम

7

विजेतुम अभिसंरब्ध एक एवाति साहसात

बृहन्नडा सहायश च निर्यातः पृथिवीं जयः

8

उपयातान अति रथान दरॊणं शांतनवं कृपम

कर्णं दुर्यॊधनं चैव दरॊणपुत्रं च षड रथान

9

राजा विराटॊ ऽथ भृशं परतप्तः; शरुत्वा सुतं हय एकरथेन यातम

बृहन्नडा सारथिम आजिवर्धनं; परॊवाच सर्वान अथ मन्त्रिमुख्यान

10

सर्वथा कुरवस ते हि ये चान्ये वसुधाधिपाः

तरिगर्तान निर्जिताञ शरुत्वा न सथास्यन्ति कदा चन

11

तस्माद गच्छन्तु मे यॊधा बलेण महता वृताः

उत्तरस्य परीप्सार्थं ये तरिगर्तैर अविक्षताः

12

हयांश च नागांश च रथांश च शीघ्रं; पदातिसंघांश च ततः परवीरान

परस्थापयाम आस सुतस्य हेतॊर; विचित्रशस्त्राभरणॊपपन्नान

13

एवं स राजा मत्स्यानां विराटॊ ऽकषौहिणीपतिः

वयादिदेशाथ तां कषिप्रं वाहिनीं चतुरग्निणीम

14

कुमारम आशु जानीत यदि जीवति वा न वा

यस्य यन्ता गतः षण्ढॊ मन्ये ऽहं न स जीवति

15

तम अब्रवीद धर्मराजः परहस्य; विराटम आर्तं कुरुभिः परतप्तम

बृहन्नडा सारथिश चेन नरेन्द्र; परे न नेष्यन्ति तवाद्य गास ताः

16

सर्वान मही पान सहितान कुरूंश च; तथैव देवासुरयक्षनागान

अलं विजेतुं समरे सुतस ते; सवनुष्ठितः सारथिना हि तेन

17

अथॊत्तरेण परहिता दूतास ते शीघ्रगामिनः

विराटनगरं पराप्य जयम आवेदयंस तदा

18

राज्ञस ततः समाचख्यौ मन्त्री विजयम उत्तमम

पराजयं कुरूणां चाप्य उपायान्तं तथॊत्तरम

19

सर्वा विनिर्जिता गावः कुरवश च पराजिताः

उत्तरः सह सूतेन कुशली च परंतप

20

[कन्क]

दिष्ट्या ते निर्जिता गावः कुरवश च पराजिताः

दिष्ट्या ते जीवितः पुत्रः शरूयते पार्थिवर्षभ

21

नाद्भुतं तव एव मन्ये ऽहं यत ते पुत्रॊ ऽजयत कुरून

धरुव एव जयस तस्य यस्य यन्ता बृहन्नडा

22

[वै]

ततॊ विराटॊ नृपतिः संप्रहृष्टतनू रुहः

शरुत्वा तु विजयं तस्य कुमारस्यामितौजसः

आछादयित्वा दूतांस तान मन्त्रिणः सॊ ऽभयचॊदयत

23

राजमार्गाः करियन्तां मे पताकाभिर अलं कृताः

पुष्पॊपहारैर अर्च्यन्तां देवताश चापि सर्वशः

24

कुमारा यॊधमुख्याश च गणिकाश च सवलं कृताः

वादित्राणि च सर्वाणि परत्युद्यान्तु सुतं मम

25

घण्डा पणवकः शीघ्रं मत्तम आरुह्य वारणम

शृङ्गाटकेषु सर्वेषु आख्यातु विजयं मम

26

उत्तरा च कुमारीभिर बह्वीभिर अभिसंवृता

शृङ्गारवेषाभरणा परत्युद्यातु बृहन्नडाम

27

शरुत्वा तु तद वचनं पार्थिवस्य; सर्वे पुनः सवस्तिकपाणयश च

भेर्यश च तूर्याणि च वारिजाश च; वेषैः परार्ध्यैः परमदाः शुभाश च

28

तथैव सूताः सह मागधैश च; नन्दी वाद्याः परणवास तूर्यवाद्याः

पुराद विराटस्य महाबलस्य; परत्युद्ययुः पुत्रम अनन्तवीर्यम

29

परस्थाप्य सेनां कन्याश च गणिकाश च सवलंकृताः

मत्स्यराजॊ महाप्राज्ञः परहृष्ट इदम अब्रवीत

अक्षान आहर सैरन्धिर कङ्कद्यूतं परवर्तताम

30

तं तथा वादिनं दृष्ट्वा पाण्डवः परत्यभाषत

न देवितव्यं हृष्टेन कितवेनेति नः शरुतम

31

न तवाम अद्य मुदा युक्तम अहं देवितुम उत्सहे

परियं तु ते चिकीर्षामि वर्ततां यदि मन्यसे

32

[विराट]

सत्रियॊ गावॊ हिरण्यं च यच चान्यद वसु किं चन

न मे किं चित तवया रक्ष्यम अन्तरेणापि देवितुम

33

[कन्क]

किं ते दयूतेन राजेन्द्र बहुदॊषेण मानद

देवने बहवॊ दॊषास तस्मात तत्परिवर्जयेत

34

शरुतस ते यदि वा दृष्टः पाण्डवॊ वै युधिष्ठिरः

स राज्यं सुमहत सफीतं भरातॄंश च तरिदशॊपमान

35

दयूते हारितवान सर्वं तस्माद दयूतं न रॊचये

अथ वा मन्यसे राजन दीव्याव यदि रॊचते

36

[वै]

परवर्तमाने दयूते तु मत्स्यः पाण्डवम अब्रवीत

पश्य पुत्रेण मे युद्धे तादृशाः कुरवॊ जिताः

37

ततॊ ऽबरवीन मत्स्यराजं धर्मपुत्रॊ युधिष्ठिरः

बृहन्नडा यस्य यन्ता कथं स न विजेष्यति

38

इत्य उक्तः कुपितॊ राजा मत्स्यः पाण्डवम अब्रवीत

समपुत्रेण मे षण्ढं बरह्म बन्धॊ परशंसति

39

वाच्यावाच्यं न जानीषे नूनं माम अवमन्यसे

भीष्मद्रॊणमुखान सर्वान कस्मान न स विजेष्यति

40

वयस्यत्वात तु ते बरह्मन्न अपराधम इमं कषमे

नेदृशं ते पुनर वाच्यं यदि जीवितुम इच्छसि

41

[युधिस्ठिर]

यत्र दरॊणस तथा भीष्मॊ दरौणिर वैकर्तनः कृपः

दुर्यॊधनश च राजेन्द्र तथान्ये च महारथाः

42

मरुद्गणैः परिवृतः साक्षाद अपि शतक्रतुः

कॊ ऽनयॊ बृहन्नडायास तान परतियुध्येत संगतान

43

[विराट]

बहुशः परतिषिद्धॊ ऽसि न च वाचं नियच्छसि

नियन्ता चेन न विद्येत न कश चिद धर्मम आचरेत

44

[वै]

ततः परकुपितॊ राजा तम अक्षेणाहनद भृशम

मुखे युधिष्ठिरं कॊपान नैवम इत्य एव भर्त्सयन

45

बलवत परतिविद्धस्य नस्तः शॊणितम आगमत

तद अप्राप्तं महीं पार्थः पाणिभ्यां परत्यगृह्णत

46

अवैक्षत च धर्मात्मा दरौपदीं पार्श्वतः सथिताम

सा वेद तम अभिप्रायं भर्तुश चित्तवशानुगा

47

पूरयित्वा च सौवर्णं पात्रं कांस्यम अनिन्दिता

तच छॊणितं परत्यगृह्णाद यत परसुस्राव पाणवात

48

अथॊत्तरः शुभैर गन्धैर माल्यैश च विविधैस तथा

अवकीर्यमाणः संहृष्टॊ नगरं सवैरम आगमत

49

सभाज्यमानः पौरैश च सत्रीभिर जानपदैस तथा

आसाद्य भवनद्वारं पित्रे स परत्यहारयत

50

ततॊ दवार सथः परविश्यैव विराटम इदम अब्रवीत

बृहन नडा सहायस ते पुत्रॊ दवार्य उत्तरः सथितः

51

ततॊ हृष्टॊ मत्स्यराजः कषत्तारम इदम अब्रवीत

परवेश्यताम उभौ तूर्णं दर्शनेप्सुर अहं तयॊः

52

कषत्तारं कुरुराजस तु शनैः कर्ण उपाजपत

उत्तरः परविशत्व एकॊ न परेवेश्या बृहन्नडा

53

एतस्य हि महाबाहॊ वरतम एतत समाहितम

यॊ ममाङ्गे वरणं कुर्याच छॊणितं वापि दर्शयेत

अन्यत्र संग्रामगनान न स जीवेद असंशयम

54

न मृष्याद भृशसंक्रुद्धॊ मां दृष्ट्वैव स शॊणितम

विराटम इह सामात्यं हन्यात सबलवाहनम

1

[vai]

avajitya dhanaṃ cāpi virāṭo vāhinīpatiḥ

prāviśan nagaraṃ hṛṣṭaś caturbhiḥ saha pāṇḍavai

2

jitvā trigartān saṃgrāme gāś caivādāya kevalāḥ

aśobhata mahārājaḥ saha pārthaiḥ śriyā vṛta

3

tam āsanagataṃ vīraṃ suhṛdāṃ prītivardhanam

upatasthuḥ prakṛtayaḥ samastā brāhmaṇaiḥ saha

4

sabhājitaḥ sa sainyas tu pratinandyātha matsyarāj

visarjayām āsa tadā dvijāṃś ca prakṛtīs tathā

5

tataḥ sa rājā matsyānāṃ virāṭo vāhinīpatiḥ

uttaraṃ paripapraccha kva yāta iti cābravīt

6

cakhyus tasya saṃhṛṣṭāḥ striyaḥ kanyāś ca veśmani

antaḥpura carāś caiva kurubhir godhanaṃ hṛtam

7

vijetum abhisaṃrabdha eka evāti sāhasāt

bṛhannaḍā sahāyaś ca niryātaḥ pṛthivīṃ jaya

8

upayātān ati rathān droṇaṃ śātanavaṃ kṛpam

karṇaṃ duryodhanaṃ caiva droṇaputraṃ ca ṣaḍ rathān

9

rājā virāṭo 'tha bhṛśaṃ prataptaḥ; śrutvā sutaṃ hy ekarathena yātam

bṛhannaḍā sārathim ājivardhanaṃ; provāca sarvān atha mantrimukhyān

10

sarvathā kuravas te hi ye cānye vasudhādhipāḥ

trigartān nirjitāñ śrutvā na sthāsyanti kadā cana

11

tasmād gacchantu me yodhā baleṇa mahatā vṛtāḥ

uttarasya parīpsārthaṃ ye trigartair avikṣatāḥ

12

hayāṃś ca nāgāṃś ca rathāṃś ca śīghraṃ; padātisaṃghāṃś ca tataḥ pravīrān

prasthāpayām āsa sutasya hetor; vicitraśastrābharaṇopapannān

13

evaṃ sa rājā matsyānāṃ virāṭo 'kṣauhiṇīpatiḥ

vyādideśātha tāṃ kṣipraṃ vāhinīṃ caturagniṇīm

14

kumāram āśu jānīta yadi jīvati vā na vā

yasya yantā gataḥ ṣaṇḍho manye 'haṃ na sa jīvati

15

tam abravīd dharmarājaḥ prahasya; virāṭam ārtaṃ kurubhiḥ prataptam

bṛhannaḍā sārathiś cen narendra; pare na neṣyanti tavādya gās tāḥ

16

sarvān mahī pān sahitān kurūṃś ca; tathaiva devāsurayakṣanāgān

alaṃ vijetuṃ samare sutas te; svanuṣṭhitaḥ sārathinā hi tena

17

athottareṇa prahitā dūtās te śīghragāminaḥ

virāṭanagaraṃ prāpya jayam āvedayaṃs tadā

18

rājñas tataḥ samācakhyau mantrī vijayam uttamam

parājayaṃ kurūṇāṃ cāpy upāyāntaṃ tathottaram

19

sarvā vinirjitā gāvaḥ kuravaś ca parājitāḥ

uttaraḥ saha sūtena kuśalī ca paraṃtapa

20

[kanka]

diṣṭyā te nirjitā gāvaḥ kuravaś ca parājitāḥ

diṣṭyā te jīvitaḥ putraḥ śrūyate pārthivarṣabha

21

nādbhutaṃ tv eva manye 'haṃ yat te putro 'jayat kurūn

dhruva eva jayas tasya yasya yantā bṛhannaḍā

22

[vai]

tato virāṭo nṛpatiḥ saṃprahṛṣṭatanū ruhaḥ

śrutvā tu vijayaṃ tasya kumārasyāmitaujasaḥ

āchādayitvā dūtāṃs tān mantriṇaḥ so 'bhyacodayat

23

rājamārgāḥ kriyantāṃ me patākābhir alaṃ kṛtāḥ

puṣpopahārair arcyantāṃ devatāś cāpi sarvaśa

24

kumārā yodhamukhyāś ca gaṇikāś ca svalaṃ kṛtāḥ

vāditrāṇi ca sarvāṇi pratyudyāntu sutaṃ mama

25

ghaṇḍā paṇavakaḥ śīghraṃ mattam āruhya vāraṇam

śṛ
gāṭakeṣu sarveṣu ākhyātu vijayaṃ mama

26

uttarā ca kumārībhir bahvībhir abhisaṃvṛtā

śṛ
gāraveṣābharaṇā pratyudyātu bṛhannaḍām

27

rutvā tu tad vacanaṃ pārthivasya; sarve punaḥ svastikapāṇayaś ca

bheryaś ca tūryāṇi ca vārijāś ca; veṣaiḥ parārdhyaiḥ pramadāḥ śubhāś ca

28

tathaiva sūtāḥ saha māgadhaiś ca; nandī vādyāḥ praṇavās tūryavādyāḥ

purād virāṭasya mahābalasya; pratyudyayuḥ putram anantavīryam

29

prasthāpya senāṃ kanyāś ca gaṇikāś ca svalaṃkṛtāḥ

matsyarājo mahāprājñaḥ prahṛṣṭa idam abravīt

akṣān āhara sairandhir kaṅkadyūtaṃ pravartatām

30

taṃ tathā vādinaṃ dṛṣṭvā pāṇḍavaḥ pratyabhāṣata

na devitavyaṃ hṛṣṭena kitaveneti naḥ śrutam

31

na tvām adya mudā yuktam ahaṃ devitum utsahe

priyaṃ tu te cikīrṣāmi vartatāṃ yadi manyase

32

[virāṭa]

striyo gāvo hiraṇyaṃ ca yac cānyad vasu kiṃ cana

na me kiṃ cit tvayā rakṣyam antareṇāpi devitum

33

[kanka]

kiṃ te dyūtena rājendra bahudoṣeṇa mānada

devane bahavo doṣās tasmāt tatparivarjayet

34

rutas te yadi vā dṛṣṭaḥ pāṇḍavo vai yudhiṣṭhiraḥ

sa rājyaṃ sumahat sphītaṃ bhrātṝṃś ca tridaśopamān

35

dyūte hāritavān sarvaṃ tasmād dyūtaṃ na rocaye

atha vā manyase rājan dīvyāva yadi rocate

36

[vai]

pravartamāne dyūte tu matsyaḥ pāṇḍavam abravīt

paśya putreṇa me yuddhe tādṛśāḥ kuravo jitāḥ

37

tato 'bravīn matsyarājaṃ dharmaputro yudhiṣṭhiraḥ

bṛhannaḍā yasya yantā kathaṃ sa na vijeṣyati

38

ity uktaḥ kupito rājā matsyaḥ pāṇḍavam abravīt

samaputreṇa me ṣaṇḍhaṃ brahma bandho praśaṃsati

39

vācyāvācyaṃ na jānīṣe nūnaṃ mām avamanyase

bhīṣmadroṇamukhān sarvān kasmān na sa vijeṣyati

40

vayasyatvāt tu te brahmann aparādham imaṃ kṣame

nedṛśaṃ te punar vācyaṃ yadi jīvitum icchasi

41

[yudhisṭhira]

yatra droṇas tathā bhīṣmo drauṇir vaikartanaḥ kṛpaḥ

duryodhanaś ca rājendra tathānye ca mahārathāḥ

42

marudgaṇaiḥ parivṛtaḥ sākṣād api śatakratuḥ

ko 'nyo bṛhannaḍāyās tān pratiyudhyeta saṃgatān

43

[virāṭa]

bahuśaḥ pratiṣiddho 'si na ca vācaṃ niyacchasi

niyantā cen na vidyeta na kaś cid dharmam ācaret

44

[vai]

tataḥ prakupito rājā tam akṣeṇāhanad bhṛśam

mukhe yudhiṣṭhiraṃ kopān naivam ity eva bhartsayan

45

balavat pratividdhasya nastaḥ śoṇitam āgamat

tad aprāptaṃ mahīṃ pārthaḥ pāṇibhyāṃ pratyagṛhṇata

46

avaikṣata ca dharmātmā draupadīṃ pārśvataḥ sthitām

sā veda tam abhiprāyaṃ bhartuś cittavaśānugā

47

pūrayitvā ca sauvarṇaṃ pātraṃ kāṃsyam aninditā

tac choṇitaṃ pratyagṛhṇād yat prasusrāva pāṇavāt

48

athottaraḥ śubhair gandhair mālyaiś ca vividhais tathā

avakīryamāṇaḥ saṃhṛṣṭo nagaraṃ svairam āgamat

49

sabhājyamānaḥ pauraiś ca strībhir jānapadais tathā

āsādya bhavanadvāraṃ pitre sa pratyahārayat

50

tato dvār sthaḥ praviśyaiva virāṭam idam abravīt

bṛhan naḍā sahāyas te putro dvāry uttaraḥ sthita

51

tato hṛṣṭo matsyarājaḥ kṣattāram idam abravīt

praveśyatām ubhau tūrṇaṃ darśanepsur ahaṃ tayo

52

kṣattāraṃ kururājas tu śanaiḥ karṇa upājapat

uttaraḥ praviśatv eko na preveśyā bṛhannaḍā

53

etasya hi mahābāho vratam etat samāhitam

yo mamāṅge vraṇaṃ kuryāc choṇitaṃ vāpi darśayet

anyatra saṃgrāmaganān na sa jīved asaṃśayam

54

na mṛṣyād bhṛśasaṃkruddho māṃ dṛṣṭvaiva sa śoṇitam

virāṭam iha sāmātyaṃ hanyāt sabalavāhanam
better nantucket or martha's vineyard| martha's vineyard and nantucket
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 63