Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 65

Book 4. Chapter 65

The Mahabharata In Sanskrit


Book 4

Chapter 65

1

[वै]

ततस तृतीये दिवसे भरातरः पञ्च पाण्डवाः

सनाताः शुक्लाम्बर धराः समये चरितव्रताः

2

युधिष्ठिरं पुरस्कृत्य सर्वाभरणभूषिताः

अभिपद्मा यथा नागा भराजमाना महारथाः

3

विराटस्य सभां गत्वा भूमिपालासनेष्व अथ

निषेदुः पावकप्रख्याः सर्वे धिष्ण्येष्व इवाग्नयः

4

तेषु तत्रॊपविष्टेषु विराटः पृथिवीपतिः

आजगाम सभां कर्तुं राजकार्याणि सर्वशः

5

शरीमतः पाण्डवान दृष्ट्वा जवलतः पावकान इव

अथ मत्स्यॊ ऽबरवीत कङ्कं देवरूपम अवस्थितम

मरुद्गणैर उपासीनं तरिदशानाम इवेश्वरम

6

स किलाक्षाति वापस तवं सभास्तारॊ मया कृतः

अथ राजासने कस्माद उपविष्टॊ ऽसय अलं कृतः

7

परिहासेप्सया वाक्यं विराटस्य निशम्य त

समयमानॊ ऽरजुनॊ राजन्न इदं वचनम अब्रवीत

8

इन्द्रस्याप्य आसनं राजन्न अयम आरॊढुम अर्हति

बरह्मण्यः शुतवांस तयागी यज्ञशीलॊ दृढव्रतः

9

अयं कुरूणाम ऋषभः कुन्तीपुत्रॊ युधिष्ठिरः

अस्य कीर्तिः सथिता लॊके सूर्यस्येवॊद्यतः परभा

10

संसरन्ति दिशः सर्वा यशसॊ ऽसय गभस्तयः

उदितस्येव सूर्यस्य तेजसॊ ऽनु गभस्तयः

11

एनं दशसहस्राणि कुञ्जराणां तरस्विनाम

अन्वयुः पृष्ठतॊ राजन यावद अध्यावसत कुरून

12

तरिंशद एनं सहस्राणि रथाः काञ्चनमालिनः

सदश्वैर उपसंपन्नाः पृत्ठतॊ ऽनुययुः सदा

13

एनम अष्ट शताः सूताः सुमृष्टमणिकुण्डलाः

अस्तुवन मागधैर सार्धं पुरा शक्रम इवर्षयः

14

एनं नित्यम उपासन्द अकुरवः किंकरा यथा

सर्वे च राजन राजानॊ धनेश्वरम इवामराः

15

एष सर्वान महीपालान करम आहारयत तदा

वैश्यान इव महाराज विवशान सववशान अपि

16

अष्टाशीति सहस्राणि सनातकानां महात्मनाम

उपजीवन्ति राजानम एनं सुचरितव्रतम

17

एष वृद्धान अनाथांश च वयङ्गान पङ्गूंश च मानवान

पुत्रवत पालयाम आस परजा धर्मेण चाभिभॊ

18

एष धर्मे दमे चैव करॊधे चापि यतव्रतः

महाप्रसाद बरह्मण्यः सत्यवादी च पार्थिवः

19

शरीप्रतापेन चैतस्य तप्यते स सुयॊधनः

सगणः सह कर्णेन सौबलेनापि वा विभुः

20

न शक्यन्ते हय अस्य अगुणाः परसंख्यातुं नरेश्वर

एष धर्मपरॊ नित्यम आनृशंस्यश च पाण्डवः

21

एवं युक्तॊ महाराजः पाण्डवः पार्थिवर्षभः

कथं नार्हति राजार्हम आसनं पृथिवीपतिः

1

[vai]

tatas tṛtīye divase bhrātaraḥ pañca pāṇḍavāḥ

snātāḥ śuklāmbara dharāḥ samaye caritavratāḥ

2

yudhiṣṭhiraṃ puraskṛtya sarvābharaṇabhūṣitāḥ

abhipadmā yathā nāgā bhrājamānā mahārathāḥ

3

virāṭasya sabhāṃ gatvā bhūmipālāsaneṣv atha

niṣeduḥ pāvakaprakhyāḥ sarve dhiṣṇyeṣv ivāgnaya

4

teṣu tatropaviṣṭeṣu virāṭaḥ pṛthivīpatiḥ

ājagāma sabhāṃ kartuṃ rājakāryāṇi sarvaśa

5

rīmataḥ pāṇḍavān dṛṣṭvā jvalataḥ pāvakān iva

atha matsyo 'bravīt kaṅkaṃ devarūpam avasthitam

marudgaṇair upāsīnaṃ tridaśānām iveśvaram

6

sa kilākṣāti vāpas tvaṃ sabhāstāro mayā kṛtaḥ

atha rājāsane kasmād upaviṣṭo 'sy alaṃ kṛta

7

parihāsepsayā vākyaṃ virāṭasya niśamya ta

smayamāno 'rjuno rājann idaṃ vacanam abravīt

8

indrasyāpy āsanaṃ rājann ayam āroḍhum arhati

brahmaṇyaḥ śutavāṃs tyāgī yajñaśīlo dṛḍhavrata

9

ayaṃ kurūṇām ṛṣabhaḥ kuntīputro yudhiṣṭhiraḥ

asya kīrtiḥ sthitā loke sūryasyevodyataḥ prabhā

10

saṃsaranti diśaḥ sarvā yaśaso 'sya gabhastayaḥ

uditasyeva sūryasya tejaso 'nu gabhastaya

11

enaṃ daśasahasrāṇi kuñjarāṇāṃ tarasvinām

anvayuḥ pṛṣṭhato rājan yāvad adhyāvasat kurūn

12

triṃśad enaṃ sahasrāṇi rathāḥ kāñcanamālinaḥ

sadaśvair upasaṃpannāḥ pṛtṭhato 'nuyayuḥ sadā

13

enam aṣṭa śatāḥ sūtāḥ sumṛṣṭamaṇikuṇḍalāḥ

astuvan māgadhair sārdhaṃ purā śakram ivarṣaya

14

enaṃ nityam upāsand akuravaḥ kiṃkarā yathā

sarve ca rājan rājāno dhaneśvaram ivāmarāḥ

15

eṣa sarvān mahīpālān karam āhārayat tadā

vaiśyān iva mahārāja vivaśān svavaśān api

16

aṣṭāśti sahasrāṇi snātakānāṃ mahātmanām

upajīvanti rājānam enaṃ sucaritavratam

17

eṣa vṛddhān anāthāṃś ca vyaṅgān paṅgūṃś ca mānavān

putravat pālayām āsa prajā dharmeṇa cābhibho

18

eṣa dharme dame caiva krodhe cāpi yatavrataḥ

mahāprasāda brahmaṇyaḥ satyavādī ca pārthiva

19

rīpratāpena caitasya tapyate sa suyodhanaḥ

sagaṇaḥ saha karṇena saubalenāpi vā vibhu

20

na śakyante hy asy aguṇāḥ prasaṃkhyātuṃ nareśvara

eṣa dharmaparo nityam ānṛśaṃsyaś ca pāṇḍava

21

evaṃ yukto mahārājaḥ pāṇḍavaḥ pārthivarṣabhaḥ

kathaṃ nārhati rājārham āsanaṃ pṛthivīpatiḥ
houses with enclosed garden| enclosed garden box
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 65