Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 166

Book 5. Chapter 166

The Mahabharata In Sanskrit


Book 5

Chapter 166

1

[भीस्म]

समुद्यतॊ ऽयं भारॊ मे सुमहान सागरॊपमः

धार्तराष्ट्रस्य संग्रामे वर्षपूगाभिचिन्तितः

2

तस्मिन्न अभ्यागते काले परतप्ते लॊमहर्षणे

मिथॊ भेदॊ न मे कार्यस तेन जीवसि सूतज

3

न हय अहं नाद्य विक्रम्य सथविरॊ ऽपि शिशॊस तव

युद्धश्रद्धां रणे छिन्द्यां जीवितस्य च सूतज

4

जामदग्न्येन रामेण महास्त्राणि परमुञ्चता

न मे वयथाभवत का चित तवं तु मे किं करिष्यसि

5

कामं नैतत परशंसन्ति सन्तॊ ऽऽतमबलसंस्तवम

वक्ष्यामि तु तवां संतप्तॊ निहीन कुलपांसन

6

समेतं पार्थिवं कषत्रं काशिराज्ञः सवयंवरे

निर्जित्यैक रथेनैव यत कन्यास तरसा हृताः

7

ईदृशानां सहस्राणि विशिष्टानाम अथॊ पुनः

मयैकेन निरस्तानि ससैन्यानि रणाजिरे

8

तवां पराप्य वैरपुरुषं कुरूणाम अनयॊ महान

उपस्थितॊ विनाशाय यतस्व पुरुषॊ भव

9

युध्यस्व पार्थं समरे येन विस्पर्धसे सह

दरक्ष्यामि तवां विनिर्मुक्तम अस्माद युद्धात सुदुर्मते

10

तम उवाच ततॊ राजा धार्तराष्ट्रॊ महामनाः

माम अवेक्षस्व गाङ्गेय कार्यं हि महद उद्यतम

11

चिन्त्यताम इदम एवाग्रे मम निःश्रेयसं परम

उभाव अपि भवन्तौ मे महत कर्म करिष्यतः

12

भूयश च शरॊतुम इच्छामि परेषां रथसत्तमान

ये चैवातिरथास तत्र तथैव रथयूथपाः

13

बलाबलम अमित्राणां शरॊतुम इच्छामि कौरव

परभातायां रजन्यां वै इदं युद्धं भविष्यति

14

एते रथास ते संख्यातास तथैवातिरथा नृप

य चाप्य अर्धरथा राजन पाण्डवानाम अतः शृणु

15

यदि कौतूहलं ते ऽदय पाण्डवानां बले नृप

रथसंख्यां महाबाहॊ सहैभिर वसुधाधिपैः

16

सवयं राजा रथॊदारः पाण्डवः कुन्तिनन्दनः

अग्निवत समरे तात चरिष्यति न संशयः

17

भीमसेनस तु राजेन्द्र रथॊ ऽषट गुणसंमितः

नागायुत बलॊ मानी तेजसा न स मानुषः

18

माद्रीपुत्रौ तु रथिनौ दवाव एव पुरुषर्षभौ

अश्विनाव इव रूपेण तेजसा च समन्वितौ

19

एते चमूमुखगताः समरन्तः कलेशम आत्मनः

रुद्रवत परचरिष्यन्ति तत्र मे नास्ति संशयः

20

सर्व एव महात्मानः शालस्कन्धा इवॊद्गताः

परादेशेनाधिकाः पुम्भिर अन्यैस ते च परमाणतः

21

सिंहसंहननाः सर्वे पाण्डुपुत्रा महाबलाः

चरितब्रह्म चर्याश च सर्वे चातितपस्विनः

22

हरीमन्तः पुरुषव्याघ्रा वयाघ्रा इव बलॊत्कटाः

जवे परहारे संमर्दे सर्व एवातिमानुषाः

सर्वे जितमहीपाला दिग जये भरतर्षभ

23

न चैषां पुरुषाः के चिद आयुधानि गदाः शरान

विषहन्ति सदा कर्तुम अधिज्यान्य अपि कौरव

उद्यन्तुं वा गदां गुर्वीं शरान वापि परकर्षितुम

24

जवे लक्ष्यस्य हरणे भॊज्ये पांसुविकर्षणे

बलैर अपि भवन्तस तैः सर्व एव विशेषिताः

25

ते ते सैन्यं समासाद्य वयाघ्रा इव बलॊत्कटाः

विध्वंसयिष्यन्ति रणे मा सम तैः सह संगमः

26

एकैकशस ते संग्रामे हन्युः सर्वान महीक्षितः

परत्यक्षं तव राजेन्द्र राजसूये यथाभवत

27

दरौपद्याश च परिक्लेशं दयूते च परुषा गिरः

ते संस्मरन्तः संग्रामे विचरिष्यन्ति कालवत

28

लॊहिताक्षॊ गुडा केशॊ नारायण सहायवान

उभयॊः सेनयॊर वीर रथॊ नास्तीह तादृशः

29

न हि देवेषु वा पूर्वं दानवेषूरगेषु वा

राक्षसेष्व अथ यक्षेषु नरेषु कुत एव तु

30

भूतॊ ऽथ व भविष्यॊ वा रथः कश चिन मया शरुतः

समायुक्तॊ महाराज यथा पार्थस्य धीमतः

31

वासुदेवश च संयन्ता यॊधा चैव धनंजयः

गाण्डीवं च धनुर दिव्यं ते चाश्वा वातरंहसः

32

अभेद्यं कवचं दिव्यम अक्षय्यौ च महेषुधी

अस्त्रग्रामश च माहेन्द्रॊ रौद्रः कौबेर एव च

33

याम्यश च वारुणश चैव गदाश चॊग्रप्रदर्शनाः

वज्रादीनि च मुख्यानि नानाप्रहरणानि वै

34

दानवानां सहस्राणि हिरण्यपुरवासिनाम

हतान्य एकरथेनाजौ कस तस्य सदृशॊ रथः

35

एष हन्याद धि संरम्भी बलवान सत्यविक्रमः

तव सेनां महाबाहुः सवां चैव परिपालयन

36

अहं चैनं पत्युदियामाचार्यॊ वा धनंजयम

न तृतीयॊ ऽसति राजेन्द्र सेनयॊर उभयॊर अपि

य एनं शरवर्षाणि वर्षन्तम उदियाद रथी

37

जीमूत इव घर्मान्ते महावातसमीरितः

समायुक्तस तु कौन्तेयॊ वासुदेवसहायवान

तरुणश च कृती चैव जीर्णाव आवाम उभाव अपि

38

एतच छरुत्वा तु भीष्मस्य राज्ञां दध्वंसिरे तदा

काञ्चनाङ्गदिनः पीना भुजाश चन्दनरूषिताः

39

मनॊभिः सह सावेगैः संस्मृत्य च पुरातनम

सामर्थ्यं पाण्डवेयानां यथा परत्यक्षदर्शनात

1

[bhīsma]

samudyato 'yaṃ bhāro me sumahān sāgaropamaḥ

dhārtarāṣṭrasya saṃgrāme varṣapūgābhicintita

2

tasminn abhyāgate kāle pratapte lomaharṣaṇe

mitho bhedo na me kāryas tena jīvasi sūtaja

3

na hy ahaṃ nādya vikramya sthaviro 'pi śiśos tava

yuddhaśraddhāṃ raṇe chindyāṃ jīvitasya ca sūtaja

4

jāmadagnyena rāmeṇa mahāstrāṇi pramuñcatā

na me vyathābhavat kā cit tvaṃ tu me kiṃ kariṣyasi

5

kāmaṃ naitat praśaṃsanti santo 'tmabalasaṃstavam

vakṣyāmi tu tvāṃ saṃtapto nihīna kulapāṃsana

6

sametaṃ pārthivaṃ kṣatraṃ kāśirājñaḥ svayaṃvare

nirjityaika rathenaiva yat kanyās tarasā hṛtāḥ

7

dṛśānāṃ sahasrāṇi viśiṣṭānām atho punaḥ

mayaikena nirastāni sasainyāni raṇājire

8

tvāṃ prāpya vairapuruṣaṃ kurūṇām anayo mahān

upasthito vināśāya yatasva puruṣo bhava

9

yudhyasva pārthaṃ samare yena vispardhase saha

drakṣyāmi tvāṃ vinirmuktam asmād yuddhāt sudurmate

10

tam uvāca tato rājā dhārtarāṣṭro mahāmanāḥ

mām avekṣasva gāṅgeya kāryaṃ hi mahad udyatam

11

cintyatām idam evāgre mama niḥśreyasaṃ param

ubhāv api bhavantau me mahat karma kariṣyata

12

bhūyaś ca śrotum icchāmi pareṣāṃ rathasattamān

ye caivātirathās tatra tathaiva rathayūthapāḥ

13

balābalam amitrāṇāṃ rotum icchāmi kaurava

prabhātāyāṃ rajanyāṃ vai idaṃ yuddhaṃ bhaviṣyati

14

ete rathās te saṃkhyātās tathaivātirathā nṛpa

ya cāpy ardharathā rājan pāṇḍavānām ataḥ śṛu

15

yadi kautūhalaṃ te 'dya pāṇḍavānāṃ bale nṛpa

rathasaṃkhyāṃ mahābāho sahaibhir vasudhādhipai

16

svayaṃ rājā rathodāraḥ pāṇḍavaḥ kuntinandanaḥ

agnivat samare tāta cariṣyati na saṃśaya

17

bhīmasenas tu rājendra ratho 'ṣṭa guṇasaṃmitaḥ

nāgāyuta balo mānī tejasā na sa mānuṣa

18

mādrīputrau tu rathinau dvāv eva puruṣarṣabhau

aśvināv iva rūpeṇa tejasā ca samanvitau

19

ete camūmukhagatāḥ smarantaḥ kleśam ātmanaḥ

rudravat pracariṣyanti tatra me nāsti saṃśaya

20

sarva eva mahātmānaḥ śālaskandhā ivodgatāḥ

prādeśenādhikāḥ pumbhir anyais te ca pramāṇata

21

siṃhasaṃhananāḥ sarve pāṇḍuputrā mahābalāḥ

caritabrahma caryāś ca sarve cātitapasvina

22

hrīmantaḥ puruṣavyāghrā vyāghrā iva balotkaṭāḥ

jave prahāre saṃmarde sarva evātimānuṣāḥ

sarve jitamahīpālā dig jaye bharatarṣabha

23

na caiṣāṃ puruṣāḥ ke cid āyudhāni gadāḥ śarān

viṣahanti sadā kartum adhijyāny api kaurava

udyantuṃ vā gadāṃ gurvīṃ śarān vāpi prakarṣitum

24

jave lakṣyasya haraṇe bhojye pāṃsuvikarṣaṇe

balair api bhavantas taiḥ sarva eva viśeṣitāḥ

25

te te sainyaṃ samāsādya vyāghrā iva balotkaṭāḥ

vidhvaṃsayiṣyanti raṇe mā sma taiḥ saha saṃgama

26

ekaikaśas te saṃgrāme hanyuḥ sarvān mahīkṣitaḥ

pratyakṣaṃ tava rājendra rājasūye yathābhavat

27

draupadyāś ca parikleśaṃ dyūte ca paruṣā giraḥ

te saṃsmarantaḥ saṃgrāme vicariṣyanti kālavat

28

lohitākṣo guḍā keśo nārāyaṇa sahāyavān

ubhayoḥ senayor vīra ratho nāstīha tādṛśa

29

na hi deveṣu vā pūrvaṃ dānaveṣūrageṣu vā

rākṣaseṣv atha yakṣeṣu nareṣu kuta eva tu

30

bhūto 'tha va bhaviṣyo vā rathaḥ kaś cin mayā śrutaḥ

samāyukto mahārāja yathā pārthasya dhīmata

31

vāsudevaś ca saṃyantā yodhā caiva dhanaṃjayaḥ

gāṇḍīvaṃ ca dhanur divyaṃ te cāśvā vātaraṃhasa

32

abhedyaṃ kavacaṃ divyam akṣayyau ca maheṣudhī

astragrāmaś ca māhendro raudraḥ kaubera eva ca

33

yāmyaś ca vāruṇaś caiva gadāś cograpradarśanāḥ

vajrādīni ca mukhyāni nānāpraharaṇāni vai

34

dānavānāṃ sahasrāṇi hiraṇyapuravāsinām

hatāny ekarathenājau kas tasya sadṛśo ratha

35

eṣa hanyād dhi saṃrambhī balavān satyavikramaḥ

tava senāṃ mahābāhuḥ svāṃ caiva paripālayan

36

ahaṃ cainaṃ patyudiyāmācāryo vā dhanaṃjayam

na tṛtīyo 'sti rājendra senayor ubhayor api

ya enaṃ śaravarṣāṇi varṣantam udiyād rathī

37

jīmūta iva gharmānte mahāvātasamīritaḥ

samāyuktas tu kaunteyo vāsudevasahāyavān

taruṇaś ca kṛtī caiva jīrṇāv āvām ubhāv api

38

etac chrutvā tu bhīṣmasya rājñāṃ dadhvaṃsire tadā

kāñcanāṅgadinaḥ pīnā bhujāś candanarūṣitāḥ

39

manobhiḥ saha sāvegaiḥ saṃsmṛtya ca purātanam

sāmarthyaṃ pāṇḍaveyānāṃ yathā pratyakṣadarśanāt
ankaracharya| ankaracharya
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 166