Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 21

Book 5. Chapter 21

The Mahabharata In Sanskrit


Book 5

Chapter 21

1

[व]

तस्य तद वचनं शरुत्वा परज्ञावृद्धॊ महाद्युतिः

संपूज्यैनं यथाकालं भीष्मॊ वचनम अब्रवीत

2

दिष्ट्या कुशलिनः सर्वे पाण्डवाः सह बान्धवैः

दिष्ट्या सहायवन्तश च दिष्ट्या धर्मे च ते रताः

3

दिष्ट्या च संधिकामास ते भरातरः कुरुनन्दनाः

दिष्ट्या न युद्धमनसः सह दामॊदरेण ते

4

भवता सत्यम उक्तं च सर्वम एतन न संशयः

अतितीक्ष्णं तु ते वाक्यं बराह्मण्याद इति मे मतिः

5

असंशयं कलेशितास ते वने चेह च पाण्डवाः

पराप्ताश च धर्मतः सर्वं पितुर धनम असंशयम

6

किरीटी बलवान पार्थः कृतास्त्रश च महाबलः

कॊ हि पाण्डुसुतं युद्धे विषहेत धनंजयम

7

अपि वज्रधरः साक्षात किम उतान्ये धनुर भृतः

तरयाणाम अपि लॊकानां समर्थ इति मे मतिः

8

भीष्मे बरुवति तद वाक्यं धृष्टम आक्षिप्य मन्युमान

दुर्यॊधनं समालॊक्य कर्णॊ वचनम अब्रवीत

9

न तन न विदितं बरह्मँल लॊके भूतेन केन चित

पुनर उक्तेन किं तेन भाषितेन पुनः पुनः

10

दुर्यॊधनार्थे शकुनिर दयूते निर्जितवान पुरा

समयेन गतॊ ऽरण्यं पाण्डुपुत्रॊ युधिष्ठिरः

11

न तं समयम आदृत्य राज्यम इच्छति पैतृकम

बलम आश्रित्य मत्स्यानां पाञ्चालानां च पार्थिवः

12

दुर्यॊधनॊ भयाद विद्वन न दद्यात पदम अन्ततः

धर्मतस तु महीं कृत्स्नां परदद्याच छत्रवे ऽपि च

13

यदि काङ्क्षन्ति ते राज्यं पितृपैतामहं पुनः

यथाप्रतिज्ञं कालं तं चरन्तु वनम आश्रिताः

14

ततॊ दुर्यॊधनस्याङ्के वर्तन्ताम अकुतॊभयाः

अधार्मिकाम इमां बुद्धिं कुर्युर मौर्ख्याद धि केवलम

15

अथ ते धर्मम उत्सृज्य युद्धम इच्छन्ति पाण्डवाः

आसाद्येमान कुरुश्रेष्ठान समरिष्यन्ति वचॊ मम

16

किं नु राधेय वाचा ते कर्म तत समर्तुम अर्हसि

एक एव यदा पार्थः षड रथाञ जितवान युधि

17

न चेद एवं करिष्यामॊ यद अयं बराह्मणॊ ऽबरवीत

धरुवं युधि हतास तेन भक्षयिष्याम पांसुकान

18

धृतराष्ट्रस ततॊ भीष्मम अनुमान्य परसाद्य च

अवभर्त्स्य च राधेयम इदं वचनम अब्रवीत

19

अस्मद्धितम इदं वाक्यं भीष्मः शांतनवॊ ऽबरवीत

पाण्डवानां हितं चैव सर्वस्य जगतस तथा

20

चिन्तयित्वा तु पार्थेभ्यः परेषयिष्यामि संजयम

स भवान परतियात्व अद्य पाण्डवान एव माचिरम

21

स तं सत्कृत्य कौरव्यः परेषयाम आस पाण्डवान

सभामध्ये समाहूय संजयं वाक्यम अब्रवीत

1

[v]

tasya tad vacanaṃ śrutvā prajñāvṛddho mahādyutiḥ

saṃpūjyainaṃ yathākālaṃ bhīṣmo vacanam abravīt

2

diṣṭyā kuśalinaḥ sarve pāṇḍavāḥ saha bāndhavaiḥ

diṣṭyā sahāyavantaś ca diṣṭyā dharme ca te ratāḥ

3

diṣṭyā ca saṃdhikāmās te bhrātaraḥ kurunandanāḥ

diṣṭyā na yuddhamanasaḥ saha dāmodareṇa te

4

bhavatā satyam uktaṃ ca sarvam etan na saṃśayaḥ

atitīkṣṇaṃ tu te vākyaṃ brāhmaṇyād iti me mati

5

asaṃśayaṃ kleśitās te vane ceha ca pāṇḍavāḥ

prāptāś ca dharmataḥ sarvaṃ pitur dhanam asaṃśayam

6

kirīṭī balavān pārthaḥ kṛtāstraś ca mahābalaḥ

ko hi pāṇḍusutaṃ yuddhe viṣaheta dhanaṃjayam

7

api vajradharaḥ sākṣāt kim utānye dhanur bhṛtaḥ

trayāṇām api lokānāṃ samartha iti me mati

8

bhīṣme bruvati tad vākyaṃ dhṛṣṭam ākṣipya manyumān

duryodhanaṃ samālokya karṇo vacanam abravīt

9

na tan na viditaṃ brahmaṁl loke bhūtena kena cit

punar uktena kiṃ tena bhāṣitena punaḥ puna

10

duryodhanārthe śakunir dyūte nirjitavān purā

samayena gato 'raṇyaṃ pāṇḍuputro yudhiṣṭhira

11

na taṃ samayam ādṛtya rājyam icchati paitṛkam

balam āśritya matsyānāṃ pāñcālānāṃ ca pārthiva

12

duryodhano bhayād vidvan na dadyāt padam antataḥ

dharmatas tu mahīṃ kṛtsnāṃ pradadyāc chatrave 'pi ca

13

yadi kāṅkṣanti te rājyaṃ pitṛpaitāmahaṃ punaḥ

yathāpratijñaṃ kālaṃ taṃ carantu vanam āśritāḥ

14

tato duryodhanasyāṅke vartantām akutobhayāḥ

adhārmikām imāṃ buddhiṃ kuryur maurkhyād dhi kevalam

15

atha te dharmam utsṛjya yuddham icchanti pāṇḍavāḥ

sādyemān kuruśreṣṭhān smariṣyanti vaco mama

16

kiṃ nu rādheya vācā te karma tat smartum arhasi

eka eva yadā pārthaḥ ṣaḍ rathāñ jitavān yudhi

17

na ced evaṃ kariṣyāmo yad ayaṃ brāhmaṇo 'bravīt

dhruvaṃ yudhi hatās tena bhakṣayiṣyāma pāṃsukān

18

dhṛtarāṣṭras tato bhīṣmam anumānya prasādya ca

avabhartsya ca rādheyam idaṃ vacanam abravīt

19

asmaddhitam idaṃ vākyaṃ bhīṣmaḥ śātanavo 'bravīt

pāṇḍavānāṃ hitaṃ caiva sarvasya jagatas tathā

20

cintayitvā tu pārthebhyaḥ preṣayiṣyāmi saṃjayam

sa bhavān pratiyātv adya pāṇḍavān eva māciram

21

sa taṃ satkṛtya kauravyaḥ preṣayām āsa pāṇḍavān

sabhāmadhye samāhūya saṃjayaṃ vākyam abravīt
polyglot bible american bible society| polyglot bible american bible society
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 21