Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 182

Book 5. Chapter 182

The Mahabharata In Sanskrit


Book 5

Chapter 182

1

भीष्म उवाच

समागतस्य रामेण पुनर एवातिदारुणम

अन्येद्युस तुमुलं युद्धं तदा भरतसत्तम

2

ततॊ दिव्यास्त्रविच छूरॊ दिव्यान्य अस्त्राण्य अनेकशः

अयॊजयत धर्मात्मा दिवसे दिवसे विभुः

3

तान्य अहं तत्प्रतीघातैर अस्त्रैर अस्त्राणि भारत

वयधमं तुमुले युद्धे पराणांस तयक्त्वा सुदुस्त्यजान

4

अस्त्रैर अस्त्रेषु बहुधा हतेष्व अथ च भार्गवः

अक्रुध्यत महातेजास तयक्तप्राणः स संयुगे

5

ततः शक्तिं पराहिणॊद घॊररूपाम; अस्त्रै रुद्धॊ जामदग्न्यॊ महात्मा

कालॊत्सृष्टां परज्वलिताम इवॊल्कां; संदीप्ताग्रां तेजसावृत्य लॊकान

6

ततॊ ऽहं ताम इषुभिर दीप्यमानैः; समायान्तीम अन्तकालार्कदीप्ताम

छित्त्वा तरिधा पातयाम आस भूमौ; ततॊ ववौ पवनः पुण्यगन्धिः

7

तस्यां छिन्नायां करॊधदीप्तॊ ऽथ रामः; शक्तीर घॊराः पराहिणॊद दवादशान्याः

तासां रूपं भारत नॊत शक्यं; तेजस्वित्वाल लाघवाच चैव वक्तुम

8

किं तव एवाहं विह्वलः संप्रदृश्य; दिग्भ्यः सर्वास ता महॊल्का इवाग्नेः

नानारूपास तेजसॊग्रेण दीप्ता; यथादित्या दवादश लॊकसंक्षये

9

ततॊ जालं बाणमयं विवृत्य; संदृश्य भित्त्वा शरजालेन राजन

दवादशेषून पराहिणवं रणे ऽहं; ततः शक्तीर वयधमं घॊररूपाः

10

ततॊ ऽपरा जामदग्न्यॊ महात्मा; शक्तीर घॊराः पराक्षिपद धेमदण्डाः

विचित्रिताः काञ्चनपट्टनद्धा; यथा महॊक्ला जवलितास तथा ताः

11

ताश चाप्य उग्राश चर्मणा वारयित्वा; खड्गेनाजौ पातिता मे नरेन्द्र

बाणैर दिव्यैर जामदग्न्यस्य संख्ये; दिव्यांश चाश्वान अभ्यवर्षं ससूतान

12

निर्मुक्तानां पन्नगानां सरूपा; दृष्ट्वा शक्तीर हेमचित्रा निकृत्ताः

परादुश्चक्रे दिव्यम अस्त्रं महात्मा; करॊधाविष्टॊ हैहयेशप्रमाथी

13

ततः शरेण्यः शलभानाम इवॊग्राः; समापेतुर विशिखानां परदीप्ताः

समाचिनॊच चापि भृशं शरीरं; हयान सूतं सरथं चैव मह्यम

14

रथः शरैर मे निचितः सर्वतॊ ऽभूत; तथा हयाः सारथिश चैव राजन

युगं रथेषा च तथैव चक्रे; तथैवाक्षः शरकृत्तॊ ऽथ भग्नः

15

ततस तस्मिन बाणवर्षे वयतीते; शरौघेण परत्यवर्षं गुरुं तम

स विक्षतॊ मार्गणैर बरह्मराशिर; देहाद अजस्रं मुमुचे भूरि रक्तम

16

यथा रामॊ बाणजालाभितप्तस; तथैवाहं सुभृशं गाढविद्धः

ततॊ युद्धं वयरमच चापराह्णे; भानाव अस्तं परार्थयाने महीध्रम

1

bhīṣma uvāca

samāgatasya rāmeṇa punar evātidāruṇam

anyedyus tumulaṃ yuddhaṃ tadā bharatasattama

2

tato divyāstravic chūro divyāny astrāṇy anekaśaḥ

ayojayata dharmātmā divase divase vibhu

3

tāny ahaṃ tatpratīghātair astrair astrāṇi bhārata

vyadhamaṃ tumule yuddhe prāṇāṃs tyaktvā sudustyajān

4

astrair astreṣu bahudhā hateṣv atha ca bhārgavaḥ

akrudhyata mahātejās tyaktaprāṇaḥ sa saṃyuge

5

tataḥ śaktiṃ prāhiṇod ghorarūpām; astrai ruddho jāmadagnyo mahātmā

kālotsṛṣṭāṃ prajvalitām ivolkāṃ; saṃdīptāgrāṃ tejasāvṛtya lokān

6

tato 'haṃ tām iṣubhir dīpyamānaiḥ; samāyāntīm antakālārkadīptām

chittvā tridhā pātayām āsa bhūmau; tato vavau pavanaḥ puṇyagandhi

7

tasyāṃ chinnāyāṃ krodhadīpto 'tha rāmaḥ; śaktīr ghorāḥ prāhiṇod dvādaśānyāḥ

tāsāṃ rūpaṃ bhārata nota śakyaṃ; tejasvitvāl lāghavāc caiva vaktum

8

kiṃ tv evāhaṃ vihvalaḥ saṃpradṛśya; digbhyaḥ sarvās tā maholkā ivāgneḥ

nānārūpās tejasogreṇa dīptā; yathādityā dvādaśa lokasaṃkṣaye

9

tato jālaṃ bāṇamayaṃ vivṛtya; saṃdṛśya bhittvā śarajālena rājan

dvādaśeṣūn prāhiṇavaṃ raṇe 'haṃ; tataḥ śaktīr vyadhamaṃ ghorarūpāḥ

10

tato 'parā jāmadagnyo mahātmā; śaktīr ghorāḥ prākṣipad dhemadaṇḍāḥ

vicitritāḥ kāñcanapaṭṭanaddhā; yathā mahoklā jvalitās tathā tāḥ

11

tāś cāpy ugrāś carmaṇā vārayitvā; khaḍgenājau pātitā me narendra

bāṇair divyair jāmadagnyasya saṃkhye; divyāṃś cāśvān abhyavarṣaṃ sasūtān

12

nirmuktānāṃ pannagānāṃ sarūpā; dṛṣṭvā śaktīr hemacitrā nikṛttāḥ

prāduścakre divyam astraṃ mahātmā; krodhāviṣṭo haihayeśapramāthī

13

tataḥ śreṇyaḥ śalabhānām ivogrāḥ; samāpetur viśikhānāṃ pradīptāḥ

samācinoc cāpi bhṛśaṃ śarīraṃ; hayān sūtaṃ sarathaṃ caiva mahyam

14

rathaḥ śarair me nicitaḥ sarvato 'bhūt; tathā hayāḥ sārathiś caiva rājan

yugaṃ ratheṣā ca tathaiva cakre; tathaivākṣaḥ śarakṛtto 'tha bhagna

15

tatas tasmin bāṇavarṣe vyatīte; śaraugheṇa pratyavarṣaṃ guruṃ tam

sa vikṣato mārgaṇair brahmarāśir; dehād ajasraṃ mumuce bhūri raktam

16

yathā rāmo bāṇajālābhitaptas; tathaivāhaṃ subhṛśaṃ gāḍhaviddhaḥ

tato yuddhaṃ vyaramac cāparāhṇe; bhānāv astaṃ prārthayāne mahīdhram
rare apple| o thou invisible spirit of wine if thou hast no name to be known
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 182