Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 122

Book 5. Chapter 122

The Mahabharata In Sanskrit


Book 5

Chapter 122

1

[धृ]

भगवन्न एवम एवैतद यथा वदसि नारद

इच्छामि चाहम अप्य एवं न तव ईशॊ भगवन्न अहम

2

एवम उक्त्वा ततः कृष्णम अभ्यभाषत भारत

सवर्ग्यं लॊक्यं च माम आत्थ धर्म्यं नयाय्यं च केशव

3

न तव अहं सववशस तात करियमाणं न मे परियम

अङ्गदुर्यॊधनं कृष्ण मन्दं शास्त्रातिगं मम

4

अनुनेतुं महाबाहॊ यतस्व पुरुषॊत्तम

सुहृत कार्यं तु सुमहत कृतं ते सयाज जनार्दन

5

ततॊ ऽभयावृत्य वार्ष्णेयॊ दुर्यॊधनम अमर्षणम

अब्रवीन मधुरां वाचं सर्वधर्मार्थतत्त्ववित

6

दुर्यॊधन निबॊधेदं मद्वाक्यं कुरुसत्तम

समर्थं ते विशेषेण सानुबन्धस्य भारत

7

महाप्राज्ञ कुले जातः साध्व एतत कर्तुम अर्हसि

शरुतवृत्तॊपसंपन्नः सर्वैः समुदितॊ गुणैः

8

दौष्कुलेया दुरात्मानॊ नृषंशा निरपत्रपाः

त एतद ईदृशं कुर्युर यथा तवं तात मन्यसे

9

धर्मार्थयुक्ता लॊके ऽसमिन परवृत्तिर लक्ष्यते सताम

असतां विपरीता तु लक्ष्यते भरतर्षभ

10

विपरीता तव इयं वृत्तिर असकृल लक्ष्यते तवयि

अधर्मश चानुबन्धॊ ऽतर घॊरः पराणहरॊ महान

11

अनेकशस तवन्निमित्तम अयशस्यं च भारत

तम अनर्थं परिहरन्न आत्मश्रेयः करिष्यसि

12

भरातॄणाम अथ भृत्यानां मित्राणां च परंतप

अधर्म्याद अयशस्याच च कर्मणस तवं परमॊक्ष्यसे

13

पराज्ञैः शूरैर महॊत्साहैर आत्मवद्भिर बहुश्रुतैः

संधत्स्व पुरुषव्याघ्र पाण्डवैर भरतर्षभ

14

तद धितं च परियं चैव धृतराष्ट्रस्य धीमतः

पितामहस्य दरॊणस्य विदुरस्य महामतेः

15

कृपस्य सॊमदत्तस्य बाह्लीकस्य च धीमतः

अश्वत्थाम्नॊ विकर्णस्य संजयस्य विशां पते

16

जञातीनां चैव भूयिष्ठं मित्राणां च परंतप

शमे शर्म भवेत तात सर्वस्य जगतस तथा

17

हरीमान असि कुले जातः शरुतवान अनृशंसवान

तिष्ठ तात पितुः शास्त्रे मातुश च भरतर्षभ

18

एतच छरेयॊ हि मन्यन्ते पिता यच छास्ति भारत

उत्तमापद गतः सर्वः पितुः समरति शासनम

19

रॊचते ते पितुस तात पाण्डवैः सह संगमः

सामात्यस्य कुरुश्रेष्ठ तत तुभ्यं तात रॊचताम

20

शरुत्वा यः सुहृदां शास्त्रं मर्त्यॊ न परतिपद्यते

विपाकान्ते दहत्य एनं किं पाकम इव भक्षितम

21

यस तु निःश्रेयसं वाक्यं मॊहान न परतिपद्यते

स दीर्घसूत्रॊ हीनार्थः पश्चात तापेन युज्यते

22

यस तु निःश्रेयसं शरुत्वा पराप्तम एवाभिपद्यते

आत्मनॊ मतम उत्सृज्य स लॊके सुखम एधते

23

यॊ ऽरथकामस्य वचनं परातिकूल्यान न मृष्यते

शृणॊति परतिकूलानि दविषतां वशम एति सः

24

सतां मतम अतिक्रम्य यॊ ऽसतां वर्तते मते

शॊचन्ते वयसने तस्य सुहृदॊ नचिराद इव

25

मुख्यान अमात्यान उत्सृज्य यॊ निहीनान निषेवते

स घॊराम आपदं पराप्य नॊत्तारम अधिगच्छति

26

यॊ ऽसत सेवी वृथाचारॊ न शरॊता सुहृदां सदा

परान वृणीते सवान दवेष्टि तं गौः शपति भारत

27

स तवं विरुध्य तैर वीरैर अन्येभ्यस तराणम इच्छसि

अशिष्टेभ्यॊ ऽसमर्थेभ्यॊ मूढेभ्यॊ भरतर्षभ

28

कॊ हि शक्रं समाञ जञातीन अतिक्रम्य महारथान

अन्येभ्यस तराणम आशंसेत तवदन्यॊ भुवि मानवः

29

जन्मप्रभृति कौन्तेया नित्यं विनिकृतास तवया

न च ते जातु कुप्यन्ति धर्मात्मानॊ हि पाण्डवाः

30

मिथ्या परचरितास तात जन्मप्रभृति पाण्डवाः

तवयि सम्यङ महाबाहॊ परतिपन्ना यशस्विनः

31

तवयापि परतिपत्तव्यं तथैव भरतर्षभ

सवेषु बन्धुषु मुख्येषु मा मन्युवशम अन्वगाः

32

तरिवर्गयुक्ता पराज्ञानाम आरम्भा भरतर्षभ

धर्मार्थाव अनुरुध्यन्ते तरिवर्गासंभवे नराः

33

पृथक तु विनिविष्टानां धर्मं धीरॊ ऽनुरुध्यते

मध्यमॊ ऽरथं कलिं बालः कामम एवानुरुध्यते

34

इन्द्रियैः परसृतॊ लॊभाद धर्मं विप्रजहाति यः

कामार्थाव अनुपायेन लिप्समानॊ विनश्यति

35

कामार्थौ लिप्समानस तु धर्मम एवादितश चरेत

न हि धर्माद अपैत्य अर्थः कामॊ वापि कदा चन

36

उपायं धर्मम एवाहुस तरिवर्गस्य विशां पते

लिप्समानॊ हि तेनाशु कक्षे ऽगनिर इव वर्धते

37

स तवं तातानुपायेन लिप्ससे भरतर्षभ

आधिराज्यं महद दीप्तं परथितं सर्वराजसु

38

आत्मानं तक्षति हय एष वनं परशुना यथा

यः सम्यग वर्तमानेषु मिथ्या राजन परवर्तते

39

न तस्य हि मतिं छिन्द्याद यस्य नेच्छेत पराभवम

अविच्छिन्नस्य धीरस्य कल्याणे धीयते मतिः

40

तयक्तात्मानं न बाधेत तरिषु लॊकेषु भारत

अप्य अन्यं पराकृतं किं चित किम उ तान पाण्डवर्षभान

41

अमर्षवशम आपन्नॊ न किं चिद बुध्यते नरः

छिद्यते हय आततं सर्वं परमाणं पश्य भारत

42

शरेयस ते दुर्जनात तात पाण्डवैः सह संगमः

तैर हि संप्रीयमाणस तवं सर्वान कामान अवाप्स्यसि

43

पाण्डवैर निर्जितां भूमिं भुञ्जानॊ राजसत्तम

पाण्डवान पृष्ठतः कृत्वा तराणम आशंससे ऽनयथ

44

दुःशासने दुर्विषहे कर्णे चापि ससौबले

एतेष्व ऐश्वर्यम आधाय भूतिम इच्छसि भारत

45

न चैते तव पर्याप्ता जञाने धर्मार्धयॊस तथा

विक्रमे चाप्य अपर्याप्ताः पाण्डवान परति भारत

46

न हीमे सर्वराजानः पर्याप्ताः सहितास तवया

करुद्धस्य भीमसेनस्य परेक्षितुं मुखम आहवे

47

इदं संनिहितं तात समग्रं पार्थिवं बलम

अयं भीष्मस तथा दरॊणः कर्णश चायं तथा कृपः

48

भूरिश्रवाः सौमदत्तिर अश्वत्थामा जयद्रथः

अशक्ताः सर्व एवैते परतियॊद्धुं धनंजयम

49

अजेयॊ हय अर्जुनः करुद्धः सर्वैर अपि सुरासुरैः

मानुषैर अपि गन्धर्वैर मा युद्धे चेत आधिथाः

50

दृश्यतां वा पुमान कश चित समग्रे पार्थिवे बले

यॊ ऽरजुनं समरे पराप्य सवस्तिमान आव्रजेद गृहान

51

किं ते जनक्षयेणेह कृतेन भरतर्षभ

यस्मिञ जिते जितं ते सयात पुमान एकः स दृश्यताम

52

यः स देवान सगन्धर्वान सयक्षासुरपन्नगान

अजयत खाण्डव परस्थे कस तं युध्येत मानवः

53

तथा विराटनगरे शरूयते महद अद्भुतम

एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम

54

तम अजेयम अनाधृष्यं विजेतुं जिष्णुम अच्युतम

आशंससीह समरे वीरम अर्जुनम ऊर्जितम

55

मद्द्वितीयं पुनः पार्थं कः परार्थयितुम अर्हति

युद्धे परतीपम आयान्तम अपि साक्षात पुरंदरः

56

बाहुभ्याम उद्धरेद भूमिं दहेत करुद्ध इमाः परजाः

पातयेत तरिदिवाद देवान यॊ ऽरजुनं समरे जयेत

57

पश्य पुत्रांस तथा भरातॄञ जञातीन संबन्धिनस तथा

तवत्कृते न विनश्येयुर एते भरतसत्तम

58

अस्तु शेषं कौरवाणां मा पराभूद इदं कुलम

कुलघ्न इति नॊच्येथा नष्टकीर्तिर नराधिप

59

तवाम एव सथापयिष्यन्ति यौवराज्ये महारथाः

महाराज्ये च पितरं धृतराष्ट्रं जनेश्वरम

60

मा तात शरियम आयान्तीम अवमंस्थाः समुद्यताम

अर्धं परदाय पार्थेभ्यॊ महतीं शरियम आप्स्यसि

61

पाण्डवैः संशमं कृत्वा कृत्वा च सुहृदां वचः

संप्रीयमाणॊ मित्रैश च चिरं भद्राण्य अवाप्स्यसि

1

[dhṛ]

bhagavann evam evaitad yathā vadasi nārada

icchāmi cāham apy evaṃ na tv īśo bhagavann aham

2

evam uktvā tataḥ kṛṣṇam abhyabhāṣata bhārata

svargyaṃ lokyaṃ ca mām āttha dharmyaṃ nyāyyaṃ ca keśava

3

na tv ahaṃ svavaśas tāta kriyamāṇaṃ na me priyam

aṅgaduryodhanaṃ kṛṣṇa mandaṃ śāstrātigaṃ mama

4

anunetuṃ mahābāho yatasva puruṣottama

suhṛt kāryaṃ tu sumahat kṛtaṃ te syāj janārdana

5

tato 'bhyāvṛtya vārṣṇeyo duryodhanam amarṣaṇam

abravīn madhurāṃ vācaṃ sarvadharmārthatattvavit

6

duryodhana nibodhedaṃ madvākyaṃ kurusattama

samarthaṃ te viśeṣeṇa sānubandhasya bhārata

7

mahāprājña kule jātaḥ sādhv etat kartum arhasi

śrutavṛttopasaṃpannaḥ sarvaiḥ samudito guṇai

8

dauṣkuleyā durātmāno nṛṣaṃśā nirapatrapāḥ

ta etad īdṛśaṃ kuryur yathā tvaṃ tāta manyase

9

dharmārthayuktā loke 'smin pravṛttir lakṣyate satām

asatāṃ viparītā tu lakṣyate bharatarṣabha

10

viparītā tv iyaṃ vṛttir asakṛl lakṣyate tvayi

adharmaś cānubandho 'tra ghoraḥ prāṇaharo mahān

11

anekaśas tvannimittam ayaśasyaṃ ca bhārata

tam anarthaṃ pariharann ātmaśreyaḥ kariṣyasi

12

bhrātṝṇām atha bhṛtyānāṃ mitrāṇāṃ ca paraṃtapa

adharmyād ayaśasyāc ca karmaṇas tvaṃ pramokṣyase

13

prājñaiḥ śūrair mahotsāhair ātmavadbhir bahuśrutaiḥ

saṃdhatsva puruṣavyāghra pāṇḍavair bharatarṣabha

14

tad dhitaṃ ca priyaṃ caiva dhṛtarāṣṭrasya dhīmataḥ

pitāmahasya droṇasya vidurasya mahāmate

15

kṛpasya somadattasya bāhlīkasya ca dhīmataḥ

aśvatthāmno vikarṇasya saṃjayasya viśāṃ pate

16

jñātīnāṃ caiva bhūyiṣṭhaṃ mitrāṇāṃ ca paraṃtapa

śame śarma bhavet tāta sarvasya jagatas tathā

17

hrīmān asi kule jātaḥ śrutavān anṛśaṃsavān

tiṣṭha tāta pituḥ śāstre mātuś ca bharatarṣabha

18

etac chreyo hi manyante pitā yac chāsti bhārata

uttamāpad gataḥ sarvaḥ pituḥ smarati śāsanam

19

rocate te pitus tāta pāṇḍavaiḥ saha saṃgamaḥ

sāmātyasya kuruśreṣṭha tat tubhyaṃ tāta rocatām

20

rutvā yaḥ suhṛdāṃ śāstraṃ martyo na pratipadyate

vipākānte dahaty enaṃ kiṃ pākam iva bhakṣitam

21

yas tu niḥśreyasaṃ vākyaṃ mohān na pratipadyate

sa dīrghasūtro hīnārthaḥ paścāt tāpena yujyate

22

yas tu niḥśreyasaṃ śrutvā prāptam evābhipadyate

ātmano matam utsṛjya sa loke sukham edhate

23

yo 'rthakāmasya vacanaṃ prātikūlyān na mṛṣyate

śṛ
oti pratikūlāni dviṣatāṃ vaśam eti sa

24

satāṃ matam atikramya yo 'satāṃ vartate mate

śocante vyasane tasya suhṛdo nacirād iva

25

mukhyān amātyān utsṛjya yo nihīnān niṣevate

sa ghorām āpadaṃ prāpya nottāram adhigacchati

26

yo 'sat sevī vṛthācāro na śrotā suhṛdāṃ sadā

parān vṛṇīte svān dveṣṭi taṃ gauḥ śapati bhārata

27

sa tvaṃ virudhya tair vīrair anyebhyas trāṇam icchasi

aśiṣṭebhyo 'samarthebhyo mūḍhebhyo bharatarṣabha

28

ko hi śakraṃ samāñ jñātīn atikramya mahārathān

anyebhyas trāṇam āśaṃset tvadanyo bhuvi mānava

29

janmaprabhṛti kaunteyā nityaṃ vinikṛtās tvayā

na ca te jātu kupyanti dharmātmāno hi pāṇḍavāḥ

30

mithyā pracaritās tāta janmaprabhṛti pāṇḍavāḥ

tvayi samyaṅ mahābāho pratipannā yaśasvina

31

tvayāpi pratipattavyaṃ tathaiva bharatarṣabha

sveṣu bandhuṣu mukhyeṣu mā manyuvaśam anvagāḥ

32

trivargayuktā prājñānām ārambhā bharatarṣabha

dharmārthāv anurudhyante trivargāsaṃbhave narāḥ

33

pṛthak tu viniviṣṭānāṃ dharmaṃ dhīro 'nurudhyate

madhyamo 'rthaṃ kaliṃ bālaḥ kāmam evānurudhyate

34

indriyaiḥ prasṛto lobhād dharmaṃ viprajahāti yaḥ

kāmārthāv anupāyena lipsamāno vinaśyati

35

kāmārthau lipsamānas tu dharmam evāditaś caret

na hi dharmād apaity arthaḥ kāmo vāpi kadā cana

36

upāyaṃ dharmam evāhus trivargasya viśāṃ pate

lipsamāno hi tenāśu kakṣe 'gnir iva vardhate

37

sa tvaṃ tātānupāyena lipsase bharatarṣabha

ādhirājyaṃ mahad dīptaṃ prathitaṃ sarvarājasu

38

tmānaṃ takṣati hy eṣa vanaṃ paraśunā yathā

yaḥ samyag vartamāneṣu mithyā rājan pravartate

39

na tasya hi matiṃ chindyād yasya necchet parābhavam

avicchinnasya dhīrasya kalyāṇe dhīyate mati

40

tyaktātmānaṃ na bādheta triṣu lokeṣu bhārata

apy anyaṃ prākṛtaṃ kiṃ cit kim u tān pāṇḍavarṣabhān

41

amarṣavaśam āpanno na kiṃ cid budhyate naraḥ

chidyate hy ātataṃ sarvaṃ pramāṇaṃ paśya bhārata

42

reyas te durjanāt tāta pāṇḍavaiḥ saha saṃgamaḥ

tair hi saṃprīyamāṇas tvaṃ sarvān kāmān avāpsyasi

43

pāṇḍavair nirjitāṃ bhūmiṃ bhuñjāno rājasattama

pāṇḍavān pṛṣṭhataḥ kṛtvā trāṇam āśaṃsase 'nyatha

44

duḥśāsane durviṣahe karṇe cāpi sasaubale

eteṣv aiśvaryam ādhāya bhūtim icchasi bhārata

45

na caite tava paryāptā jñāne dharmārdhayos tathā

vikrame cāpy aparyāptāḥ pāṇḍavān prati bhārata

46

na hīme sarvarājānaḥ paryāptāḥ sahitās tvayā

kruddhasya bhīmasenasya prekṣituṃ mukham āhave

47

idaṃ saṃnihitaṃ tāta samagraṃ pārthivaṃ balam

ayaṃ bhīṣmas tathā droṇaḥ karṇaś cāyaṃ tathā kṛpa

48

bhūriśravāḥ saumadattir aśvatthāmā jayadrathaḥ

aśaktāḥ sarva evaite pratiyoddhuṃ dhanaṃjayam

49

ajeyo hy arjunaḥ kruddhaḥ sarvair api surāsuraiḥ

mānuṣair api gandharvair mā yuddhe ceta ādhithāḥ

50

dṛśyatāṃ vā pumān kaś cit samagre pārthive bale

yo 'rjunaṃ samare prāpya svastimān āvrajed gṛhān

51

kiṃ te janakṣayeṇeha kṛtena bharatarṣabha

yasmiñ jite jitaṃ te syāt pumān ekaḥ sa dṛśyatām

52

yaḥ sa devān sagandharvān sayakṣāsurapannagān

ajayat khāṇḍava prasthe kas taṃ yudhyeta mānava

53

tathā virāṭanagare śrūyate mahad adbhutam

ekasya ca bahūnāṃ ca paryāptaṃ tannidarśanam

54

tam ajeyam anādhṛṣyaṃ vijetuṃ jiṣṇum acyutam

āśaṃsasīha samare vīram arjunam ūrjitam

55

maddvitīyaṃ punaḥ pārthaṃ kaḥ prārthayitum arhati

yuddhe pratīpam āyāntam api sākṣāt puraṃdara

56

bāhubhyām uddhared bhūmiṃ dahet kruddha imāḥ prajāḥ

pātayet tridivād devān yo 'rjunaṃ samare jayet

57

paśya putrāṃs tathā bhrātṝñ jñātīn saṃbandhinas tathā

tvatkṛte na vinaśyeyur ete bharatasattama

58

astu śeṣaṃ kauravāṇāṃ mā parābhūd idaṃ kulam

kulaghna iti nocyethā naṣṭakīrtir narādhipa

59

tvām eva sthāpayiṣyanti yauvarājye mahārathāḥ

mahārājye ca pitaraṃ dhṛtarāṣṭraṃ janeśvaram

60

mā tāta śriyam āyāntīm avamaṃsthāḥ samudyatām

ardhaṃ pradāya pārthebhyo mahatīṃ śriyam āpsyasi

61

pāṇḍavaiḥ saṃśamaṃ kṛtvā kṛtvā ca suhṛdāṃ vacaḥ

saṃprīyamāṇo mitraiś ca ciraṃ bhadrāṇy avāpsyasi
vemana ttf| vemana ttf
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 122