Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 165

Book 5. Chapter 165

The Mahabharata In Sanskrit


Book 5

Chapter 165

1

[भीस्म]

अचलॊ वृषकश चैव भरातरौ सहिताव उभौ

रथौ तव दुराधर्षौ शत्रून विध्वंसयिष्यतः

2

बलवन्तौ नरव्याघ्रौ दृढक्रॊधौ परहारिणौ

गान्धारमुख्यौ तरुणौ दर्शनीयौ महाबलौ

3

सखा ते दयितॊ नित्यं य एष रणकर्कशः

परॊत्साहयति राजंस तवां विग्रहे पाण्डवैः सह

4

परुषः कत्थनॊ नीचः कर्णॊ वैकर्तनस तव

मन्त्री नेता च बन्धुश च मानी चात्यन्तम उच्छ्रितः

5

एष नैव रथः पूर्णॊ नाप्य एवातिरथॊ नृप

वियुक्तः कवचेनैष सहजेन विचेतनः

कुण्डलाभ्यां च दिव्याभ्यां वियुक्तः सततं धृणी

6

अभिशापाच च रामस्य बराह्मणस्य च भाषणात

करणानां वियॊगाच च तेन मे ऽरधरथॊ मतः

नैष फल्गुनम आसाद्य पुनर जीवन विमॊक्ष्यते

7

[स]

ततॊ ऽबरवीन महाबाहुर दरॊणः शस्त्रभृतां वरः

एवम एतद यथात्थ तवं न मिथ्यास्तीति किं चन

8

रणे रणे ऽतिमानी च विमुखश चैव दृश्यते

घृणी कर्णः परमादी च तेन मे ऽरधरथॊ मतः

9

एतच छरुत्वा तु राधेयः करॊधाद उत्फुल्ललॊचनः

उवाच भीष्मं राजेन्द्र तुदन वाग्भिः परतॊदवत

10

पितामह यथेष्टं मां वाक्शरैर उपकृन्तसि

अनागसं सदा दवेषाद एवम एव पदे पदे

मर्षयामि च तत सर्वं दुर्यॊधनकृतेन वै

11

तवं तु मां मन्यसे ऽशक्तं यथा पापुरुषं तथा

भवान अर्धरथॊ मह्यं मतॊ नास्त्य अत्र संशयः

12

सर्वस्य जगतश चैव गाङ्गेय न मृषा वदे

कुरूणाम अहितॊ नित्यं न च राजावबुध्यते

13

कॊ हि नाम समानेषु राजसूदात्त कर्मसु

तेजॊवधम इमं कुर्याद विभेदयिषुर आहवे

यथा तवं गुणनिर्देशाद अपराधं चिकीर्षसि

14

न हायनैर न पलितैर न वित्तैर न च बन्धुभिः

महारथत्वं संख्यातुं शक्यं कषत्रस्य कौरव

15

बलज्येष्ठं समृतं कषत्रं मन्त्रज्येष्ठा दविजातयः

धनज्येष्ठाः समृता वैश्याः शूद्रास तु वयसाधिकाः

16

यथेच्छकं सवयं गराहाद रथान अतिरथांस तथा

कामद्वेषसमायुक्तॊ मॊहात परकुरुते भवान

17

दुर्यॊधन महाबाहॊ साधु सम्यग अवेक्ष्यताम

तयज्यतां दुष्टभावॊ ऽयं भीष्मः किल्बिषकृत तव

18

भिन्ना हि सेना नृपते दुःसंधेया भवत्य उत

मैलापि पुरुषव्याघ्र किम उ नाना समुत्थिता

19

एषां दवैधं समुत्पन्नं यॊधानां युधि भारत

तेजॊवधॊ नः करियते परत्यक्षेण विशेषतः

20

रथानां कव च विज्ञानं कव च भीष्मॊ ऽलपचेतनः

अहम आवारयिष्यामि पाण्डवानाम अनीकिनीम

21

आसाद्य माम अमॊघेषुं गमिष्यन्ति दिशॊ दश

पाण्डवाः सह पञ्चालाः शार्दूलं वृषभा इव

22

कव च युद्धविमर्दॊ वा मन्त्राः सुव्याहृतानि वा

कव च भीष्मॊ गतवया मन्दात्मा कालमॊहितः

23

सपर्धते हि सदा नित्यं सर्वेण जगता सह

न चान्यं पुरुषं कं चिन मन्यते मॊघदर्शनः

24

शरॊतव्यं खलु वृद्धानाम इति शास्त्रनिदर्शनम

न तव एवाप्य अतिवृद्धानां पुनर बाला हि ते मताः

25

अहम एकॊ हनिष्यामि पाण्डवान नात्र संशयः

सुयुद्धे राजशार्दूल यशॊ भीष्मं गमिष्यति

26

कृतः सेनापतिस तव एष तवया भीष्मॊ नराधिप

सेनापतिं गुणॊ गन्ता न तु यॊधान कथं चन

27

नाहं जीवति गाङ्गेये यॊत्स्ये राजन कथं चन

हते तु भीष्मे यॊधास्मि सर्वैर एव महारथैः

1

[bhīsma]

acalo vṛṣakaś caiva bhrātarau sahitāv ubhau

rathau tava durādharṣau śatrūn vidhvaṃsayiṣyata

2

balavantau naravyāghrau dṛḍhakrodhau prahāriṇau

gāndhāramukhyau taruṇau darśanīyau mahābalau

3

sakhā te dayito nityaṃ ya eṣa raṇakarkaśaḥ

protsāhayati rājaṃs tvāṃ vigrahe pāṇḍavaiḥ saha

4

paruṣaḥ katthano nīcaḥ karṇo vaikartanas tava

mantrī netā ca bandhuś ca mānī cātyantam ucchrita

5

eṣa naiva rathaḥ pūrṇo nāpy evātiratho nṛpa

viyuktaḥ kavacenaiṣa sahajena vicetanaḥ

kuṇḍalābhyāṃ ca divyābhyāṃ viyuktaḥ satataṃ dhṛṇī

6

abhiśāpāc ca rāmasya brāhmaṇasya ca bhāṣaṇāt

karaṇānāṃ viyogāc ca tena me 'rdharatho mataḥ

naiṣa phalgunam āsādya punar jīvan vimokṣyate

7

[s]

tato 'bravīn mahābāhur droṇaḥ śastrabhṛtāṃ varaḥ

evam etad yathāttha tvaṃ na mithyāstīti kiṃ cana

8

raṇe raṇe 'timānī ca vimukhaś caiva dṛśyate

ghṛṇī karṇaḥ pramādī ca tena me 'rdharatho mata

9

etac chrutvā tu rādheyaḥ krodhād utphullalocanaḥ

uvāca bhīṣmaṃ rājendra tudan vāgbhiḥ pratodavat

10

pitāmaha yatheṣṭaṃ māṃ vākśarair upakṛntasi

anāgasaṃ sadā dveṣād evam eva pade pade

marṣayāmi ca tat sarvaṃ duryodhanakṛtena vai

11

tvaṃ tu māṃ manyase 'śaktaṃ yathā pāpuruṣaṃ tathā

bhavān ardharatho mahyaṃ mato nāsty atra saṃśaya

12

sarvasya jagataś caiva gāṅgeya na mṛṣā vade

kurūṇām ahito nityaṃ na ca rājāvabudhyate

13

ko hi nāma samāneṣu rājasūdātta karmasu

tejovadham imaṃ kuryād vibhedayiṣur āhave

yathā tvaṃ guṇanirdeśād aparādhaṃ cikīrṣasi

14

na hāyanair na palitair na vittair na ca bandhubhiḥ

mahārathatvaṃ saṃkhyātuṃ śakyaṃ kṣatrasya kaurava

15

balajyeṣṭhaṃ smṛtaṃ kṣatraṃ mantrajyeṣṭhā dvijātayaḥ

dhanajyeṣṭhāḥ smṛtā vaiśyāḥ śūdrās tu vayasādhikāḥ

16

yathecchakaṃ svayaṃ grāhād rathān atirathāṃs tathā

kāmadveṣasamāyukto mohāt prakurute bhavān

17

duryodhana mahābāho sādhu samyag avekṣyatām

tyajyatāṃ duṣṭabhāvo 'yaṃ bhīṣmaḥ kilbiṣakṛt tava

18

bhinnā hi senā nṛpate duḥsaṃdheyā bhavaty uta

mailāpi puruṣavyāghra kim u nānā samutthitā

19

eṣāṃ dvaidhaṃ samutpannaṃ yodhānāṃ yudhi bhārata

tejovadho naḥ kriyate pratyakṣeṇa viśeṣata

20

rathānāṃ kva ca vijñānaṃ kva ca bhīṣmo 'lpacetanaḥ

aham āvārayiṣyāmi pāṇḍavānām anīkinīm

21

sādya mām amogheṣuṃ gamiṣyanti diśo daśa

pāṇḍavāḥ saha pañcālāḥ śārdūlaṃ vṛṣabhā iva

22

kva ca yuddhavimardo vā mantrāḥ suvyāhṛtāni vā

kva ca bhīṣmo gatavayā mandātmā kālamohita

23

spardhate hi sadā nityaṃ sarveṇa jagatā saha

na cānyaṃ puruṣaṃ kaṃ cin manyate moghadarśana

24

rotavyaṃ khalu vṛddhānām iti śāstranidarśanam

na tv evāpy ativṛddhānāṃ punar bālā hi te matāḥ

25

aham eko haniṣyāmi pāṇḍavān nātra saṃśayaḥ

suyuddhe rājaśārdūla yaśo bhīṣmaṃ gamiṣyati

26

kṛtaḥ senāpatis tv eṣa tvayā bhīṣmo narādhipa

senāpatiṃ guṇo gantā na tu yodhān kathaṃ cana

27

nāhaṃ jīvati gāṅgeye yotsye rājan kathaṃ cana

hate tu bhīṣme yodhāsmi sarvair eva mahārathaiḥ
mahabharata anushashan parva chapter 88| mahabharata anushashan parva chapter 88
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 165