Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 125

Book 5. Chapter 125

The Mahabharata In Sanskrit


Book 5

Chapter 125

1

[व]

शरुत्वा दुर्यॊधनॊ वाक्यम अप्रियं कुरुसंसदि

परत्युवाच महाबाहुं वासुदेवं यशस्विनम

2

परसमीक्ष्य भवान एतद वक्तुम अर्हति केशव

माम एव हि विशेषेण विभाष्य परिगर्हसे

3

भक्तिवादेन पार्थानाम अकस्मान मधुसूदन

भवान गर्हयते नित्यं किं समीक्ष्य बलाबलम

4

भवान कषत्ता च राजा च आचार्यॊ वा पितामहः

माम एव परिगर्हन्ते नान्यं कं चन पार्थिवम

5

न चाहं लक्षये कं चिद वयभिचारम इहात्मनः

अथ सर्वे भवन्तॊ मां विद्विषन्ति सराजकाः

6

न चाहं कं चिद अत्यर्थम अपराधम अरिंदम

विचिन्तयन परपश्यामि सुसूक्ष्मम अपि केशव

7

परियाभ्युपगते दयूते पाण्डवा मधुसूदन

जिताः शकुनिना राज्यं तत्र किं मम दुष्कृतम

8

यत पुनर दरविणं किं चित तत्राजीयन्त पाण्डवाः

तेभ्य एवाभ्यनुज्ञातं तत तदा मधुसूदन

9

अपराधॊ न चास्माकं यत ते हय अक्षपराजिताः

अजेया जयतां शरेष्ठ पार्थाः परव्राजिता वनम

10

केन चाप्य अपवादेन विरुध्यन्ते ऽरिभिः सह

अशक्ताः पाण्डवाः कृष्ण परहृष्टाः परत्यमित्रवत

11

किम अस्माभिः कृतं तेषां कस्मिन वा पुनर आगसि

धार्तराष्ट्राञ जिघांसन्ति पाण्डवाः सृञ्जयैः सह

12

न चापि वयम उग्रेण कर्मणा वचनेन वा

वित्रस्ताः परणमामेह भयाद अपि शतक्रतॊः

13

न च तं कृष्ण पश्यामि कषत्रधर्मम अनुष्ठितम

उत्सहेत युधा जेतुं यॊ नः शत्रुनिबर्हण

14

न हि भीष्म कृप दरॊणाः सगणा मधुसूदन

देवैर अपि युधा जेतुं शक्याः किम उत पाण्डवैः

15

सवधर्मम अनुतिष्ठन्तॊ यदि माधव संयुगे

शस्त्रेण निधनं काले पराप्स्यामः सवर्गम एव तत

16

मुख्यश चैवैष नॊ धर्मः कषत्रियाणां जनार्दन

यच छयीमहि संग्रामे शरतल्पगता वयम

17

ते वयं वीरशयनं पराप्स्यामॊ यदि संयुगे

अप्रणम्यैव शत्रूणां न नस तप्स्यति माधव

18

कश च जातु कुले जातः कषत्रधर्मेण वर्तयन

भयाद वृत्तिं समीक्ष्यैवं परणमेद इह कस्य चित

19

उद्यच्छेद एव न नमेद उद्यमॊ हय एव पौरुषम

अप्य अपर्वणि भज्येत न नमेद इह कस्य चित

20

इति मातङ्गवचनं परीप्सन्ति हितेप्सवः

धर्माय चैव परणमेद बराह्मणेभ्यश च मद्विधः

21

अचिन्तयन कं चिद अन्यं यावज जीवं तथाचरेत

एष धर्मः कषत्रियाणां मतम एतच च मे सदा

22

राज्यांशश चाभ्यनुज्ञातॊ यॊ मे पित्रा पुराभवत

न स लभ्यः पुनर्जातु मयि जीवति केशव

23

यावच च राजा धरियते धृतराष्ट्रॊ जनार्दन

नयस्तशस्त्रा वयं ते वाप्य उपजीवाम माधव

24

यद्य अदेयं पुरा दत्तं राज्यं परवतॊ मम

अज्ञानाद वा भयाद वापि मयि बाले जनार्दन

25

न तद अद्य पुनर लभ्यं पाण्डवै वृष्णिनन्दन

धरियमाणे महाबाहॊ मयि संप्रति केशव

26

यावद धि सूच्यास तीक्ष्णाया विध्येद अग्रेण माधव

तावद अप्य अपरित्याज्यं भूमेर नः पाण्डवान परति

1

[v]

śrutvā duryodhano vākyam apriyaṃ kurusaṃsadi

pratyuvāca mahābāhuṃ vāsudevaṃ yaśasvinam

2

prasamīkṣya bhavān etad vaktum arhati keśava

mām eva hi viśeṣeṇa vibhāṣya parigarhase

3

bhaktivādena pārthānām akasmān madhusūdana

bhavān garhayate nityaṃ kiṃ samīkṣya balābalam

4

bhavān kṣattā ca rājā ca ācāryo vā pitāmahaḥ

mām eva parigarhante nānyaṃ kaṃ cana pārthivam

5

na cāhaṃ lakṣaye kaṃ cid vyabhicāram ihātmanaḥ

atha sarve bhavanto māṃ vidviṣanti sarājakāḥ

6

na cāhaṃ kaṃ cid atyartham aparādham ariṃdama

vicintayan prapaśyāmi susūkṣmam api keśava

7

priyābhyupagate dyūte pāṇḍavā madhusūdana

jitāḥ śakuninā rājyaṃ tatra kiṃ mama duṣkṛtam

8

yat punar draviṇaṃ kiṃ cit tatrājīyanta pāṇḍavāḥ

tebhya evābhyanujñātaṃ tat tadā madhusūdana

9

aparādho na cāsmākaṃ yat te hy akṣaparājitāḥ

ajeyā jayatāṃ śreṣṭha pārthāḥ pravrājitā vanam

10

kena cāpy apavādena virudhyante 'ribhiḥ saha

aśaktāḥ pāṇḍavāḥ kṛṣṇa prahṛṣṭāḥ pratyamitravat

11

kim asmābhiḥ kṛtaṃ teṣāṃ kasmin vā punar āgasi

dhārtarāṣṭrāñ jighāṃsanti pāṇḍavāḥ sṛñjayaiḥ saha

12

na cāpi vayam ugreṇa karmaṇā vacanena vā

vitrastāḥ praṇamāmeha bhayād api śatakrato

13

na ca taṃ kṛṣṇa paśyāmi kṣatradharmam anuṣṭhitam

utsaheta yudhā jetuṃ yo naḥ śatrunibarhaṇa

14

na hi bhīṣma kṛpa droṇāḥ sagaṇā madhusūdana

devair api yudhā jetuṃ śakyāḥ kim uta pāṇḍavai

15

svadharmam anutiṣṭhanto yadi mādhava saṃyuge

śastreṇa nidhanaṃ kāle prāpsyāmaḥ svargam eva tat

16

mukhyaś caivaiṣa no dharmaḥ kṣatriyāṇāṃ janārdana

yac chayīmahi saṃgrāme śaratalpagatā vayam

17

te vayaṃ vīraśayanaṃ prāpsyāmo yadi saṃyuge

apraṇamyaiva śatrūṇāṃ na nas tapsyati mādhava

18

kaś ca jātu kule jātaḥ kṣatradharmeṇa vartayan

bhayād vṛttiṃ samīkṣyaivaṃ praṇamed iha kasya cit

19

udyacched eva na named udyamo hy eva pauruṣam

apy aparvaṇi bhajyeta na named iha kasya cit

20

iti mātaṅgavacanaṃ parīpsanti hitepsavaḥ

dharmāya caiva praṇamed brāhmaṇebhyaś ca madvidha

21

acintayan kaṃ cid anyaṃ yāvaj jīvaṃ tathācaret

eṣa dharmaḥ kṣatriyāṇāṃ matam etac ca me sadā

22

rājyāṃśaś cābhyanujñāto yo me pitrā purābhavat

na sa labhyaḥ punarjātu mayi jīvati keśava

23

yāvac ca rājā dhriyate dhṛtarāṣṭro janārdana

nyastaśastrā vayaṃ te vāpy upajīvāma mādhava

24

yady adeyaṃ purā dattaṃ rājyaṃ paravato mama

ajñānād vā bhayād vāpi mayi bāle janārdana

25

na tad adya punar labhyaṃ pāṇḍavai vṛṣṇinandana

dhriyamāṇe mahābāho mayi saṃprati keśava

26

yāvad dhi sūcyās tīkṣṇāyā vidhyed agreṇa mādhava

tāvad apy aparityājyaṃ bhūmer naḥ pāṇḍavān prati
polyglot bible review| polyglot bible review
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 125