Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 174

Book 5. Chapter 174

The Mahabharata In Sanskrit


Book 5

Chapter 174

1

भीष्म उवाच

ततस ते तापसाः सर्वे कार्यवन्तॊ ऽभवंस तदा

तां कन्यां चिन्तयन्तॊ वै किं कार्यम इति धर्मिणः

2

के चिद आहुः पितुर वेश्म नीयताम इति तापसाः

के चिद अस्मदुपालम्भे मतिं चक्रुर दविजॊत्तमाः

3

के चिच छाल्वपतिं गत्वा नियॊज्यम इति मेनिरे

नेति के चिद वयवस्यन्ति परत्याख्याता हि तेन सा

4

एवंगते किं नु शक्यं भद्रे कर्तुं मनीषिभिः

पुनर ऊचुश च ते सर्वे तापसाः संशितव्रताः

5

अलं परव्रजितेनेह भद्रे शृणु हितं वचः

इतॊ गच्छस्व भद्रं ते पितुर एव निवेशनम

6

परतिपत्स्यति राजा स पिता ते यद अनन्तरम

तत्र वत्स्यसि कल्याणि सुखं सर्वगुणान्विता

न च ते ऽनया गतिर नयाय्या भवेद भद्रे यथा पिता

7

पतिर वापि गतिर नार्याः पिता वा वरवर्णिनि

गतिः पतिः समस्थाया विषमे तु पिता गतिः

8

परव्रज्या हि सुदुःखेयं सुकुमार्या विशेषतः

राजपुत्र्याः परकृत्या च कुमार्यास तव भामिनि

9

भद्रे दॊषा हि विद्यन्ते बहवॊ वरवर्णिनि

आश्रमे वै वसन्त्यास ते न भवेयुः पितुर गृहे

10

ततस तु ते ऽबरुवन वाक्यं बराह्मणास तां तपस्विनीम

तवाम इहैकाकिनीं दृष्ट्वा निजने गहने वने

परार्थयिष्यन्ति राजेन्द्रास तस्मान मैवं मनः कृथाः

11

अम्बॊवाच

न शक्यं काशिनगरीं पुनर गन्तुं पितुर गृहान

अवज्ञाता भविष्यामि बान्धवानां न संशयः

12

उषिता हय अन्यथा बाल्ये पितुर वेश्मनि तापसाः

नाहं गमिष्ये भद्रं वस तत्र यत्र पिता मम

तपस तप्तुम अभीप्सामि तापसैः परिपालिता

13

यथा परे ऽपि मे लॊके न सयाद एवं महात्ययः

दौर्भाग्यं बराह्मणश्रेष्ठास तस्मात तप्स्याम्य अहं तपः

14

भीष्म उवाच

इत्य एवं तेषु विप्रेषु चिन्तयत्सु तथा तथा

राजर्षिस तद वनं पराप्तस तपस्वी हॊत्रवाहनः

15

ततस ते तापसाः सर्वे पूजयन्ति सम तं नृपम

पूजाभिः सवागताद्याभिर आसनेनॊदकेन च

16

तस्यॊपविष्टस्य ततॊ विश्रान्तस्यॊपशृण्वतः

पुनर एव कथां चक्रुः कन्यां परति वनौकसः

17

अम्बायास तां कथां शरुत्वा काशिराज्ञश च भारत

स वेपमान उत्थाय मातुर अस्याः पिता तदा

तां कन्याम अङ्गम आरॊप्य पर्याश्वासयत परभॊ

18

स ताम अपृच्छत कार्त्स्न्येन वयसनॊत्पत्तिम आदितः

सा च तस्मै यथावृत्तं विस्तरेण नयवेदयत

19

ततः स राजर्षिर अभूद दुःखशॊकसमन्वितः

कार्यं च परतिपेदे तन मनसा सुमहातपाः

20

अब्रवीद वेपमानश च कन्याम आर्तां सुदुःखितः

मा गाः पितृगृहं भद्रे मातुस ते जनकॊ हय अहम

21

दुःखं छेत्स्यामि ते ऽहं वै मयि वर्तस्व पुत्रिके

पर्याप्तं ते मनः पुत्रि यद एवं परिशुष्यसि

22

गच्छ मद्वचनाद रामं जामदग्न्यं तपस्विनम

रामस तव महद दुःखं शॊकं चापनयिष्यति

हनिष्यति रणे भीष्मं न करिष्यति चेद वचः

23

तं गच्छ भार्गवश्रेष्ठं कालाग्निसमतेजसम

परतिष्ठापयिता स तवां समे पथि महातपाः

24

ततस तु सस्वरं बाष्पम उत्सृजन्ती पुनः पुनः

अब्रवीत पितरं मातुः सा तदा हॊत्रवाहनम

25

अभिवादयित्वा शिरसा गमिष्ये तव शासनात

अपि नामाद्य पश्येयम आर्यं तं लॊकविश्रुतम

26

कथं च तीव्रं दुःखं मे हनिष्यति स भार्गवः

एतद इच्छाम्य अहं शरॊतुम अथ यास्यामि तत्र वै

1

bhīṣma uvāca

tatas te tāpasāḥ sarve kāryavanto 'bhavaṃs tadā

tāṃ kanyāṃ cintayanto vai kiṃ kāryam iti dharmiṇa

2

ke cid āhuḥ pitur veśma nīyatām iti tāpasāḥ

ke cid asmadupālambhe matiṃ cakrur dvijottamāḥ

3

ke cic chālvapatiṃ gatvā niyojyam iti menire

neti ke cid vyavasyanti pratyākhyātā hi tena sā

4

evaṃgate kiṃ nu śakyaṃ bhadre kartuṃ manīṣibhiḥ

punar ūcuś ca te sarve tāpasāḥ saṃśitavratāḥ

5

alaṃ pravrajiteneha bhadre śṛṇu hitaṃ vacaḥ

ito gacchasva bhadraṃ te pitur eva niveśanam

6

pratipatsyati rājā sa pitā te yad anantaram

tatra vatsyasi kalyāṇi sukhaṃ sarvaguṇānvitā

na ca te 'nyā gatir nyāyyā bhaved bhadre yathā pitā

7

patir vāpi gatir nāryāḥ pitā vā varavarṇini

gatiḥ patiḥ samasthāyā viṣame tu pitā gati

8

pravrajyā hi suduḥkheyaṃ sukumāryā viśeṣataḥ

rājaputryāḥ prakṛtyā ca kumāryās tava bhāmini

9

bhadre doṣā hi vidyante bahavo varavarṇini

āśrame vai vasantyās te na bhaveyuḥ pitur gṛhe

10

tatas tu te 'bruvan vākyaṃ brāhmaṇās tāṃ tapasvinīm

tvām ihaikākinīṃ dṛṣṭvā nijane gahane vane

prārthayiṣyanti rājendrās tasmān maivaṃ manaḥ kṛthāḥ

11

ambovāca

na śakyaṃ kāśinagarīṃ punar gantuṃ pitur gṛhān

avajñātā bhaviṣyāmi bāndhavānāṃ na saṃśaya

12

uṣitā hy anyathā bālye pitur veśmani tāpasāḥ

nāhaṃ gamiṣye bhadraṃ vas tatra yatra pitā mama

tapas taptum abhīpsāmi tāpasaiḥ paripālitā

13

yathā pare 'pi me loke na syād evaṃ mahātyayaḥ

daurbhāgyaṃ brāhmaṇaśreṣṭhās tasmāt tapsyāmy ahaṃ tapa

14

bhīṣma uvāca

ity evaṃ teṣu vipreṣu cintayatsu tathā tathā

rājarṣis tad vanaṃ prāptas tapasvī hotravāhana

15

tatas te tāpasāḥ sarve pūjayanti sma taṃ nṛpam

pūjābhiḥ svāgatādyābhir āsanenodakena ca

16

tasyopaviṣṭasya tato viśrāntasyopaśṛṇvataḥ

punar eva kathāṃ cakruḥ kanyāṃ prati vanaukasa

17

ambāyās tāṃ kathāṃ śrutvā kāśirājñaś ca bhārata

sa vepamāna utthāya mātur asyāḥ pitā tadā

tāṃ kanyām aṅgam āropya paryāśvāsayata prabho

18

sa tām apṛcchat kārtsnyena vyasanotpattim āditaḥ

sā ca tasmai yathāvṛttaṃ vistareṇa nyavedayat

19

tataḥ sa rājarṣir abhūd duḥkhaśokasamanvitaḥ

kāryaṃ ca pratipede tan manasā sumahātapāḥ

20

abravīd vepamānaś ca kanyām ārtāṃ suduḥkhitaḥ

mā gāḥ pitṛgṛhaṃ bhadre mātus te janako hy aham

21

duḥkhaṃ chetsyāmi te 'haṃ vai mayi vartasva putrike

paryāptaṃ te manaḥ putri yad evaṃ pariśuṣyasi

22

gaccha madvacanād rāmaṃ jāmadagnyaṃ tapasvinam

rāmas tava mahad duḥkhaṃ śokaṃ cāpanayiṣyati

haniṣyati raṇe bhīṣmaṃ na kariṣyati ced vaca

23

taṃ gaccha bhārgavaśreṣṭhaṃ kālāgnisamatejasam

pratiṣṭhāpayitā sa tvāṃ same pathi mahātapāḥ

24

tatas tu sasvaraṃ bāṣpam utsṛjantī punaḥ punaḥ

abravīt pitaraṃ mātuḥ sā tadā hotravāhanam

25

abhivādayitvā śirasā gamiṣye tava śāsanāt

api nāmādya paśyeyam āryaṃ taṃ lokaviśrutam

26

kathaṃ ca tīvraṃ duḥkhaṃ me haniṣyati sa bhārgavaḥ

etad icchāmy ahaṃ śrotum atha yāsyāmi tatra vai
polyglot bible| polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 174