Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 158

Book 5. Chapter 158

The Mahabharata In Sanskrit


Book 5

Chapter 158

1

[स]

सेनानिवेशं संप्राप्य कैतव्यः पाण्डवस्य ह

समागतः पाण्डवेयैर युधिष्ठिरम अभाषत

2

अभिज्ञॊ दूतवाक्यानां यथॊक्तं बरुवतॊ मम

दुर्यॊधन समादेशं शरुत्वा न करॊद्धुम अर्हसि

3

उलूक न भयं ते ऽसति बरूहि तवं विगतज्वरः

यन मतं धार्तराष्ट्रस्य लुब्धस्यादीर्घ दर्शिनः

4

ततॊ दयुतिमतां मध्ये पाण्डवानां महात्मनाम

सृञ्जयानां च सर्वेषां कृष्णस्य च यशस्विनः

5

दरुपदस्य सपुत्रस्य विराटस्य च संनिधौ

भूमिपानां च सर्वेषां मध्ये वाक्यं जगाद ह

6

इदं तवाम अब्रवीद राजा धार्तराष्ट्रॊ महामनाः

शृण्वतां कुरुवीराणां तन निबॊध नराधिप

7

पराजितॊ ऽसि दयूतेन कृष्णा चानायिता सभाम

शक्यॊ ऽमर्षॊ मनुष्येण कर्तुं पुरुषमानिना

8

दवादशैव तु वर्षाणि वने धिष्ण्याद विवासिताः

संवत्सरं विराटस्य दास्यम आस्थाय चॊषिताः

9

अमर्षं राज्यहरणं वनवासं च पाण्डव

दरौपद्याश च परिक्लेशं संस्मरन पुरुषॊ भव

10

अशक्तेन च यच छप्तं भीमसेनेन पाण्डव

दुःशासनस्य रुधिरं पीयतां यदि शक्यते

11

लॊहाभिहारॊ निर्वृत्तः कुरुक्षेत्रम अकर्दमम

समः पन्था भृता यॊधाः शवॊ युध्यस्व सकेशवः

12

असमागम्य भीष्मेण संयुगे किं विकत्थसे

आरुरुक्षुर यथा मन्दः पर्वतं गन्धमादनम

13

दरॊणं च युध्यतां शरेष्ठं शचीपतिसमं युधि

अजित्वा संयुगे पार्थ राज्यं कथम इहेच्छसि

14

बराह्मे धनुषि चाचार्यं वेदयॊर अन्तरं दवयॊः

युधि धुर्यम अविक्षॊभ्यम अनीक धरम अच्युतम

15

दरॊणं मॊहाद युधा पार्थ यज जिगीषसि तन मृषा

न हि शुश्रुम वातेन मेरुम उन्मथितं गिरिम

16

अनिलॊ वा वहेन मेरुं दयौर वापि निपतेन महीम

युगं वा परिवर्तेत यद्य एवं सयाद यथात्थ माम

17

कॊ हय आभ्यां जीविताकाङ्क्षी पराप्यास्त्रम अरिमर्दनम

गजॊ वाजी नरॊ वापि पुनः सवस्ति गृहान वरजेत

18

कथम आभ्याम अभिध्यातः संसृष्टॊ दारुणेन वा

रणे जीवन मिमुच्येत पदा भूमिम उपस्पृशन

19

किं दर्दुरः कूपशयॊ यथेमां; न बुध्यसे राजचमूं समेताम

दुराधर्षां देव चमू परकाशां; गुप्तां नरेन्द्रैस तरिदशैर इव दयाम

20

पराच्यैः परतीच्यैर अथ दाक्षिणात्यैर; उदीच्यकाम्बॊजशकैः खशैश च

शाल्वैः समत्स्यैः कुरुमध्यदेशैर; मलेच्छैः पुलिन्दैर दरविडान्ध्र काञ्च्यैः

21

नानाजनौघं युधि संप्रवृद्धं; गाङ्गं यथा वेगम अवारणीयम

मां च सथितं नागबलस्य मध्ये; युयुत्ससे मन्दकिम अल्पबुद्धे

22

इत्य एवम उक्त्वा राजानं धर्मपुत्रं युधिष्ठिरम

अभ्यावृत्य पुनर जिष्णुम उलूकः परत्यभाषत

23

अकत्थमानॊ युध्यस्व कत्थसे ऽरजुन किं बहु

पर्यायात सिद्धिर एतस्य नैतत सिध्यति कत्थनात

24

यदीदं कत्थनात सिध्येत कर्म लॊके धनंजय

सर्वे भवेयुः सिद्धार्था बहु कत्थेत दुर्गतः

25

जानामि ते वासुदेवं सहायं; जानामि ते गाण्डिवं तालमात्रम

जानाम्य एतत तवादृशॊ नास्ति; यॊधा राज्यं च ते जानमानॊ हरामि

26

न तु पर्याय धर्मेण सिद्धिं पराप्नॊति भूयसीम

मनसैव हि भूतानि धाता परकुरुते वशे

27

तरयॊदश समा भुक्तं राज्यं विलपतस तव

भूयश चैव परशासिष्ये निहत्य तवां सबान्धवम

28

कव तदा गाण्डिवं ते ऽभूद यत तवं दासपणे जितः

कव तदा भीमसेनस्य बलम आसीच च फल्गुन

29

सगदाद भीमसेनाच च पार्थाच चैव सगाण्डिवात

न वै मॊक्षस तदा वॊ ऽभूद विना कृष्णाम अनिन्दिताम

30

सा वॊ दास्यं समापन्नान मॊक्षयाम आस भामिनी

अमानुष्य समायुक्तान दास्य कर्मण्य अवस्थितान

31

अवॊचं यत षण्ढतिलान अहं वस तथ्यम एव तत

धृता हि वेणी पार्थेन विराटनगरे तदा

32

सूदकर्मणि च शरान्तं विराटस्य महानसे

भीमसेनेन कौन्तेय यच च तन मम पौरुषम

33

एवम एव सदा दण्डं कषत्रियाः कषत्रिये दधुः

शरेण्यां कक्ष्यां च वेण्यां च संयुगे यः पलायते

34

न भयाद वासुदेवस्य न चापि तव फल्गुन

राज्यं परतिप्रदास्यामि युध्यस्व सह केशवः

35

न माया हीन्द्र जालं वा कुहका वा विभीषणी

आत्तशस्त्रस्य मे युद्धे वहन्ति परतिगर्जनाः

36

वासुदेव सहस्रं वा फल्गुनानां शतानि वा

आसाद्य माम अमॊघेषुं दरविष्यन्ति दिशॊ दश

37

संयुगं गच्छ भीष्मेण भिन्धि तवं शिरसा गिरिम

परतरेमं महागाधं बाहुभ्यां पुरुषॊदधिम

38

शारद्वत महीमानं विविंशति झषाकुलम

बृहद्बलसमुच्चालं सौमदत्ति तिमिंगिलम

39

दुःशासनौघं शल शल्य मत्स्यं; सुषेण चित्रायुधनागनक्रम

जयद्रथाद्रिं पुरुमित्र गाधं; दुर्मर्षणॊदं शकुनिप्रपातम

40

शस्त्रौघम अक्षय्यम अतिप्रवृद्धं; यदावगाह्य शरमनष्टचेताः

भविष्यसि तवं हतसर्वबान्धवस; तदा मनस ते परितापम एष्यति

41

तदा मनस ते तरिदिवाद इवाशुचेर; निवर्ततां पार्थ मही परशासनात

राज्यं परशास्तुं हि सुदुर्लभं तवया; बुभूषता सवर्ग इवातपस्विना

1

[s]

senāniveśaṃ saṃprāpya kaitavyaḥ pāṇḍavasya ha

samāgataḥ pāṇḍaveyair yudhiṣṭhiram abhāṣata

2

abhijño dūtavākyānāṃ yathoktaṃ bruvato mama

duryodhana samādeśaṃ śrutvā na kroddhum arhasi

3

ulūka na bhayaṃ te 'sti brūhi tvaṃ vigatajvaraḥ

yan mataṃ dhārtarāṣṭrasya lubdhasyādīrgha darśina

4

tato dyutimatāṃ madhye pāṇḍavānāṃ mahātmanām

sṛñjayānāṃ ca sarveṣāṃ kṛṣṇasya ca yaśasvina

5

drupadasya saputrasya virāṭasya ca saṃnidhau

bhūmipānāṃ ca sarveṣāṃ madhye vākyaṃ jagāda ha

6

idaṃ tvām abravīd rājā dhārtarāṣṭro mahāmanāḥ

śṛ
vatāṃ kuruvīrāṇāṃ tan nibodha narādhipa

7

parājito 'si dyūtena kṛṣṇā cānāyitā sabhām

śakyo 'marṣo manuṣyeṇa kartuṃ puruṣamāninā

8

dvādaśaiva tu varṣāṇi vane dhiṣṇyād vivāsitāḥ

saṃvatsaraṃ virāṭasya dāsyam āsthāya coṣitāḥ

9

amarṣaṃ rājyaharaṇaṃ vanavāsaṃ ca pāṇḍava

draupadyāś ca parikleśaṃ saṃsmaran puruṣo bhava

10

aśaktena ca yac chaptaṃ bhīmasenena pāṇḍava

duḥśāsanasya rudhiraṃ pīyatāṃ yadi śakyate

11

lohābhihāro nirvṛttaḥ kurukṣetram akardamam

samaḥ panthā bhṛtā yodhāḥ śvo yudhyasva sakeśava

12

asamāgamya bhīṣmeṇa saṃyuge kiṃ vikatthase

ārurukṣur yathā mandaḥ parvataṃ gandhamādanam

13

droṇaṃ ca yudhyatāṃ śreṣṭhaṃ śacīpatisamaṃ yudhi

ajitvā saṃyuge pārtha rājyaṃ katham ihecchasi

14

brāhme dhanuṣi cācāryaṃ vedayor antaraṃ dvayoḥ

yudhi dhuryam avikṣobhyam anīka dharam acyutam

15

droṇaṃ mohād yudhā pārtha yaj jigīṣasi tan mṛṣā

na hi śuśruma vātena merum unmathitaṃ girim

16

anilo vā vahen meruṃ dyaur vāpi nipaten mahīm

yugaṃ vā parivarteta yady evaṃ syād yathāttha mām

17

ko hy ābhyāṃ jīvitākāṅkṣī prāpyāstram arimardanam

gajo vājī naro vāpi punaḥ svasti gṛhān vrajet

18

katham ābhyām abhidhyātaḥ saṃsṛṣṭo dāruṇena vā

raṇe jīvan mimucyeta padā bhūmim upaspṛśan

19

kiṃ darduraḥ kūpaśayo yathemāṃ; na budhyase rājacamūṃ sametām

durādharṣāṃ deva camū prakāśāṃ; guptāṃ narendrais tridaśair iva dyām

20

prācyaiḥ pratīcyair atha dākṣiṇātyair; udīcyakāmbojaśakaiḥ khaśaiś ca

śālvaiḥ samatsyaiḥ kurumadhyadeśair; mlecchaiḥ pulindair draviḍāndhra kāñcyai

21

nānājanaughaṃ yudhi saṃpravṛddhaṃ; gāṅgaṃ yathā vegam avāraṇīyam

māṃ ca sthitaṃ nāgabalasya madhye; yuyutsase mandakim alpabuddhe

22

ity evam uktvā rājānaṃ dharmaputraṃ yudhiṣṭhiram

abhyāvṛtya punar jiṣṇum ulūkaḥ pratyabhāṣata

23

akatthamāno yudhyasva katthase 'rjuna kiṃ bahu

paryāyāt siddhir etasya naitat sidhyati katthanāt

24

yadīdaṃ katthanāt sidhyet karma loke dhanaṃjaya

sarve bhaveyuḥ siddhārthā bahu kattheta durgata

25

jānāmi te vāsudevaṃ sahāyaṃ; jānāmi te gāṇḍivaṃ tālamātram

jānāmy etat tvādṛśo nāsti; yodhā rājyaṃ ca te jānamāno harāmi

26

na tu paryāya dharmeṇa siddhiṃ prāpnoti bhūyasīm

manasaiva hi bhūtāni dhātā prakurute vaśe

27

trayodaśa samā bhuktaṃ rājyaṃ vilapatas tava

bhūyaś caiva praśāsiṣye nihatya tvāṃ sabāndhavam

28

kva tadā gāṇḍivaṃ te 'bhūd yat tvaṃ dāsapaṇe jitaḥ

kva tadā bhīmasenasya balam āsīc ca phalguna

29

sagadād bhīmasenāc ca pārthāc caiva sagāṇḍivāt

na vai mokṣas tadā vo 'bhūd vinā kṛṣṇm aninditām

30

sā vo dāsyaṃ samāpannān mokṣayām āsa bhāminī

amānuṣya samāyuktān dāsya karmaṇy avasthitān

31

avocaṃ yat ṣaṇḍhatilān ahaṃ vas tathyam eva tat

dhṛtā hi veṇī pārthena virāṭanagare tadā

32

sūdakarmaṇi ca śrāntaṃ virāṭasya mahānase

bhīmasenena kaunteya yac ca tan mama pauruṣam

33

evam eva sadā daṇḍaṃ kṣatriyāḥ kṣatriye dadhuḥ

śreṇyāṃ kakṣyāṃ ca veṇyāṃ ca saṃyuge yaḥ palāyate

34

na bhayād vāsudevasya na cāpi tava phalguna

rājyaṃ pratipradāsyāmi yudhyasva saha keśava

35

na māyā hīndra jālaṃ vā kuhakā vā vibhīṣaṇī

ttaśastrasya me yuddhe vahanti pratigarjanāḥ

36

vāsudeva sahasraṃ vā phalgunānāṃ śatāni vā

āsādya mām amogheṣuṃ draviṣyanti diśo daśa

37

saṃyugaṃ gaccha bhīṣmeṇa bhindhi tvaṃ śirasā girim

prataremaṃ mahāgādhaṃ bāhubhyāṃ puruṣodadhim

38

ś
radvata mahīmānaṃ viviṃśati jhaṣākulam

bṛhadbalasamuccālaṃ saumadatti timiṃgilam

39

duḥśāsanaughaṃ śala śalya matsyaṃ; suṣeṇa citrāyudhanāganakram

jayadrathādriṃ purumitra gādhaṃ; durmarṣaṇodaṃ śakuniprapātam

40

astraugham akṣayyam atipravṛddhaṃ; yadāvagāhya śramanaṣṭacetāḥ

bhaviṣyasi tvaṃ hatasarvabāndhavas; tadā manas te paritāpam eṣyati

41

tadā manas te tridivād ivāśucer; nivartatāṃ pārtha mahī praśāsanāt

rājyaṃ praśāstuṃ hi sudurlabhaṃ tvayā; bubhūṣatā svarga ivātapasvinā
tooth fairy tradition| hells brewery mn
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 158