Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 11

Book 5. Chapter 11

The Mahabharata In Sanskrit


Book 5

Chapter 11

1

[ष]

ऋषयॊ ऽथाब्रुवन सर्वे देवाश च तरिदशेश्वराः

अयं वै नहुषः शरीमान देवराज्ये ऽभिषिच्यताम

ते गत्वाथाब्रुवन सर्वे राजा नॊ भव पार्थिव

2

स तान उवाच नहुषॊ देवान ऋषिगणांस तथा

पितृभिः सहितान राजन परीप्सन हितम आत्मनः

3

दुर्बलॊ ऽहं न मे शक्तिर भवतां परिपालने

बलवाञ जायते राजा बलं शक्रे हि नित्यदा

4

तम अब्रुवन पुनः सर्वे देवाः सर्षिपुरॊगमाः

अस्माकं तपसा युक्तः पाहि राज्यं तरिविष्टपे

5

परस्परभयं घॊरम अस्माकं हि न संशयः

अभिषिच्यस्व राजेन्द्र भव राजा तरिविष्टपे

6

देवदानव यक्षाणाम ऋषीणां रक्षसां तथा

पितृगन्धर्वभूतानां चक्षुर्विषयवर्तिनाम

तेज आदास्यसे पश्यन बलवांश च भविष्यसि

7

धर्मं पुरस्कृत्य सदा सर्वलॊकाधिपॊ भव

बरह्मर्षींश चापि देवांश च गॊपायस्व तरिविष्टपे

8

सुदुर्लभं वरं लब्ध्वा पराप्य राज्यं तरिविष्टपे

धर्मात्मा सततं भूत्वा कामात्मा समपद्यत

9

देवॊद्यानेषु सर्वेषु नन्दनॊपवनेषु च

कैलासे हिमवत्पृष्ठे मन्दरे शवेतपर्वते

सह्ये महेन्द्रे मलये समुद्रेषु सरित्सु च

10

अप्सरॊभिः परिवृतॊ देवकन्या समावृतः

नहुषॊ देवराजः सन करीडन बहुविधं तदा

11

शृण्वन दिव्या बहुविधाः कथाः शरुतिमनॊहराः

वादित्राणि च सर्वाणि गीतं च मधुरस्वरम

12

विश्वावसुर नारदश च गन्धर्वाप्सरसां गणाः

ऋतवः षट च देवेन्द्रं मूर्तिमन्त उपस्थिताः

मारुतः सुरभिर वाति मनॊज्ञः सुखशीतलः

13

एवं हि करीडतस तस्य नहुषस्य महात्मनः

संप्राप्ता दर्शनं देवी शक्रस्य महिषी परिया

14

स तां संदृश्य दुष्टात्मा पराह सर्वान सभासदः

इन्द्रस्य महिषी देवी कस्मान मां नॊपतिष्ठति

15

अहम इन्द्रॊ ऽसमि देवानां लॊकानां च तथेश्वरः

आगच्छतु शची मह्यं कषिप्रम अद्य निवेशनम

16

तच छरुत्वा दुर्मना देवी बृहस्पतिम उवाच ह

रक्ष मां नहुषाद बरह्मंस तवास्मि शरणं गता

17

सर्वलक्षणसंपन्नां बरह्मस तवं मां परभाषसे

देवराजस्य दयिताम अत्यन्तसुखभागिनीम

18

अवैधव्येन संयुक्ताम एकपत्नीं पतिव्रताम

उक्तवान असि मां पूर्वम ऋतां तां कुरु वै गिरम

19

नॊक्तपूर्वं च भगवन मृषा ते किं चिद ईश्वर

तस्माद एतद भवेत सत्यं तवयॊक्तं दविजसत्तम

20

बृहस्पतिर अथॊवाच इन्द्राणीं भयमॊहिताम

यद उक्तासि मया देवि सत्यं तद भविता धरुवम

21

दरक्ष्यसे देवराजानम इन्द्रं शीघ्रम इहागतम

न भेतव्यं च नहुषात सत्यम एतद बरवीमि ते

समानयिष्ये शक्रेण नचिराद भवतीम अहम

22

अथ शुश्राव नहुष इन्द्राणीं शरणं गताम

बृहस्पतेर अङ्गिरसश चुक्रॊध स नृपस तदा

1

[ṣ]

ayo 'thābruvan sarve devāś ca tridaśeśvarāḥ

ayaṃ vai nahuṣaḥ śrīmān devarājye 'bhiṣicyatām

te gatvāthābruvan sarve rājā no bhava pārthiva

2

sa tān uvāca nahuṣo devān ṛṣigaṇāṃs tathā

pitṛbhiḥ sahitān rājan parīpsan hitam ātmana

3

durbalo 'haṃ na me śaktir bhavatāṃ paripālane

balavāñ jāyate rājā balaṃ śakre hi nityadā

4

tam abruvan punaḥ sarve devāḥ sarṣipurogamāḥ

asmākaṃ tapasā yuktaḥ pāhi rājyaṃ triviṣṭape

5

parasparabhayaṃ ghoram asmākaṃ hi na saṃśayaḥ

abhiṣicyasva rājendra bhava rājā triviṣṭape

6

devadānava yakṣāṇām ṛṣīṇāṃ rakṣasāṃ tathā

pitṛgandharvabhūtānāṃ cakṣurviṣayavartinām

teja ādāsyase paśyan balavāṃś ca bhaviṣyasi

7

dharmaṃ puraskṛtya sadā sarvalokādhipo bhava

brahmarṣīṃś cāpi devāṃś ca gopāyasva triviṣṭape

8

sudurlabhaṃ varaṃ labdhvā prāpya rājyaṃ triviṣṭape

dharmātmā satataṃ bhūtvā kāmātmā samapadyata

9

devodyāneṣu sarveṣu nandanopavaneṣu ca

kailāse himavatpṛṣṭhe mandare śvetaparvate

sahye mahendre malaye samudreṣu saritsu ca

10

apsarobhiḥ parivṛto devakanyā samāvṛtaḥ

nahuṣo devarājaḥ san krīḍan bahuvidhaṃ tadā

11

śṛ
van divyā bahuvidhāḥ kathāḥ śrutimanoharāḥ

vāditrāṇi ca sarvāṇi gītaṃ ca madhurasvaram

12

viśvāvasur nāradaś ca gandharvāpsarasāṃ gaṇāḥ

tavaḥ ṣaṭ ca devendraṃ mūrtimanta upasthitāḥ

mārutaḥ surabhir vāti manojñaḥ sukhaśītala

13

evaṃ hi krīḍatas tasya nahuṣasya mahātmanaḥ

saṃprāptā darśanaṃ devī śakrasya mahiṣī priyā

14

sa tāṃ saṃdṛśya duṣṭātmā prāha sarvān sabhāsadaḥ

indrasya mahiṣī devī kasmān māṃ nopatiṣṭhati

15

aham indro 'smi devānāṃ lokānāṃ ca tatheśvaraḥ

āgacchatu śacī mahyaṃ kṣipram adya niveśanam

16

tac chrutvā durmanā devī bṛhaspatim uvāca ha

rakṣa māṃ nahuṣād brahmaṃs tavāsmi śaraṇaṃ gatā

17

sarvalakṣaṇasaṃpannāṃ brahmas tvaṃ māṃ prabhāṣase

devarājasya dayitām atyantasukhabhāginīm

18

avaidhavyena saṃyuktām ekapatnīṃ pativratām

uktavān asi māṃ pūrvam ṛtāṃ tāṃ kuru vai giram

19

noktapūrvaṃ ca bhagavan mṛṣā te kiṃ cid īśvara

tasmād etad bhavet satyaṃ tvayoktaṃ dvijasattama

20

bṛhaspatir athovāca indrāṇīṃ bhayamohitām

yad uktāsi mayā devi satyaṃ tad bhavitā dhruvam

21

drakṣyase devarājānam indraṃ śīghram ihāgatam

na bhetavyaṃ ca nahuṣāt satyam etad bravīmi te

samānayiṣye śakreṇa nacirād bhavatīm aham

22

atha śuśrāva nahuṣa indrāṇīṃ araṇaṃ gatām

bṛhaspater aṅgirasaś cukrodha sa nṛpas tadā
arthurian excalibur| arthurian arthurian casebook character theme woman
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 11