Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 180

Book 5. Chapter 180

The Mahabharata In Sanskrit


Book 5

Chapter 180

1

भीष्म उवाच

तम अहं समयन्न इव रणे परत्यभाषं वयवस्थितम

भूमिष्ठं नॊत्सहे यॊद्धुं भवन्तं रथम आस्थितः

2

आरॊह सयन्दनं वीर कवचं च महाभुज

बधान समरे राम यदि यॊद्धुं मयेच्छसि

3

ततॊ माम अब्रवीद रामः समयमानॊ रणाजिरे

रथॊ मे मेदिनी भीष्म वाहा वेदाः सदश्ववत

4

सूतॊ मे मातरिश्वा वै कवचं वेदमातरः

सुसंवीतॊ रणे ताभिर यॊत्स्ये ऽहं कुरुनन्दन

5

एवं बरुवाणॊ गान्धारे रामॊ मां सत्यविक्रमः

शरव्रातेन महता सर्वतः पर्यवारयत

6

ततॊ ऽपश्यं जामदग्न्यं रथे दिव्ये वयवस्थितम

सर्वायुधधरे शरीमत्य अद्भुतॊपमदर्शने

7

मनसा विहिते पुण्ये विस्तीर्णे नगरॊपमे

दिव्याश्वयुजि संनद्धे काञ्चनेन विभूषिते

8

धवजेन च महाबाहॊ सॊमालंकृतलक्ष्मणा

धनुर्धरॊ बद्धतूणॊ बद्धगॊधाङ्गुलित्रवान

9

सारथ्यं कृतवांस तत्र युयुत्सॊर अकृतव्रणः

सखा वेदविद अत्यन्तं दयितॊ भार्गवस्य ह

10

आह्वयानः स मां युद्धे मनॊ हर्षयतीव मे

पुनः पुनर अभिक्रॊशन्न अभियाहीति भार्गवः

11

तम आदित्यम इवॊद्यन्तम अनाधृष्यं महाबलम

कषत्रियान्तकरं रामम एकम एकः समासदम

12

ततॊ ऽहं बाणपातेषु तरिषु वाहान निगृह्य वै

अवतीर्य धनुर नयस्य पदातिर ऋषिसत्तमम

13

अभ्यगच्छं तदा रामम अर्चिष्यन दविजसत्तमम

अभिवाद्य चैनं विधिवद अब्रुवं वाक्यम उत्तमम

14

यॊत्स्ये तवया रणे राम विशिष्टेनाधिकेन च

गुरुणा धर्मशीलेन जयम आशास्स्व मे विभॊ

15

राम उवाच

एवम एतत कुरुश्रेष्ठ कर्तव्यं भूतिम इच्छता

धर्मॊ हय एष महाबाहॊ विशिष्टैः सह युध्यताम

16

शपेयं तवां न चेद एवम आगच्छेथा विशां पते

युध्यस्व तवं रणे यत्तॊ धैर्यम आलम्ब्य कौरव

17

न तु ते जयम आशासे तवां हि जेतुम अहं सथितः

गच्छ युध्यस्व धर्मेण परीतॊ ऽसमि चरितेन ते

18

भीष्म उवाच

ततॊ ऽहं तं नमस्कृत्य रथम आरुह्य सत्वरः

पराध्मापयं रणे शङ्खं पुनर हेमविभूषितम

19

ततॊ युद्धं समभवन मम तस्य च भारत

दिवसान सुबहून राजन परस्परजिगीषया

20

स मे तस्मिन रणे पूर्वं पराहरत कङ्कपत्रिभिः

षष्ट्या शतैश च नवभिः शराणाम अग्निवर्चसाम

21

चत्वारस तेन मे वाहाः सूतश चैव विशां पते

परतिरुद्धास तथैवाहं समरे दंशितः सथितः

22

नमस्कृत्य च देवेभ्यॊ बराह्मणेभ्यश च भारत

तम अहं समयन्न इव रणे परत्यभाषं वयवस्थितम

23

आचार्यता मानिता मे निर्मर्यादे हय अपि तवयि

भूयस तु शृणु मे बरह्मन संपदं धर्मसंग्रहे

24

ये ते वेदाः शरीरस्था बराह्मण्यं यच च ते महत

तपश च सुमहत तप्तं न तेभ्यः परहराम्य अहम

25

परहरे कषत्रधर्मस्य यं तवं राम समास्थितः

बराह्मणः कषत्रियत्वं हि याति शस्त्रसमुद्यमात

26

पश्य मे धनुषॊ वीर्यं पश्य बाह्वॊर बलं च मे

एष ते कार्मुकं वीर दविधा कुर्मि ससायकम

27

तस्याहं निशितं भल्लं पराहिण्वं भरतर्षभ

तेनास्य धनुषः कॊटिश छिन्ना भूमिम अथागमत

28

नव चापि पृषत्कानां शतानि नतपर्वणाम

पराहिण्वं कङ्कपत्राणां जामदग्न्यरथं परति

29

काये विषक्तास तु तदा वायुनाभिसमीरिताः

चेलुः कषरन्तॊ रुधिरं नागा इव च ते शराः

30

कषतजॊक्षितसर्वाङ्गः कषरन स रुधिरं वरणैः

बभौ रामस तदा राजन मेरुर धातून इवॊत्सृजन

31

हेमन्तान्ते ऽशॊक इव रक्तस्तबकमण्डितः

बभौ रामस तदा राजन कव चित किंशुकसंनिभः

32

ततॊ ऽनयद धनुर आदाय रामः करॊधसमन्वितः

हेमपुङ्खान सुनिशिताञ शरांस तान हि ववर्ष सः

33

ते समासाद्य मां रौद्रा बहुधा मर्मभेदिनः

अकम्पयन महावेगाः सर्पानलविषॊपमाः

34

ततॊ ऽहं समवष्टभ्य पुनर आत्मानम आहवे

शतसंख्यैः शरैः करुद्धस तदा रामम अवाकिरम

35

स तैर अग्न्यर्कसंकाशैः शरैर आशीविषॊपमैः

शितैर अभ्यर्दितॊ रामॊ मन्दचेता इवाभवत

36

ततॊ ऽहं कृपयाविष्टॊ विनिन्द्यात्मानम आत्मना

धिग धिग इत्य अब्रुवं युद्धं कषत्रं च भरतर्षभ

37

असकृच चाब्रुवं राजञ शॊकवेगपरिप्लुतः

अहॊ बत कृतं पापं मयेदं कषत्रकर्मणा

38

गुरुर दविजातिर धर्मात्मा यद एवं पीडितः शरैः

ततॊ न पराहरं भूयॊ जामदग्न्याय भारत

39

अथावताप्य पृथिवीं पूषा दिवससंक्षये

जगामास्तं सहस्रांशुस ततॊ युद्धम उपारमत

1

bhīṣma uvāca

tam ahaṃ smayann iva raṇe pratyabhāṣaṃ vyavasthitam

bhūmiṣṭhaṃ notsahe yoddhuṃ bhavantaṃ ratham āsthita

2

roha syandanaṃ vīra kavacaṃ ca mahābhuja

badhāna samare rāma yadi yoddhuṃ mayecchasi

3

tato mām abravīd rāmaḥ smayamāno raṇājire

ratho me medinī bhīṣma vāhā vedāḥ sadaśvavat

4

sūto me mātariśvā vai kavacaṃ vedamātaraḥ

susaṃvīto raṇe tābhir yotsye 'haṃ kurunandana

5

evaṃ bruvāṇo gāndhāre rāmo māṃ satyavikramaḥ

śaravrātena mahatā sarvataḥ paryavārayat

6

tato 'paśyaṃ jāmadagnyaṃ rathe divye vyavasthitam

sarvāyudhadhare śrīmaty adbhutopamadarśane

7

manasā vihite puṇye vistīrṇe nagaropame

divyāśvayuji saṃnaddhe kāñcanena vibhūṣite

8

dhvajena ca mahābāho somālaṃkṛtalakṣmaṇā

dhanurdharo baddhatūṇo baddhagodhāṅgulitravān

9

sārathyaṃ kṛtavāṃs tatra yuyutsor akṛtavraṇaḥ

sakhā vedavid atyantaṃ dayito bhārgavasya ha

10

hvayānaḥ sa māṃ yuddhe mano harṣayatīva me

punaḥ punar abhikrośann abhiyāhīti bhārgava

11

tam ādityam ivodyantam anādhṛṣyaṃ mahābalam

kṣatriyāntakaraṃ rāmam ekam ekaḥ samāsadam

12

tato 'haṃ bāṇapāteṣu triṣu vāhān nigṛhya vai

avatīrya dhanur nyasya padātir ṛṣisattamam

13

abhyagacchaṃ tadā rāmam arciṣyan dvijasattamam

abhivādya cainaṃ vidhivad abruvaṃ vākyam uttamam

14

yotsye tvayā raṇe rāma viśiṣṭenādhikena ca

guruṇā dharmaśīlena jayam āśāssva me vibho

15

rāma uvāca

evam etat kuruśreṣṭha kartavyaṃ bhūtim icchatā

dharmo hy eṣa mahābāho viśiṣṭaiḥ saha yudhyatām

16

apeyaṃ tvāṃ na ced evam āgacchethā viśāṃ pate

yudhyasva tvaṃ raṇe yatto dhairyam ālambya kaurava

17

na tu te jayam āśāse tvāṃ hi jetum ahaṃ sthitaḥ

gaccha yudhyasva dharmeṇa prīto 'smi caritena te

18

bhīṣma uvāca

tato 'haṃ taṃ namaskṛtya ratham āruhya satvaraḥ

prādhmāpayaṃ raṇe śaṅkhaṃ punar hemavibhūṣitam

19

tato yuddhaṃ samabhavan mama tasya ca bhārata

divasān subahūn rājan parasparajigīṣayā

20

sa me tasmin raṇe pūrvaṃ prāharat kaṅkapatribhi

aṣṭyā śataiś ca navabhiḥ śarāṇām agnivarcasām

21

catvāras tena me vāhāḥ sūtaś caiva viśāṃ pate

pratiruddhās tathaivāhaṃ samare daṃśitaḥ sthita

22

namaskṛtya ca devebhyo brāhmaṇebhyaś ca bhārata

tam ahaṃ smayann iva raṇe pratyabhāṣaṃ vyavasthitam

23

cāryatā mānitā me nirmaryāde hy api tvayi

bhūyas tu śṛṇu me brahman saṃpadaṃ dharmasaṃgrahe

24

ye te vedāḥ śarīrasthā brāhmaṇyaṃ yac ca te mahat

tapaś ca sumahat taptaṃ na tebhyaḥ praharāmy aham

25

prahare kṣatradharmasya yaṃ tvaṃ rāma samāsthitaḥ

brāhmaṇaḥ kṣatriyatvaṃ hi yāti śastrasamudyamāt

26

paśya me dhanuṣo vīryaṃ paśya bāhvor balaṃ ca me

eṣa te kārmukaṃ vīra dvidhā kurmi sasāyakam

27

tasyāhaṃ niśitaṃ bhallaṃ prāhiṇvaṃ bharatarṣabha

tenāsya dhanuṣaḥ koṭiś chinnā bhūmim athāgamat

28

nava cāpi pṛṣatkānāṃ śatāni nataparvaṇām

prāhiṇvaṃ kaṅkapatrāṇāṃ jāmadagnyarathaṃ prati

29

kāye viṣaktās tu tadā vāyunābhisamīritāḥ

celuḥ kṣaranto rudhiraṃ nāgā iva ca te śarāḥ

30

kṣatajokṣitasarvāṅgaḥ kṣaran sa rudhiraṃ vraṇaiḥ

babhau rāmas tadā rājan merur dhātūn ivotsṛjan

31

hemantānte 'śoka iva raktastabakamaṇḍitaḥ

babhau rāmas tadā rājan kva cit kiṃśukasaṃnibha

32

tato 'nyad dhanur ādāya rāmaḥ krodhasamanvitaḥ

hemapuṅkhān suniśitāñ śarāṃs tān hi vavarṣa sa

33

te samāsādya māṃ raudrā bahudhā marmabhedinaḥ

akampayan mahāvegāḥ sarpānalaviṣopamāḥ

34

tato 'haṃ samavaṣṭabhya punar ātmānam āhave

śatasaṃkhyaiḥ śaraiḥ kruddhas tadā rāmam avākiram

35

sa tair agnyarkasaṃkāśaiḥ śarair āśīviṣopamaiḥ

śitair abhyardito rāmo mandacetā ivābhavat

36

tato 'haṃ kṛpayāviṣṭo vinindyātmānam ātmanā

dhig dhig ity abruvaṃ yuddhaṃ kṣatraṃ ca bharatarṣabha

37

asakṛc cābruvaṃ rājañ śokavegapariplutaḥ

aho bata kṛtaṃ pāpaṃ mayedaṃ kṣatrakarmaṇā

38

gurur dvijātir dharmātmā yad evaṃ pīḍitaḥ śaraiḥ

tato na prāharaṃ bhūyo jāmadagnyāya bhārata

39

athāvatāpya pṛthivīṃ pūṣā divasasaṃkṣaye

jagāmāstaṃ sahasrāṃśus tato yuddham upāramat
van canto 2008 hero| van canto hero blogspot
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 180