Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 116

Book 5. Chapter 116

The Mahabharata In Sanskrit


Book 5

Chapter 116

1

[न]

तथैव सा शरियं तयक्त्वा कन्या भूत्वा यशस्विनी

माधवी गालवं विप्रम अन्वयात सत्यसंगरा

2

गालवॊ विमृशन्न एव सवकार्यगतमानसः

जगाम भॊजनगरं दरष्टुम औशीनरं नृपम

3

तम उवाचाथ गत्वा स नृपतिं सत्यविक्रमम

इयं कन्या सुतौ दवौ ते जनयिष्यति पार्थिवौ

4

अस्यां भवान अवाप्तार्थॊ भवति परेत्य चेह च

सॊमार्क परतिसंकाशौ जनयित्वा सुतौ नृप

5

शुल्कं तु सर्वधर्मज्ञ हयानां चन्द्र वर्चसाम

एकतः शयाम कर्णानां देयं मह्यं चतुःशतम

6

गुर्वर्थॊ ऽयं समारम्भॊ न हयैः कृत्यम अस्ति मे

यदि शक्यं महाराज करियतां मा विचार्यताम

7

अनपत्यॊ ऽसि राजर्षे पुत्रौ जनय पार्थिव

पितॄन पुत्र पलवेन तवम आत्मानं चैव तारय

8

न पुत्रफलभॊक्ता हि राजर्षे पात्यते दिवः

न याति नरकं घॊरं यत्र गच्छन्त्य अनात्मजाः

9

एतच चान्यच च विविधं शरुत्वा गालव भाषितम

उशीनरः पतिवचॊ ददौ तस्य नराधिपः

10

शरुतवान अस्मि ते वाक्यं यथा वदसि गालव

विधिस तु बलवान बरह्मन परवणं हि मनॊ मम

11

शते दवे तु ममाश्वानाम ईदृशानां दविजॊत्तम

इतरेषां सहस्राणि सुबहूनि चरन्ति मे

12

अहम अप्य एकम एवास्यां जनयिष्यामि गालव

पुत्रं दविज गतं मार्गं गमिष्यामि परैर अहम

13

मूल्येनापि समं कुर्यां तवाहं दविजसत्तम

पौरजानपदार्थं तु ममार्थॊ नात्म भॊगतः

14

कामतॊ हि धनं राजा पारक्यं यः परयच्छति

न स धर्मेण धर्मात्मन युज्यते यशसा न च

15

सॊ ऽहं पतिग्रहीष्यामि ददात्व एतां भवान मम

कुमारीं देवगर्भाभाम एकपुत्र भवाय मे

16

तथा तु बहुकल्याणम उक्तवन्तं नराधिपम

उशीनरं दविजश्रेष्ठॊ गालवः परत्यपूजयत

17

उशीनरं परतिग्राह्य गालवः परययौ वनम

रेमे स तां समासाद्य कृतपुण्य इव शरियम

18

कन्दरेषु च शैलानां नदीनां निर्झरेषु च

उद्यानेषु विचित्रेषु वनेषूपवनेषु च

19

हर्म्येषु रमणीयेषु परासादशिखरेषु च

वातायनविमानेषु तथा गर्भगृहेषु च

20

ततॊ ऽसय समये जज्ञे पुत्रॊ बाल रविप्रभः

शिबिर नाम्नाभिविख्यातॊ यः स पार्थिव सत्तमः

21

उपस्थाय स तं विप्रॊ गालवः परतिगृह्य च

कन्यां परयातस तां राजन दृष्टवान विनतात्मजम

1

[n]

tathaiva sā śriyaṃ tyaktvā kanyā bhūtvā yaśasvinī

mādhavī gālavaṃ vipram anvayāt satyasaṃgarā

2

gālavo vimṛśann eva svakāryagatamānasaḥ

jagāma bhojanagaraṃ draṣṭum auśīnaraṃ nṛpam

3

tam uvācātha gatvā sa nṛpatiṃ satyavikramam

iyaṃ kanyā sutau dvau te janayiṣyati pārthivau

4

asyāṃ bhavān avāptārtho bhavati pretya ceha ca

somārka pratisaṃkāśau janayitvā sutau nṛpa

5

ulkaṃ tu sarvadharmajña hayānāṃ candra varcasām

ekataḥ śyāma karṇānāṃ deyaṃ mahyaṃ catuḥśatam

6

gurvartho 'yaṃ samārambho na hayaiḥ kṛtyam asti me

yadi śakyaṃ mahārāja kriyatāṃ mā vicāryatām

7

anapatyo 'si rājarṣe putrau janaya pārthiva

pitṝn putra plavena tvam ātmānaṃ caiva tāraya

8

na putraphalabhoktā hi rājarṣe pātyate divaḥ

na yāti narakaṃ ghoraṃ yatra gacchanty anātmajāḥ

9

etac cānyac ca vividhaṃ śrutvā gālava bhāṣitam

uśīnaraḥ pativaco dadau tasya narādhipa

10

rutavān asmi te vākyaṃ yathā vadasi gālava

vidhis tu balavān brahman pravaṇaṃ hi mano mama

11

ate dve tu mamāśvānām īdṛśānāṃ dvijottama

itareṣāṃ sahasrāṇi subahūni caranti me

12

aham apy ekam evāsyāṃ janayiṣyāmi gālava

putraṃ dvija gataṃ mārgaṃ gamiṣyāmi parair aham

13

mūlyenāpi samaṃ kuryāṃ tavāhaṃ dvijasattama

paurajānapadārthaṃ tu mamārtho nātma bhogata

14

kāmato hi dhanaṃ rājā pārakyaṃ yaḥ prayacchati

na sa dharmeṇa dharmātman yujyate yaśasā na ca

15

so 'haṃ patigrahīṣyāmi dadātv etāṃ bhavān mama

kumārīṃ devagarbhābhām ekaputra bhavāya me

16

tathā tu bahukalyāṇam uktavantaṃ narādhipam

uśīnaraṃ dvijaśreṣṭho gālavaḥ pratyapūjayat

17

uśīnaraṃ pratigrāhya gālavaḥ prayayau vanam

reme sa tāṃ samāsādya kṛtapuṇya iva śriyam

18

kandareṣu ca śailānāṃ nadīnāṃ nirjhareṣu ca

udyāneṣu vicitreṣu vaneṣūpavaneṣu ca

19

harmyeṣu ramaṇīyeṣu prāsādaśikhareṣu ca

vātāyanavimāneṣu tathā garbhagṛheṣu ca

20

tato 'sya samaye jajñe putro bāla raviprabhaḥ

śibir nāmnābhivikhyāto yaḥ sa pārthiva sattama

21

upasthāya sa taṃ vipro gālavaḥ pratigṛhya ca

kanyāṃ prayātas tāṃ rājan dṛṣṭavān vinatātmajam
auto bmw mercedes nissan part part part toyota volvo| meditation mind religious science science wellness yoga
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 116