Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 178

Book 5. Chapter 178

The Mahabharata In Sanskrit


Book 5

Chapter 178

1

भीष्म उवाच

ततस तृतीये दिवसे समे देशे वयवस्थितः

परेषयाम आस मे राजन पराप्तॊ ऽसमीति महाव्रतः

2

तम आगतम अहं शरुत्वा विषयान्तं महाबलम

अभ्यगच्छं जवेनाशु परीत्या तेजॊनिधिं परभुम

3

गां पुरस्कृत्य राजेन्द्र बराह्मणैः परिवारितः

ऋत्विग्भिर देवकल्पैश च तथैव च पुरॊहितैः

4

स माम अभिगतं दृष्ट्वा जामदग्न्यः परतापवान

परतिजग्राह तां पूजां वचनं चेदम अब्रवीत

5

भीष्म कां बुद्धिम आस्थाय काशिराजसुता तवया

अकामेयम इहानीता पुनश चैव विसर्जिता

6

विभ्रंशिता तवया हीयं धर्मावाप्तेः परावरात

परामृष्टां तवया हीमां कॊ हि गन्तुम इहार्हति

7

परत्याख्याता हि शाल्वेन तवया नीतेति भारत

तस्माद इमां मन्नियॊगात परतिगृह्णीष्व भारत

8

सवधर्मं पुरुषव्याघ्र राजपुत्री लभत्व इयम

न युक्तम अवमानॊ ऽयं कर्तुं राज्ञा तवयानघ

9

ततस तं नातिमनसं समुदीक्ष्याहम अब्रुवम

नाहम एनां पुनर दद्यां भरात्रे बरह्मन कथं चन

10

शाल्वस्याहम इति पराह पुरा माम इह भार्गव

मया चैवाभ्यनुज्ञाता गता सौभपुरं परति

11

न भयान नाप्य अनुक्रॊशान न लॊभान नार्थकाम्यया

कषत्रधर्मम अहं जह्याम इति मे वरतम आहितम

12

अथ माम अब्रवीद रामः करॊधपर्याकुलेक्षणः

न करिष्यसि चेद एतद वाक्यं मे कुरुपुंगव

13

हनिष्यामि सहामात्यं तवाम अद्येति पुनः पुनः

संरम्भाद अब्रवीद रामः करॊधपर्याकुलेक्षणः

14

तम अहं गीर्भिर इष्टाभिः पुनः पुनर अरिंदमम

अयाचं भृगुशार्दूलं न चैव परशशाम सः

15

तम अहं परणम्य शिरसा भूयॊ बराह्मणसत्तमम

अब्रुवं कारणं किं तद यत तवं यॊद्धुम इहेच्छसि

16

इष्वस्त्रं मम बालस्य भवतैव चतुर्विधम

उपदिष्टं महाबाहॊ शिष्यॊ ऽसमि तव भार्गव

17

ततॊ माम अब्रवीद रामः करॊधसंरक्तलॊचनः

जानीषे मां गुरुं भीष्म न चेमां परतिगृह्णसे

सुतां काश्यस्य कौरव्य मत्प्रियार्थं महीपते

18

न हि ते विद्यते शान्तिर अन्यथा कुरुनन्दन

गृहाणेमां महाबाहॊ रक्षस्व कुलम आत्मनः

तवया विभ्रंशिता हीयं भर्तारं नाभिगच्छति

19

तथा बरुवन्तं तम अहं रामं परपुरंजयम

नैतद एवं पुनर भावि बरह्मर्षे किं शरमेण ते

20

गुरुत्वं तवयि संप्रेक्ष्य जामदग्न्य पुरातनम

परसादये तवां भगवंस तयक्तैषा हि पुरा मया

21

कॊ जातु परभावां हि नारीं वयालीम इव सथिताम

वासयेत गृहे जानन सत्रीणां दॊषान महात्ययान

22

न भयाद वासवस्यापि धर्मं जह्यां महाद्युते

परसीद मा वा यद वा ते कार्यं तत कुरु माचिरम

23

अयं चापि विशुद्धात्मन पुराणे शरूयते विभॊ

मरुत्तेन महाबुद्धे गीतः शलॊकॊ महात्मना

24

गुरॊर अप्य अवलिप्तस्य कार्याकार्यम अजानतः

उत्पथप्रतिपन्नस्य कार्यं भवति शासनम

25

स तवं गुरुर इति परेम्णा मया संमानितॊ भृशम

गुरुवृत्तं न जानीषे तस्माद यॊत्स्याम्य अहं तवया

26

गुरुं न हन्यां समरे बराह्मणं च विशेषतः

विशेषतस तपॊवृद्धम एवं कषान्तं मया तव

27

युद्यतेषुम अथॊ दृष्ट्वा बराह्मणं कषत्रबन्धुवत

यॊ हन्यात समरे करुद्धॊ युध्यन्तम अपलायिनम

बरह्महत्या न तस्य सयाद इति धर्मेषु निश्चयः

28

कषत्रियाणां सथितॊ धर्मे कषत्रियॊ ऽसमि तपॊधन

यॊ यथा वर्तते यस्मिंस तथा तस्मिन परवर्तयन

नाधर्मं समवाप्नॊति नरः शरेयश च विन्दति

29

अर्थे वा यदि वा धर्मे समर्थॊ देशकालवित

अनर्थसंशयापन्नः शरेयान निःसंशयेन च

30

यस्मात संशयिते ऽरथे ऽसमिन यथान्यायं परवर्तसे

तस्माद यॊत्स्यामि सहितस तवया राम महाहवे

पश्य मे बाहुवीर्यं च विक्रमं चातिमानुषम

31

एवंगते ऽपि तु मया यच छक्यं भृगुनन्दन

तत करिष्ये कुरुक्षेत्रे यॊत्स्ये विप्र तवया सह

दवंद्वे राम यथेष्टं ते सज्जॊ भव महामुने

32

तत्र तवं निहतॊ राम मया शरशताचितः

लप्स्यसे निर्जिताँल लॊकाञ शस्त्रपूतॊ महारणे

33

स गच्छ विनिवर्तस्व कुरुक्षेत्रं रणप्रिय

तत्रैष्यामि महाबाहॊ युद्धाय तवां तपॊधन

34

अपि यत्र तवया राम कृतं शौचं पुरा पितुः

तत्राहम अपि हत्वा तवां शौचं कर्तास्मि भार्गव

35

तत्र गच्छस्व राम तवं तवरितं युद्धदुर्मद

वयपनेष्यामि ते दर्पं पौराणं बराह्मणब्रुव

36

यच चापि कत्थसे राम बहुशः परिषत्सु वै

निर्जिताः कषत्रिया लॊके मयैकेनेति तच छृणु

37

न तदा जायते भीष्मॊ मद्विधः कषत्रियॊ ऽपि वा

यस ते युद्धमयं दर्पं कामं च वयपनाशयेत

38

सॊ ऽहं जातॊ महाबाहॊ भीष्मः परपुरंजयः

वयपनेष्यामि ते दर्पं युद्धे राम न संशयः

1

bhīṣma uvāca

tatas tṛtīye divase same deśe vyavasthitaḥ

preṣayām āsa me rājan prāpto 'smīti mahāvrata

2

tam āgatam ahaṃ śrutvā viṣayāntaṃ mahābalam

abhyagacchaṃ javenāśu prītyā tejonidhiṃ prabhum

3

gāṃ puraskṛtya rājendra brāhmaṇaiḥ parivārita

tvigbhir devakalpaiś ca tathaiva ca purohitai

4

sa mām abhigataṃ dṛṣṭvā jāmadagnyaḥ pratāpavān

pratijagrāha tāṃ pūjāṃ vacanaṃ cedam abravīt

5

bhīṣma kāṃ buddhim āsthāya kāśirājasutā tvayā

akāmeyam ihānītā punaś caiva visarjitā

6

vibhraṃśitā tvayā hīyaṃ dharmāvāpteḥ parāvarāt

parāmṛṣṭāṃ tvayā hīmāṃ ko hi gantum ihārhati

7

pratyākhyātā hi śālvena tvayā nīteti bhārata

tasmād imāṃ manniyogāt pratigṛhṇīṣva bhārata

8

svadharmaṃ puruṣavyāghra rājaputrī labhatv iyam

na yuktam avamāno 'yaṃ kartuṃ rājñā tvayānagha

9

tatas taṃ nātimanasaṃ samudīkṣyāham abruvam

nāham enāṃ punar dadyāṃ bhrātre brahman kathaṃ cana

10

ś
lvasyāham iti prāha purā mām iha bhārgava

mayā caivābhyanujñātā gatā saubhapuraṃ prati

11

na bhayān nāpy anukrośān na lobhān nārthakāmyayā

kṣatradharmam ahaṃ jahyām iti me vratam āhitam

12

atha mām abravīd rāmaḥ krodhaparyākulekṣaṇaḥ

na kariṣyasi ced etad vākyaṃ me kurupuṃgava

13

haniṣyāmi sahāmātyaṃ tvām adyeti punaḥ punaḥ

saṃrambhād abravīd rāmaḥ krodhaparyākulekṣaṇa

14

tam ahaṃ gīrbhir iṣṭābhiḥ punaḥ punar ariṃdamam

ayācaṃ bhṛguśārdūlaṃ na caiva praśaśāma sa

15

tam ahaṃ praṇamya śirasā bhūyo brāhmaṇasattamam

abruvaṃ kāraṇaṃ kiṃ tad yat tvaṃ yoddhum ihecchasi

16

iṣvastraṃ mama bālasya bhavataiva caturvidham

upadiṣṭaṃ mahābāho śiṣyo 'smi tava bhārgava

17

tato mām abravīd rāmaḥ krodhasaṃraktalocanaḥ

jānīṣe māṃ guruṃ bhīṣma na cemāṃ pratigṛhṇase

sutāṃ kāśyasya kauravya matpriyārthaṃ mahīpate

18

na hi te vidyate śāntir anyathā kurunandana

gṛhāṇemāṃ mahābāho rakṣasva kulam ātmanaḥ

tvayā vibhraṃśitā hīyaṃ bhartāraṃ nābhigacchati

19

tathā bruvantaṃ tam ahaṃ rāmaṃ parapuraṃjayam

naitad evaṃ punar bhāvi brahmarṣe kiṃ śrameṇa te

20

gurutvaṃ tvayi saṃprekṣya jāmadagnya purātanam

prasādaye tvāṃ bhagavaṃs tyaktaiṣā hi purā mayā

21

ko jātu parabhāvāṃ hi nārīṃ vyālīm iva sthitām

vāsayeta gṛhe jānan strīṇāṃ doṣān mahātyayān

22

na bhayād vāsavasyāpi dharmaṃ jahyāṃ mahādyute

prasīda mā vā yad vā te kāryaṃ tat kuru māciram

23

ayaṃ cāpi viśuddhātman purāṇe śrūyate vibho

maruttena mahābuddhe gītaḥ śloko mahātmanā

24

guror apy avaliptasya kāryākāryam ajānataḥ

utpathapratipannasya kāryaṃ bhavati śāsanam

25

sa tvaṃ gurur iti premṇā mayā saṃmānito bhṛśam

guruvṛttaṃ na jānīṣe tasmād yotsyāmy ahaṃ tvayā

26

guruṃ na hanyāṃ samare brāhmaṇaṃ ca viśeṣataḥ

viśeṣatas tapovṛddham evaṃ kṣāntaṃ mayā tava

27

yudyateṣum atho dṛṣṭvā brāhmaṇaṃ kṣatrabandhuvat

yo hanyāt samare kruddho yudhyantam apalāyinam

brahmahatyā na tasya syād iti dharmeṣu niścaya

28

kṣatriyāṇāṃ sthito dharme kṣatriyo 'smi tapodhana

yo yathā vartate yasmiṃs tathā tasmin pravartayan

nādharmaṃ samavāpnoti naraḥ śreyaś ca vindati

29

arthe vā yadi vā dharme samartho deśakālavit

anarthasaṃśayāpannaḥ śreyān niḥsaṃśayena ca

30

yasmāt saṃśayite 'rthe 'smin yathānyāyaṃ pravartase

tasmād yotsyāmi sahitas tvayā rāma mahāhave

paśya me bāhuvīryaṃ ca vikramaṃ cātimānuṣam

31

evaṃgate 'pi tu mayā yac chakyaṃ bhṛgunandana

tat kariṣye kurukṣetre yotsye vipra tvayā saha

dvaṃdve rāma yatheṣṭaṃ te sajjo bhava mahāmune

32

tatra tvaṃ nihato rāma mayā śaraśatācitaḥ

lapsyase nirjitāṁl lokāñ śastrapūto mahāraṇe

33

sa gaccha vinivartasva kurukṣetraṃ raṇapriya

tatraiṣyāmi mahābāho yuddhāya tvāṃ tapodhana

34

api yatra tvayā rāma kṛtaṃ śaucaṃ purā pituḥ

tatrāham api hatvā tvāṃ śaucaṃ kartāsmi bhārgava

35

tatra gacchasva rāma tvaṃ tvaritaṃ yuddhadurmada

vyapaneṣyāmi te darpaṃ paurāṇaṃ brāhmaṇabruva

36

yac cāpi katthase rāma bahuśaḥ pariṣatsu vai

nirjitāḥ kṣatriyā loke mayaikeneti tac chṛṇu

37

na tadā jāyate bhīṣmo madvidhaḥ kṣatriyo 'pi vā

yas te yuddhamayaṃ darpaṃ kāmaṃ ca vyapanāśayet

38

so 'haṃ jāto mahābāho bhīṣmaḥ parapuraṃjayaḥ

vyapaneṣyāmi te darpaṃ yuddhe rāma na saṃśayaḥ
buddhism the buddha| buddhism origin existence
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 178