Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 140

Book 5. Chapter 140

The Mahabharata In Sanskrit


Book 5

Chapter 140

1

[सम्जय]

कर्णस्य वचनं शरुत्वा केशवः परवीरहा

उवाच परहसन वाक्यं समितपूर्वम इदं तदा

2

अपि तवां न तपेत कर्ण राज्यलाभॊपपादना

मया दत्तां हि पृथिवीं न परशासितुम इच्छसि

3

धरुवॊ जयः पाण्डवानाम इतीदं; न संशयः कश चन विद्यते ऽतर

जय धवजॊ दृश्यते पाण्डवस्य; समुच्छ्रितॊ वानरराज उग्रः

4

दिव्या मायाविहिता भौवनेन; समुच्छ्रिता इन्द्रकेतुप्रकाशा

दिव्यानि भूतानि भयावहानि; दृश्यन्ति चैवात्र भयानकानि

5

न सज्जते शैलवनस्पतिभ्य; ऊर्ध्वं तिर्यग यॊजनमात्ररूपः

शरीमान धवजः कर्ण धनंजयस्य; समुच्छ्रितः पावकतुल्यरूपः

6

यदा दरक्ष्यसि संग्रामे शवेताश्वं कृष्णसारथिम

ऐन्द्रम अस्त्रं विकुर्वाणम उभे चैवाग्निमारुते

7

गाण्डीवस्य च निर्घॊषं विस्फूर्जितम इवाशनेः

न तदा भविता तरेता न कृतं दवापरं न च

8

यदा दरक्ष्यसि संग्रामे कुन्तीपुत्रं युधिष्ठिरम

जपहॊमसमायुक्तं सवां रक्षन्तं महाचमूम

9

आदित्यम इव दुर्धर्षं तपन्तं शत्रुवाहिनीम

न तदा भविता तरेता न कृतं दवापरं न च

10

यदा दरक्ष्यसि संग्रामे भीमसेनं महाबलम

दुःशासनस्य रुधिरं पीत्वा नृत्यन्तम आहवे

11

परभिन्नम इव मातङ्गं परतिद्विरदघातिनम

न तदा भविता तरेता न कृतं दवापरं न च

12

यदा दरक्ष्यसि संग्रामे माद्रीपुत्रौ महारथौ

वाहिनीं धार्तराष्ट्राणां कषॊभयन्तौ गजाव इव

13

विगाढे शस्त्रसंपाते परवीर रथा रुजौ

न तदा भविता तरेता न कृतं दवापरं न च

14

यदा दरक्ष्यसि संग्रामे दरॊणं शांतनवं कृपम

सुयॊधनं च राजानं सैन्धवं च जयद्रथम

15

युद्धायापततस तूर्णं वारितान सव्यसाचिना

न तदा भविता तरेता न कृतं दवापरं न च

16

बरूयाः कर्ण इतॊ गत्वा दरॊणं शांतनवं कृपम

सौम्यॊ ऽयं वर्तते मासः सुप्राप यवसेन्धनः

17

पक्वौषधि वनस्फीतः फलवान अल्पमक्षिकः

निष्पङ्कॊ रसवत तॊयॊ नात्युष्ण शिशिरः सुखः

18

सप्तमाच चापि दिवसाद अमावास्या भविष्यति

संग्रामं यॊजयेत तत्र तां हय आहुः शक्र देवताम

19

तथा राज्ञॊ वदेः सर्वान ये युद्धायाभ्युपागताः

यद वॊ मनीषितं तद वै सर्वं संपादयामि वः

20

राजानॊ राजपुत्राश च दुर्यॊधन वशानुगाः

पराप्य शस्त्रेण निधनं पराप्स्यन्ति गतिम उत्तमाम

1

[samjaya]

karṇasya vacanaṃ śrutvā keśavaḥ paravīrahā

uvāca prahasan vākyaṃ smitapūrvam idaṃ tadā

2

api tvāṃ na tapet karṇa rājyalābhopapādanā

mayā dattāṃ hi pṛthivīṃ na praśāsitum icchasi

3

dhruvo jayaḥ pāṇḍavānām itīdaṃ; na saṃśayaḥ kaś cana vidyate 'tra

jaya dhvajo dṛśyate pāṇḍavasya; samucchrito vānararāja ugra

4

divyā māyāvihitā bhauvanena; samucchritā indraketuprakāśā

divyāni bhūtāni bhayāvahāni; dṛśyanti caivātra bhayānakāni

5

na sajjate śailavanaspatibhya; ūrdhvaṃ tiryag yojanamātrarūpaḥ

śrīmān dhvajaḥ karṇa dhanaṃjayasya; samucchritaḥ pāvakatulyarūpa

6

yadā drakṣyasi saṃgrāme śvetāśvaṃ kṛṣṇasārathim

aindram astraṃ vikurvāṇam ubhe caivāgnimārute

7

gāṇḍīvasya ca nirghoṣaṃ visphūrjitam ivāśaneḥ

na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca

8

yadā drakṣyasi saṃgrāme kuntīputraṃ yudhiṣṭhiram

japahomasamāyuktaṃ svāṃ rakṣantaṃ mahācamūm

9

dityam iva durdharṣaṃ tapantaṃ śatruvāhinīm

na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca

10

yadā drakṣyasi saṃgrāme bhīmasenaṃ mahābalam

duḥśāsanasya rudhiraṃ pītvā nṛtyantam āhave

11

prabhinnam iva mātaṅgaṃ pratidviradaghātinam

na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca

12

yadā drakṣyasi saṃgrāme mādrīputrau mahārathau

vāhinīṃ dhārtarāṣṭrāṇāṃ kṣobhayantau gajāv iva

13

vigāḍhe śastrasaṃpāte paravīra rathā rujau

na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca

14

yadā drakṣyasi saṃgrāme droṇaṃ śātanavaṃ kṛpam

suyodhanaṃ ca rājānaṃ saindhavaṃ ca jayadratham

15

yuddhāyāpatatas tūrṇaṃ vāritān savyasācinā

na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca

16

brūyāḥ karṇa ito gatvā droṇaṃ śātanavaṃ kṛpam

saumyo 'yaṃ vartate māsaḥ suprāpa yavasendhana

17

pakvauṣadhi vanasphītaḥ phalavān alpamakṣikaḥ

niṣpaṅko rasavat toyo nātyuṣṇa śiśiraḥ sukha

18

saptamāc cāpi divasād amāvāsyā bhaviṣyati

saṃgrāmaṃ yojayet tatra tāṃ hy āhuḥ śakra devatām

19

tathā rājño vadeḥ sarvān ye yuddhāyābhyupāgatāḥ

yad vo manīṣitaṃ tad vai sarvaṃ saṃpādayāmi va

20

rājāno rājaputrāś ca duryodhana vaśānugāḥ

prāpya śastreṇa nidhanaṃ prāpsyanti gatim uttamām
apostolic polyglot bible| apostolic polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 140