Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 130

Book 5. Chapter 130

The Mahabharata In Sanskrit


Book 5

Chapter 130

1

[व]

परविश्याथ गृहं तस्याश चरणाव अभिवाद्य च

आचख्यौ तत समासेन यद्वृत्तं कुरुसंसदि

2

उक्तं बहुविधं वाक्यं गरहणीयं सहेतुकम

ऋषिभिश च मया चैव न चासौ तद्गृहीतवान

3

कालपक्वम इदं सर्वं दुर्यॊधन वशानुगम

आपृच्छे भवतीं शीघ्रं परयास्ये पाण्डवान परति

4

किं वाच्याः पाण्डवेयास ते भवत्या वननान मया

तद बरूहि तवं महाप्राज्ञे शुश्रूषे वचनं तव

5

बरूयाः केशव राजानं धर्मात्मानं युधिष्ठिरम

भूयांस ते हीयते धर्मॊ मा पुत्रक वृथा कृथाः

6

शरॊत्रियस्येव ते राजन मन्दकस्याविपश्चितः

अनुवाक हता बुद्धिर धर्मम एवैकम ईक्षते

7

अङ्गावेक्षस्व धर्मं तवं यथा सृष्टः सवयम्भुवाम

उरस्तः कषत्रियः सृष्टॊ बाहुवीर्यॊपजीविता

करूराय कर्मणे नित्यं परजानां परिपालने

8

शृणु चात्रॊपमाम एकां या वृद्धेभ्यः शरुता मया

मुचुकुन्दस्य राजर्षेर अददात पृथिवीम इमाम

पुरा वैश्रवणः परीतॊ न चासौ तां गृहीतवान

9

बाहुवीर्यार्जितं राज्यम अश्नीयाम इति कामये

ततॊ वैश्वरणः परीतॊ विस्मितः समपद्यत

10

मुचुकुन्दस ततॊ राजा सॊ ऽनवशासद वसुंधराम

बाहुवीर्यार्जितां सम्यक कषत्रधर्मम अनुव्रतः

11

यं हि धर्मं चरन्तीह परजा राज्ञा सुरक्षिताः

चतुर्थं तस्य धर्मस्य राजा भारत विन्दति

12

राजा चरति चेद धर्मं देवत्वायैव कल्पते

स चेद अधर्मं चरति नरकायैव गच्छति

13

दण्डनीतिः सवधर्मेण चातुर्वर्ण्यं नियच्छति

परयुक्ता सवामिना सम्यग अधर्मेभ्यश च यच्छति

14

दण्डनीत्यां यदा राजा सम्यक कार्त्स्न्येन वर्तते

तदा कृतयुगं नाम कालः शरेष्ठः परवर्तते

15

कालॊ वा कारणं राज्ञॊ राजा वा कालकारणम

इति ते संशयॊ मा भूद राजा कालस्य कारणम

16

राजा कृतयुगस्रष्टा तरेताया दवापरस्य च

युगस्य च चतुर्थस्य राजा भवति कारणम

17

कृतस्य कारणाद राजा सवर्गम अत्यन्तम अश्नुते

तरेतायाः कारणाद राजा सवर्गं नात्यन्तम अश्नुते

परवर्तनाद दवापरस्य यथाभागम उपाश्नुते

18

ततॊ वसति दुष्कर्मा नरके शाश्वतीः समाः

राजदॊषेण हि जगत सपृश्यते जगतः स च

19

राजधर्मान अवेक्षस्व पितृपैतामहॊचितान

नैतद राजर्षिवृत्तं हि यत्र तवं सथातुम इच्छसि

20

न हि वैक्लव्य संसृष्ट आनृशंस्ये वयवस्थितः

परजापालनसंभूतं किं चित पराप फलं नृपः

21

न हय एताम आशिषं पाण्डुर न चाहं न पितामहः

परयुक्तवन्तः पूर्वं ते यया चरसि मेधया

22

यज्ञॊ दानं तपः शौर्यं परजा संतानम एव च

माहात्म्यं बलभॊजश च नित्यम आशंसितं मया

23

नित्यं सवाहा सवधा नित्यं ददुर मानुषदेवताः

दीर्घम आयुर धनं पुत्रान सम्यग आराधिताः शुभाः

24

पुत्रेष्व आशासते नित्यं पितरॊ दैवतानि च

दानम अध्ययनं यज्ञं परजानां परिपालनम

25

एतद धर्मम अधर्मं वा जन्मनैवाभ्यजायथाः

ते सथ वैद्याः कुले जाता अवृत्त्या तात पीडिताः

26

यत तु दानपतिं शूरं कषुधिताः पृथिवीचराः

पराप्य तृप्ताः परतिष्ठन्ते धर्मः कॊ ऽभयधिकस ततः

27

दानेनान्यं बलेनान्यं तहा सूनृतयापरम

सर्वतः परतिगृह्णीयाद राज्यं पराप्येह धार्मिकः

28

बराह्मणः परचरेद भैक्षं कषत्रियः परिपालयेत

वैश्यॊ धनार्जनं कुर्याच छूद्रः परिचरेच च तान

29

भैक्षं विप्रतिषिद्धं ते कृषिर नैवॊपपद्यते

कषत्रियॊ ऽसि कषतास तराता बाहुवीर्यॊपजीविता

30

पित्र्यम अंशं महाबाहॊ निमग्नं पुनर उद्धर

साम्ना दानेन भेदेन दण्डेनाथ नयेन च

31

इतॊ दुःखतरं किं नु यद अहं हीनबान्धवा

परपिण्डम उदीक्षामि तवां सूत्वामित्रनन्दन

32

युध्यस्व राजधर्मेण मा निमज्जीः पितामहान

मा गमः कषीणपुण्यस तवं सानुगः पापिकां गतिम

1

[v]

praviśyātha gṛhaṃ tasyāś caraṇāv abhivādya ca

ācakhyau tat samāsena yadvṛttaṃ kurusaṃsadi

2

uktaṃ bahuvidhaṃ vākyaṃ grahaṇīyaṃ sahetukam

ibhiś ca mayā caiva na cāsau tadgṛhītavān

3

kālapakvam idaṃ sarvaṃ duryodhana vaśānugam

āpṛcche bhavatīṃ śīghraṃ prayāsye pāṇḍavān prati

4

kiṃ vācyāḥ pāṇḍaveyās te bhavatyā vananān mayā

tad brūhi tvaṃ mahāprājñe śuśrūṣe vacanaṃ tava

5

brūyāḥ keśava rājānaṃ dharmātmānaṃ yudhiṣṭhiram

bhūyāṃs te hīyate dharmo mā putraka vṛthā kṛthāḥ

6

rotriyasyeva te rājan mandakasyāvipaścitaḥ

anuvāka hatā buddhir dharmam evaikam īkṣate

7

aṅgāvekṣasva dharmaṃ tvaṃ yathā sṛṣṭaḥ svayambhuvām

urastaḥ kṣatriyaḥ sṛṣṭo bāhuvīryopajīvitā

krūrāya karmaṇe nityaṃ prajānāṃ paripālane

8

śṛ
u cātropamām ekāṃ yā vṛddhebhyaḥ śrutā mayā

mucukundasya rājarṣer adadāt pṛthivīm imām

purā vaiśravaṇaḥ prīto na cāsau tāṃ gṛhītavān

9

bāhuvīryārjitaṃ rājyam aśnīyām iti kāmaye

tato vaiśvaraṇaḥ prīto vismitaḥ samapadyata

10

mucukundas tato rājā so 'nvaśāsad vasuṃdharām

bāhuvīryārjitāṃ samyak kṣatradharmam anuvrata

11

yaṃ hi dharmaṃ carantīha prajā rājñā surakṣitāḥ

caturthaṃ tasya dharmasya rājā bhārata vindati

12

rājā carati ced dharmaṃ devatvāyaiva kalpate

sa ced adharmaṃ carati narakāyaiva gacchati

13

daṇḍanītiḥ svadharmeṇa cāturvarṇyaṃ niyacchati

prayuktā svāminā samyag adharmebhyaś ca yacchati

14

daṇḍanītyāṃ yadā rājā samyak kārtsnyena vartate

tadā kṛtayugaṃ nāma kālaḥ śreṣṭhaḥ pravartate

15

kālo vā kāraṇaṃ rājño rājā vā kālakāraṇam

iti te saṃśayo mā bhūd rājā kālasya kāraṇam

16

rājā kṛtayugasraṣṭā tretāyā dvāparasya ca

yugasya ca caturthasya rājā bhavati kāraṇam

17

kṛtasya kāraṇād rājā svargam atyantam aśnute

tretāyāḥ kāraṇād rājā svargaṃ nātyantam aśnute

pravartanād dvāparasya yathābhāgam upāśnute

18

tato vasati duṣkarmā narake śāśvatīḥ samāḥ

rājadoṣeṇa hi jagat spṛśyate jagataḥ sa ca

19

rājadharmān avekṣasva pitṛpaitāmahocitān

naitad rājarṣivṛttaṃ hi yatra tvaṃ sthātum icchasi

20

na hi vaiklavya saṃsṛṣṭa ānṛśaṃsye vyavasthitaḥ

prajāpālanasaṃbhūtaṃ kiṃ cit prāpa phalaṃ nṛpa

21

na hy etām āśiṣaṃ pāṇḍur na cāhaṃ na pitāmahaḥ

prayuktavantaḥ pūrvaṃ te yayā carasi medhayā

22

yajño dānaṃ tapaḥ śauryaṃ prajā saṃtānam eva ca

māhātmyaṃ balabhojaś ca nityam āśaṃsitaṃ mayā

23

nityaṃ svāhā svadhā nityaṃ dadur mānuṣadevatāḥ

dīrgham āyur dhanaṃ putrān samyag ārādhitāḥ śubhāḥ

24

putreṣv āśāsate nityaṃ pitaro daivatāni ca

dānam adhyayanaṃ yajñaṃ prajānāṃ paripālanam

25

etad dharmam adharmaṃ vā janmanaivābhyajāyathāḥ

te stha vaidyāḥ kule jātā avṛttyā tāta pīḍitāḥ

26

yat tu dānapatiṃ śūraṃ kṣudhitāḥ pṛthivīcarāḥ

prāpya tṛptāḥ pratiṣṭhante dharmaḥ ko 'bhyadhikas tata

27

dānenānyaṃ balenānyaṃ tahā sūnṛtayāparam

sarvataḥ pratigṛhṇīyād rājyaṃ prāpyeha dhārmika

28

brāhmaṇaḥ pracared bhaikṣaṃ kṣatriyaḥ paripālayet

vaiśyo dhanārjanaṃ kuryāc chūdraḥ paricarec ca tān

29

bhaikṣaṃ vipratiṣiddhaṃ te kṛṣir naivopapadyate

kṣatriyo 'si kṣatās trātā bāhuvīryopajīvitā

30

pitryam aṃśaṃ mahābāho nimagnaṃ punar uddhara

sāmnā dānena bhedena daṇḍenātha nayena ca

31

ito duḥkhataraṃ kiṃ nu yad ahaṃ hīnabāndhavā

parapiṇḍam udīkṣāmi tvāṃ sūtvāmitranandana

32

yudhyasva rājadharmeṇa mā nimajjīḥ pitāmahān

mā gamaḥ kṣīṇapuṇyas tvaṃ sānugaḥ pāpikāṃ gatim
exodus 34| ezekiel chapter 7
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 130