Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 188

Book 5. Chapter 188

The Mahabharata In Sanskrit


Book 5

Chapter 188

1

भीष्म उवाच

ततस ते तापसाः सर्वे तपसे धृतनिश्चयाम

दृष्ट्वा नयवर्तयंस तात किं कार्यम इति चाब्रुवन

2

तान उवाच ततः कन्या तपॊवृद्धान ऋषींस तदा

निराकृतास्मि भीष्मेण भरंशिता पतिधर्मतः

3

वधार्थं तस्य दीक्षा मे न लॊकार्थं तपॊधनाः

निहत्य भीष्मं गच्छेयं शान्तिम इत्य एव निश्चयः

4

यत्कृते दुःखवसतिम इमां पराप्तास्मि शाश्वतीम

पतिलॊकाद विहीना च नैव सत्री न पुमान इह

5

नाहत्वा युधि गाङ्गेयं निवर्तेयं तपॊधनाः

एष मे हृदि संकल्पॊ यदर्थम इदम उद्यतम

6

सत्रीभावे परिनिर्विण्णा पुंस्त्वार्थे कृतनिश्चया

भीष्मे परतिचिकीर्षामि नास्मि वार्येति वै पुनः

7

तां देवॊ दर्शयाम आस शूलपाणिर उमापतिः

मध्ये तेषां महर्षीणां सवेन रूपेण भामिनीम

8

छन्द्यमाना वरेणाथ सा वव्रे मत्पराजयम

वधिष्यसीति तां देवः परत्युवाच मनस्विनीम

9

ततः सा पुनर एवाथ कन्या रुद्रम उवाच ह

उपपद्येत कथं देव सत्रियॊ मम जयॊ युधि

सत्रीभावेन च मे गाढं मनः शान्तम उमापते

10

परतिश्रुतश च भूतेश तवया भीष्मपराजयः

यथा स सत्यॊ भवति तथा कुरु वृषध्वज

यथा हन्यां समागम्य भीष्मं शांतनवं युधि

11

ताम उवाच महादेवः कन्यां किल वृषध्वजः

न मे वाग अनृतं भद्रे पराह सत्यं भविष्यति

12

वधिष्यसि रणे भीष्मं पुरुषत्वं च लप्स्यसे

समरिष्यसि च तत सर्वं देहम अन्यं गता सती

13

दरुपदस्य कुले जाता भविष्यसि महारथः

शीघ्रास्त्रश चित्रयॊधी च भविष्यसि सुसंमतः

14

यथॊक्तम एव कल्याणि सर्वम एतद भविष्यति

भविष्यसि पुमान पश्चात कस्माच चित कालपर्ययात

15

एवम उक्त्वा महातेजाः कपर्दी वृषभध्वजः

पश्यताम एव विप्राणां तत्रैवान्तरधीयत

16

ततः सा पश्यतां तेषां महर्षीणाम अनिन्दिता

समाहृत्य वनात तस्मात काष्ठानि वरवर्णिनी

17

चितां कृत्वा सुमहतीं परदाय च हुताशनम

परदीप्ते ऽगनौ महाराज रॊषदीप्तेन चेतसा

18

उक्त्वा भीष्मवधायेति परविवेश हुताशनम

जयेष्ठा काशिसुता राजन यमुनाम अभितॊ नदीम

1

bhīṣma uvāca

tatas te tāpasāḥ sarve tapase dhṛtaniścayām

dṛṣṭvā nyavartayaṃs tāta kiṃ kāryam iti cābruvan

2

tān uvāca tataḥ kanyā tapovṛddhān ṛṣīs tadā

nirākṛtāsmi bhīṣmeṇa bhraṃśitā patidharmata

3

vadhārthaṃ tasya dīkṣā me na lokārthaṃ tapodhanāḥ

nihatya bhīṣmaṃ gaccheyaṃ śāntim ity eva niścaya

4

yatkṛte duḥkhavasatim imāṃ prāptāsmi śāśvatīm

patilokād vihīnā ca naiva strī na pumān iha

5

nāhatvā yudhi gāṅgeyaṃ nivarteyaṃ tapodhanāḥ

eṣa me hṛdi saṃkalpo yadartham idam udyatam

6

strībhāve parinirviṇṇā puṃstvārthe kṛtaniścayā

bhīṣme praticikīrṣāmi nāsmi vāryeti vai puna

7

tāṃ devo darśayām āsa śūlapāṇir umāpatiḥ

madhye teṣāṃ maharṣīṇāṃ svena rūpeṇa bhāminīm

8

chandyamānā vareṇātha sā vavre matparājayam

vadhiṣyasīti tāṃ devaḥ pratyuvāca manasvinīm

9

tataḥ sā punar evātha kanyā rudram uvāca ha

upapadyet kathaṃ deva striyo mama jayo yudhi

strībhāvena ca me gāḍhaṃ manaḥ śāntam umāpate

10

pratiśrutaś ca bhūteśa tvayā bhīṣmaparājayaḥ

yathā sa satyo bhavati tathā kuru vṛṣadhvaja

yathā hanyāṃ samāgamya bhīṣmaṃ śātanavaṃ yudhi

11

tām uvāca mahādevaḥ kanyāṃ kila vṛṣadhvajaḥ

na me vāg anṛtaṃ bhadre prāha satyaṃ bhaviṣyati

12

vadhiṣyasi raṇe bhīṣmaṃ puruṣatvaṃ ca lapsyase

smariṣyasi ca tat sarvaṃ deham anyaṃ gatā satī

13

drupadasya kule jātā bhaviṣyasi mahāratha

ś
ghrāstraś citrayodhī ca bhaviṣyasi susaṃmata

14

yathoktam eva kalyāṇi sarvam etad bhaviṣyati

bhaviṣyasi pumān paścāt kasmāc cit kālaparyayāt

15

evam uktvā mahātejāḥ kapardī vṛṣabhadhvajaḥ

paśyatām eva viprāṇāṃ tatraivāntaradhīyata

16

tataḥ sā paśyatāṃ teṣāṃ maharṣīṇām aninditā

samāhṛtya vanāt tasmāt kāṣṭhāni varavarṇinī

17

citāṃ kṛtvā sumahatīṃ pradāya ca hutāśanam

pradīpte 'gnau mahārāja roṣadīptena cetasā

18

uktvā bhīṣmavadhāyeti praviveśa hutāśanam

jyeṣṭhā kāśisutā rājan yamunām abhito nadīm
worm king| www ouroboros ie
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 188