Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 192

Book 5. Chapter 192

The Mahabharata In Sanskrit


Book 5

Chapter 192

1

भीष्म उवाच

ततः शिखण्डिनॊ माता यथातत्त्वं नराधिप

आचचक्षे महाबाहॊ भर्त्रे कन्यां शिखण्डिनीम

2

अपुत्रया मया राजन सपत्नीनां भयाद इदम

कन्या शिखण्डिनी जाता पुरुषॊ वै निवेदितः

3

तवया चैव नरश्रेष्ठ तन मे परीत्यानुमॊदितम

पुत्रकर्म कृतं चैव कन्यायाः पार्थिवर्षभ

भार्या चॊढा तवया राजन दशार्णाधिपतेः सुता

4

तवया च परागभिहितं देववाक्यार्थदर्शनात

कन्या भूत्वा पुमान भावीत्य एवं चैतद उपेक्षितम

5

एतच छरुत्वा दरुपदॊ यज्ञसेनः; सर्वं तत्त्वम मन्त्रविद्भ्यॊ निवेद्य

मन्त्रं राजा मन्त्रयाम आस राजन; यद यद युक्तं रक्षणे वै परजानाम

6

संबन्धकं चैव समर्थ्य तस्मिन; दाशार्णके वै नृपतौ नरेन्द्र

सवयं कृत्वा विप्रलम्भं यथावन; मन्त्रैकाग्रॊ निश्चयं वै जगाम

7

सवभावगुप्तं नगरम आपत्काले तु भारत

गॊपयाम आस राजेन्द्र सर्वतः समलंकृतम

8

आर्तिं च परमां राजा जगाम सह भार्यया

दशार्णपतिना सार्धं विरॊधे भरतर्षभ

9

कथं संबन्धिना सार्धं न मे सयाद विग्रहॊ महान

इति संचिन्त्य मनसा दैवतान्य अर्चयत तदा

10

तं तु दृष्ट्वा तदा राजन देवी देव परं तथा

अर्चां परयुञ्जानम अथॊ भार्या वचनम अब्रवीत

11

देवानां परतिपत्तिश च सत्या साधुमता सदा

सा तु दुःखार्णवं पराप्य नः सयाद अर्चयतां भृशम

12

दैवतानि च सर्वाणि पूज्यन्तां भूरिदक्षिणैः

अग्नयश चापि हूयन्तां दाशार्णप्रतिसेधने

13

अयुद्धेन निवृत्तिं च मनसा चिन्तयाभिभॊ

देवतानां परसादेन सर्वम एतद भविष्यति

14

मन्त्रिभिर मन्त्रितं सार्धं तवया यत पृथुलॊचन

पुरस्यास्याविनाशाय तच च राजंस तथा कुरु

15

दैवं हि मानुषॊपेतं भृशं सिध्यति पार्थिव

परस्परविरॊधात तु नानयॊः सिद्धिर अस्ति वै

16

तस्माद विधाय नगरे विधानं सचिवैः सह

अर्चयस्व यथाकामं दैवतानि विशां पते

17

एवं संभाषमाणौ तौ दृष्ट्वा शॊकपरायणौ

शिखण्डिनी तदा कन्या वरीडितेव मनस्विनी

18

ततः सा चिन्तयाम आस मत्कृते दुःखिताव उभौ

इमाव इति ततश चक्रे मतिं पराणविनाशने

19

एवं सा निश्चयं कृत्वा भृशं शॊकपरायणा

जगाम भवनं तयक्त्वा गहनं निर्जनं वनम

20

यक्षेणर्द्धिमता राजन सथूणाकर्णेन पालितम

तद्भयाद एव च जनॊ विसर्जयति तद वनम

21

तत्र सथूणस्य भवनं सुधामृत्तिकलेपनम

लाजॊल्लापिकधूमाढ्यम उच्चप्राकारतॊरणम

22

तत परविश्य शिखण्डी सा दरुपदस्यात्मजा नृप

अनश्नती बहुतिथं शरीरम उपशॊषयत

23

दर्शयाम आस तां यक्षः सथूणॊ मध्वक्षसंयुतः

किमर्थॊ ऽयं तवारम्भः करिष्ये बरूहि माचिरम

24

अशक्यम इति सा यक्षं पुनः पुनर उवाच ह

करिष्यामीति चैनां स परत्युवाचाथ गुह्यकः

25

धनेश्वरस्यानुचरॊ वरदॊ ऽसमि नृपात्मजे

अदेयम अपि दास्यामि बरूहि यत ते विवक्षितम

26

ततः शिखण्डी तत सर्वम अखिलेन नयवेदयत

तस्मै यक्षप्रधानाय सथूणाकर्णाय भारत

27

आपन्नॊ मे पिता यक्ष नचिराद विनशिष्यति

अभियास्यति संक्रुद्धॊ दशार्णाधिपतिर हि तम

28

महाबलॊ महॊत्साहः स हेमकवचॊ नृपः

तस्माद रक्षस्व मां यक्ष पितरं मातरं च मे

29

परतिज्ञातॊ हि भवता दुःखप्रतिनयॊ मम

भवेयं पुरुषॊ यक्ष तवत्प्रसादाद अनिन्दितः

30

यावद एव स राजा वै नॊपयाति पुरं मम

तावद एव महायक्ष परसादं कुरु गुह्यक

1

bhīṣma uvāca

tataḥ śikhaṇḍino mātā yathātattvaṃ narādhipa

ācacakṣe mahābāho bhartre kanyāṃ śikhaṇḍinīm

2

aputrayā mayā rājan sapatnīnāṃ bhayād idam

kanyā śikhaṇḍinī jātā puruṣo vai nivedita

3

tvayā caiva naraśreṣṭha tan me prītyānumoditam

putrakarma kṛtaṃ caiva kanyāyāḥ pārthivarṣabha

bhāryā coḍhā tvayā rājan daśārṇādhipateḥ sutā

4

tvayā ca prāgabhihitaṃ devavākyārthadarśanāt

kanyā bhūtvā pumān bhāvīty evaṃ caitad upekṣitam

5

etac chrutvā drupado yajñasenaḥ; sarvaṃ tattvam mantravidbhyo nivedya

mantraṃ rājā mantrayām āsa rājan; yad yad yuktaṃ rakṣaṇe vai prajānām

6

saṃbandhakaṃ caiva samarthya tasmin; dāśārṇake vai nṛpatau narendra

svayaṃ kṛtvā vipralambhaṃ yathāvan; mantraikāgro niścayaṃ vai jagāma

7

svabhāvaguptaṃ nagaram āpatkāle tu bhārata

gopayām āsa rājendra sarvataḥ samalaṃkṛtam

8

rtiṃ ca paramāṃ rājā jagāma saha bhāryayā

daśārṇapatinā sārdhaṃ virodhe bharatarṣabha

9

kathaṃ saṃbandhinā sārdhaṃ na me syād vigraho mahān

iti saṃcintya manasā daivatāny arcayat tadā

10

taṃ tu dṛṣṭvā tadā rājan devī deva paraṃ tathā

arcāṃ prayuñjānam atho bhāryā vacanam abravīt

11

devānāṃ pratipattiś ca satyā sādhumatā sadā

sā tu duḥkhārṇavaṃ prāpya naḥ syād arcayatāṃ bhṛśam

12

daivatāni ca sarvāṇi pūjyantāṃ bhūridakṣiṇaiḥ

agnayaś cāpi hūyantāṃ dāśārṇapratisedhane

13

ayuddhena nivṛttiṃ ca manasā cintayābhibho

devatānāṃ prasādena sarvam etad bhaviṣyati

14

mantribhir mantritaṃ sārdhaṃ tvayā yat pṛthulocana

purasyāsyāvināśāya tac ca rājaṃs tathā kuru

15

daivaṃ hi mānuṣopetaṃ bhṛśaṃ sidhyati pārthiva

parasparavirodhāt tu nānayoḥ siddhir asti vai

16

tasmād vidhāya nagare vidhānaṃ sacivaiḥ saha

arcayasva yathākāmaṃ daivatāni viśāṃ pate

17

evaṃ saṃbhāṣamāṇau tau dṛṣṭvā śokaparāyaṇau

śikhaṇḍinī tadā kanyā vrīḍiteva manasvinī

18

tataḥ sā cintayām āsa matkṛte duḥkhitāv ubhau

imāv iti tataś cakre matiṃ prāṇavināśane

19

evaṃ sā niścayaṃ kṛtvā bhṛśaṃ śokaparāyaṇā

jagāma bhavanaṃ tyaktvā gahanaṃ nirjanaṃ vanam

20

yakṣeṇarddhimatā rājan sthūṇākarṇena pālitam

tadbhayād eva ca jano visarjayati tad vanam

21

tatra sthūṇasya bhavanaṃ sudhāmṛttikalepanam

lājollāpikadhūmāḍhyam uccaprākāratoraṇam

22

tat praviśya śikhaṇḍī sā drupadasyātmajā nṛpa

anaśnatī bahutithaṃ śarīram upaśoṣayat

23

darśayām āsa tāṃ yakṣaḥ sthūṇo madhvakṣasaṃyutaḥ

kimartho 'yaṃ tavārambhaḥ kariṣye brūhi māciram

24

aśakyam iti sā yakṣaṃ punaḥ punar uvāca ha

kariṣyāmīti caināṃ sa pratyuvācātha guhyaka

25

dhaneśvarasyānucaro varado 'smi nṛpātmaje

adeyam api dāsyāmi brūhi yat te vivakṣitam

26

tataḥ śikhaṇḍī tat sarvam akhilena nyavedayat

tasmai yakṣapradhānāya sthūṇākarṇāya bhārata

27

panno me pitā yakṣa nacirād vinaśiṣyati

abhiyāsyati saṃkruddho daśārṇādhipatir hi tam

28

mahābalo mahotsāhaḥ sa hemakavaco nṛpaḥ

tasmād rakṣasva māṃ yakṣa pitaraṃ mātaraṃ ca me

29

pratijñāto hi bhavatā duḥkhapratinayo mama

bhaveyaṃ puruṣo yakṣa tvatprasādād anindita

30

yāvad eva sa rājā vai nopayāti puraṃ mama

tāvad eva mahāyakṣa prasādaṃ kuru guhyaka
jeremiah chapter 23| jeremiah chapter 23
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 192