Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 104

Book 5. Chapter 104

The Mahabharata In Sanskrit


Book 5

Chapter 104

1

[ज]

अनर्थे जातनिर्बन्धं परार्थे लॊभमॊहितम

अनार्यकेष्व अभिरतं मरणे कृतनिश्चयम

2

जञातीनां दुःखकर्तारं बन्धूनां शॊकवर्धनम

सुहृदां कलेशदातारं दविषतां हर्षवर्धनम

3

कथं नैनं विमार्गस्थं वारयन्तीह बान्धवाः

सौहृदाद वा सुहृत्स्निग्धॊ भगवान वा पितामहः

4

उक्तं भगवता वाक्यम उक्तं भीष्मेण यत कषमम

उक्तं बहुविधं चैव नारदेनापि तच छृणु

5

दुर्लभॊ वै सुहृच छरॊता दुर्लभश च हितः सुहृत

तिष्ठते हि सुहृद यत्र न बन्धुस तत्र तिष्ठति

6

शरॊतव्यम अपि पश्यामि सुहृदां कुरुनन्दन

न कर्तव्यश च निर्बन्धॊ निर्बन्धॊ हि सुदारुणः

7

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

यथा निर्बन्धतः पराप्तॊ गालवेन पराजयः

8

विश्वामित्रं तपस्यन्तं धर्मॊ जिज्ञासया पुरा

अभ्यगच्छत सवयं भूत्वा वसिष्ठॊ भगवान ऋषिः

9

सप्तर्षीणाम अन्यतमं वेषम अस्थाय भारत

बुभुक्षुः कषुधितॊ राजन्न आश्रमं कौशिकस्य ह

10

विश्वामित्रॊ ऽथ संभ्रान्तः शरपयाम आस वै चरु

परमान्नस्य यत्नेन न च स परत्यपालयत

11

अन्नं तेन यदा भुक्तम अन्यैर दत्तं तपस्विभिः

अथ गृह्यान नमत्य उष्णं विश्वामित्रॊ ऽभयुपागमत

12

भुक्तं मे तिष्ठ तावत तवम इत्य उक्त्वा भगवान ययौ

विश्वामित्रस ततॊ राजन सथित एव महाद्युतिः

13

भक्तं परगृह्य मूर्ध्ना तद बाहुभ्यां पार्श्वतॊ ऽगमत

सथितः सथाणुर इवाभ्याशे निश्चेष्टॊ मारुताशनः

14

तस्य शुश्रूषणे यत्नम अकरॊद गालवॊ मुनिः

गौरवाद बहुमानाच च हार्देन परियकाम्यया

15

अथ वर्षशते पूर्णे धर्मः पुनर उपागमत

वासिष्ठं वेषम आस्थाय कौशिकं भॊजनेप्सया

16

स दृष्ट्वा शिरसा भक्तं धरियमाणं महर्षिणा

तिष्ठता वायुभक्षेण विश्वामित्रेण धीमता

17

परतिगृह्य ततॊ धर्मस तथैवॊष्णं तथा नवम

भुक्त्वा परीतॊ ऽसमि विप्रर्षे तम उक्त्वा स मुनिर गतः

18

कषत्रभावाद अपगतॊ विश्वामित्रस तदाभवत

धर्मस्य वचनात परीतॊ विश्वामित्रस तदाभवत

19

विश्वामित्रस तु शिष्यस्य गालवस्य तपस्विनः

शुश्रूषया च भक्त्या च परीतिमान इत्य उवाच तम

अनुज्ञातॊ मया वत्स यथेष्टं गच्छ गालव

20

इत्य उक्तः परत्युवाचेदं गालवॊ मुनिसत्तमम

परीतॊ मधुरया वाचा विश्वामित्रं महाद्युतिम

21

दक्षिणां कां परयच्छामि भवते गुरु कर्मणि

दक्षिणाभिर उपेतं हि कर्म सिध्यति मानवम

22

दक्षिणानां हि सृष्टानाम अपवर्गेण भुज्यते

सवर्गे करतुफलं सद्भिर दक्षिणा शान्तिर उच्यते

किम आहरामि गुर्वर्थं बरवीतु भगवान इति

23

जानमानस तु भगवाञ जितः शुश्रूषणेन च

विश्वामित्रस तम असकृद गच्छ गच्छेत्य अचॊदयत

24

असकृद गच्छ गच्छेति विश्वामित्रेण भाषितः

किं ददानीति बहुशॊ गालवः परत्यभाषत

25

निर्बन्धतस तु बहुशॊ गालवस्य तपस्विनः

किं चिद आगतसंरम्भॊ विश्वामित्रॊ ऽबरवीद इदम

26

एकतः शयाम कर्णानां शतान्य अष्टौ ददस्व मे

हयानां चन्द्र शुभ्राणां गच्छ गालव माचिरम

1

[j]

anarthe jātanirbandhaṃ parārthe lobhamohitam

anāryakeṣv abhirataṃ maraṇe kṛtaniścayam

2

jñātīnāṃ duḥkhakartāraṃ bandhūnāṃ śokavardhanam

suhṛdāṃ kleśadātāraṃ dviṣatāṃ harṣavardhanam

3

kathaṃ nainaṃ vimārgasthaṃ vārayantīha bāndhavāḥ

sauhṛdād vā suhṛtsnigdho bhagavān vā pitāmaha

4

uktaṃ bhagavatā vākyam uktaṃ bhīṣmeṇa yat kṣamam

uktaṃ bahuvidhaṃ caiva nāradenāpi tac chṛṇu

5

durlabho vai suhṛc chrotā durlabhaś ca hitaḥ suhṛt

tiṣṭhate hi suhṛd yatra na bandhus tatra tiṣṭhati

6

rotavyam api paśyāmi suhṛdāṃ kurunandana

na kartavyaś ca nirbandho nirbandho hi sudāruṇa

7

atrāpy udāharantīmam itihāsaṃ purātanam

yathā nirbandhataḥ prāpto gālavena parājaya

8

viśvāmitraṃ tapasyantaṃ dharmo jijñāsayā purā

abhyagacchat svayaṃ bhūtvā vasiṣṭho bhagavān ṛṣi

9

saptarṣīṇām anyatamaṃ veṣam asthāya bhārata

bubhukṣuḥ kṣudhito rājann āśramaṃ kauśikasya ha

10

viśvāmitro 'tha saṃbhrāntaḥ śrapayām āsa vai caru

paramānnasya yatnena na ca sa pratyapālayat

11

annaṃ tena yadā bhuktam anyair dattaṃ tapasvibhiḥ

atha gṛhyān namaty uṣṇaṃ viśvāmitro 'bhyupāgamat

12

bhuktaṃ me tiṣṭha tāvat tvam ity uktvā bhagavān yayau

viśvāmitras tato rājan sthita eva mahādyuti

13

bhaktaṃ pragṛhya mūrdhnā tad bāhubhyāṃ pārśvato 'gamat

sthitaḥ sthāṇur ivābhyāśe niśceṣṭo mārutāśana

14

tasya śuśrūṣaṇe yatnam akarod gālavo muniḥ

gauravād bahumānāc ca hārdena priyakāmyayā

15

atha varṣaśate pūrṇe dharmaḥ punar upāgamat

vāsiṣṭhaṃ veṣam āsthāya kauśikaṃ bhojanepsayā

16

sa dṛṣṭvā śirasā bhaktaṃ dhriyamāṇaṃ maharṣiṇā

tiṣṭhatā vāyubhakṣeṇa viśvāmitreṇa dhīmatā

17

pratigṛhya tato dharmas tathaivoṣṇaṃ tathā navam

bhuktvā prīto 'smi viprarṣe tam uktvā sa munir gata

18

kṣatrabhāvād apagato viśvāmitras tadābhavat

dharmasya vacanāt prīto viśvāmitras tadābhavat

19

viśvāmitras tu śiṣyasya gālavasya tapasvinaḥ

śuśrūṣayā ca bhaktyā ca prītimān ity uvāca tam

anujñāto mayā vatsa yatheṣṭaṃ gaccha gālava

20

ity uktaḥ pratyuvācedaṃ gālavo munisattamam

prīto madhurayā vācā viśvāmitraṃ mahādyutim

21

dakṣiṇāṃ kāṃ prayacchāmi bhavate guru karmaṇi

dakṣiṇābhir upetaṃ hi karma sidhyati mānavam

22

dakṣiṇānāṃ hi sṛṣṭnām apavargeṇa bhujyate

svarge kratuphalaṃ sadbhir dakṣiṇā śāntir ucyate

kim āharāmi gurvarthaṃ bravītu bhagavān iti

23

jānamānas tu bhagavāñ jitaḥ śuśrūṣaṇena ca

viśvāmitras tam asakṛd gaccha gacchety acodayat

24

asakṛd gaccha gaccheti viśvāmitreṇa bhāṣitaḥ

kiṃ dadānīti bahuśo gālavaḥ pratyabhāṣata

25

nirbandhatas tu bahuśo gālavasya tapasvinaḥ

kiṃ cid āgatasaṃrambho viśvāmitro 'bravīd idam

26

ekataḥ śyāma karṇānāṃ śatāny aṣṭau dadasva me

hayānāṃ candra śubhrāṇāṃ gaccha gālava māciram
of the upanishad| of the upanishad
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 104