Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 22

Book 5. Chapter 22

The Mahabharata In Sanskrit


Book 5

Chapter 22

1

[धृ]

पराप्तान आहुः संजय पाण्डुपुत्रान; उपप्लव्ये तान विजानीहि गत्वा

अजातशत्रुं च सभाजयेथा; दिष्ट्यानघ गरामम उपस्थितस तवम

2

सर्वान वदेः संजय सवस्तिमन्तः; कृच्छ्रं वासम अतदर्हा निरुष्य

तेषां शान्तिर विद्यते ऽसमासु शीघ्रं; मिथ्यॊपेतानाम उपकारिणां सताम

3

नाहं कव चित संजय पाण्डवानां; मिथ्यावृत्तिं कां चन जात्व अपश्यम

सर्वां शरियं हय आत्मवीर्येण लब्ध्वा; पर्याकार्षुः पाण्डवा मह्यम एव

4

दॊषं हय एषां नाधिगच्छे परिक्षन; नित्यं कं चिद येन गर्हेय पार्थान

धर्मार्थाभ्यां कर्म कुर्वन्ति नित्यं; सुखप्रिया नानुरुध्यन्ति कामान

5

धर्मं शीतं कषुत्पिपासे तथैव; निद्रां तन्द्रीं करॊधहर्षौ परमादम

धृत्या चैव परज्ञया चाभिभूय; धर्मार्थयॊगान परयतन्ति पार्थाः

6

तयजन्ति मित्रेषु धनानि काले; न संवासाज जीर्यति मैत्रम एषाम

यथार्ह मानार्थ करा हि पार्थास; तेषां दवेष्टा नास्त्य आजमीढस्य पक्षे

7

अन्यत्र पापाद विषमान मन्दबुद्धेर; दुर्यॊधनात कषुद्रतराच च कर्णात

तेषां हीमे हीनसुखप्रियाणां; महात्मनां संजनयन्ति तेजः

8

उत्थानवीर्यः सुखम एधमानॊ; दुर्यॊधनः सुकृतं मन्यते तत

तेषां भागं यच च मन्येत बालः; शक्यं हर्तुं जीवतां पाण्डवानाम

9

यस्यार्जुनः पदवीं केशवश च; वृकॊदरः सात्यकॊ ऽजातशत्रॊः

माद्रीपुत्रौ सृञ्जयाश चापि सर्वे; पुरा युद्धात साधु तस्य परदानम

10

स हय एवैकः पृथिवीं सव्यसाची; गाण्डीवधन्वा परणुदेद रथस्थः

तथा विष्णुः केशवॊ ऽपय अप्रधृष्यॊ; लॊकत्रयस्याधिपतिर महात्मा

11

तिष्ठेत कस तस्य मर्त्यः पुरस्ताद; यः सर्वदेवेषु वरेण्य ईड्यः

पर्जन्यघॊषान परवपञ शरौघान; पतंगसंघान इव शीघ्रवेगान

12

दिशं हय उदीचीम अपि चॊत्तरान कुरून; गाण्डीवधन्वैक रथॊ जिगाय

धनं चैषाम आहरत सव्यसाची; सेनानुगान बलिदांश चैव चक्रे

13

यश चैव देवान खाण्डवे सव्यसाची; गाण्डीवधन्वा परजिगाय सेन्द्रान

उपाहरत फल्गुनॊ जातवेदसे; यशॊ मानं वर्धयन पाण्डवानाम

14

गदा भृतां नाद्य समॊ ऽसति; भीमाद धस्त्य आरॊहॊ नास्ति समश च तस्य

रथे ऽरजुनाद आहुर अहीनम एनं; बाह्वॊर बले चायुत नागवीर्यम

15

सुशिक्षितः कृतवैरस तरस्वी; दहेत करुद्धस तरसा धार्तराष्ट्रान

सदात्यमर्षी बलवान न शक्यॊ; युद्धे जेतुं वासवेनापि साक्षात

16

सुचेतसौ बलिनौ शीघ्रहस्तौ; सुशिक्षितौ भरातरौ फल्गुनेन

शयेनौ यथा पक्षिपूगान रुजन्तौ; माद्रीपुत्रौ नेह कुरून विशेताम

17

तेषां मध्ये वर्तमानस तरस्वी; धृष्टद्युम्नः पाण्डवानाम इहैकः

सहामात्यः सॊमकानां परबर्हः; संत्यक्तात्मा पाण्डवानां जयाय

18

सहॊषितश चरितार्थॊ वयः सथः; शाल्वेयानाम अधिपॊ वै विराटः

सह पुत्रैः पाण्डवार्थे च शश्वद; युधिष्ठिरं भक्त इति शरुतं मे

19

अवरुद्धा बलिनः केकयेभ्यॊ; महेष्वासा भरातरः पञ्च सन्ति

केकयेभ्यॊ राज्यम आकाङ्क्षमाणा; युद्धार्थिनश चानुवसन्ति पार्थान

20

सर्वे च वीराः पृथिवीपतीनां; समानीताः पाण्डवार्थे निविष्टाः

शूरान अहं भक्तिमतः शृणॊमि; परीत्या युक्तान संश्रितान धर्मराजम

21

गिर्याश्रया दुर्ग निवासिनश च; यॊधाः पृथिव्यां कुलजा विशुद्धाः

मलेच्छाश च नानायुध वीर्यवन्तः; समागताः पाण्डवार्थे निविष्टाः

22

पाण्ड्यश च राजामित इन्द्रकल्पॊ; युधि परवीरैर बहुभिः समेतः

समागतः पाण्डवार्थे महात्मा; लॊकप्रवीरॊ ऽपरतिवीर्य तेजाः

23

अस्त्रं दरॊणाद अर्जुनाद वासुदेवात; कृपाद भीष्माद येन कृतं शृणॊमि

यं तं कार्ष्णि परतिमं पराहुर एकं; स सात्यकिः पाण्डवार्थे निविष्टः

24

अपाश्रिताश चेदिकरूषकाश च; सर्वॊत्साहैर भूमिपालैः समेताः

तेषां मध्ये सूर्यम इवातपन्तं; शरिया वृतं चेदिपतिं जवलन्तम

25

अस्तम्भनीयं युधि मन्यमानं; जया कर्षतां शरेष्ठतमं पृथिव्याम

सर्वॊत्साहं कषत्रियाणां निहत्य; परसह्य कृष्णस तरसा ममर्द

26

यशॊ मानौ वर्धयन यादवानां; पुराभिनच छिशुपालं समीके

यस्य सर्वे वर्धयन्ति सम मानं; करूष राजप्रमुखा नरेन्द्राः

27

तम असह्यं केशवं तत्र मत्वा; सुग्रीव युक्तेन रथेन कृष्णम

संप्राद्रवंश चेदिपतिं विहाय; सिंहं दृष्ट्वा कषुद्रमृगा इवान्ये

28

यस तं परतीपस तरसा परत्युदीयाद; आशंसमानॊ दवैरथे वासुदेवम

सॊ ऽशेत कृष्णेन हतः परासुर; वातेनेवॊन्मथितः कर्णिकारः

29

पराक्रमं मे यद अवेदयन्त; तेषाम अर्थे संजय केशवस्य

अनुस्मरंस तस्य कर्माणि विष्णॊर; गावल्गणे नाधिगच्छामि शान्तिम

30

न जातु ताञ शत्रुर अन्यः सहेत; येषां स सयाद अग्रणीर वृष्णिसिंहः

परवेपते मे हृदयं भयेन; शरुत्वा कृष्णाव एकरथे समेतौ

31

नॊ चेद गच्छेत संगरं मन्दबुद्धिस; ताभ्यां सुतॊ मे विपरीतचेताः

नॊ चेत कुरून संजय निर्दहेताम; इन्द्रा विष्णू दैत्य सेनां यथैव

मतॊ हि मे शक्रसमॊ धनंजयः; सनातनॊ वृष्णिवीरश च विष्णुः

32

धर्मारामॊ हरीनिषेधस तरस्वी; कुन्तीपुत्रः पाण्डवॊ ऽजातशत्रुः

दुर्यॊधनेन निकृतॊ मनस्वी; नॊ चेत करुद्ध परदहेद धार्तराष्ट्रान

33

नाहं तथा हय अर्जुनाद वासुदेवाद; भीमाद वापि परदहेद धार्तराष्ट्रान

यथा राज्ञः करॊधदीप्तस्य सूत; मन्यॊर अहं भीततरः सदैव

34

अलं तपॊ बरह्मचर्येण युक्तः; संकल्पॊ ऽयं मानसस तस्य सिध्येत

तस्य करॊधं संजयाहं सिमीके; सथाने जानभृशम अस्म्य अद्य भीतः

35

स गच्छ शीघ्रं परहितॊ रथेन; पाञ्चालराजस्य चमूं परेत्य

अजातशत्रुं कुशलं सम पृच्छेः; पुनः पुनः परीतियुक्तं वदेस तवम

36

जनार्दनं चापि समेत्य तात; महामात्रं वीर्यवताम उदारम

अनामयं मद्वचनेन पृच्छेर; धृतराष्ट्रः पाण्डवैः शान्तिम ईप्सुः

37

न तस्य किं चिद वचनं न कुर्यात; कुन्तीपुत्रॊ वासुदेवस्य सूत

परियश चैषाम आत्मसमश च कृष्णॊ; विद्वांश चैषां कर्मणि नित्ययुक्तः

38

समानीय पाणवान सृञ्जयांश च; जनार्दनं युयुधानं विराटम

अनामयं मद्वचनेन पृच्छेः; सर्वांस तथा दरौपदेयांश च पञ्च

39

यद यत तत्र पराप्तकालं परेभ्यस; तवं मन्येथा भारतानां हितं च

तत तद भाषेथाः संजय राजमध्ये; न मूर्छयेद यन न भवेच च युद्धम

1

[dhṛ]

prāptān āhuḥ saṃjaya pāṇḍuputrān; upaplavye tān vijānīhi gatvā

ajātaśatruṃ ca sabhājayethā; diṣṭyānagha grāmam upasthitas tvam

2

sarvān vadeḥ saṃjaya svastimantaḥ; kṛcchraṃ vāsam atadarhā niruṣya

teṣāṃ śntir vidyate 'smāsu śīghraṃ; mithyopetānām upakāriṇāṃ satām

3

nāhaṃ kva cit saṃjaya pāṇḍavānāṃ; mithyāvṛttiṃ kāṃ cana jātv apaśyam

sarvāṃ śriyaṃ hy ātmavīryeṇa labdhvā; paryākārṣuḥ pāṇḍavā mahyam eva

4

doṣaṃ hy eṣāṃ nādhigacche parikṣan; nityaṃ kaṃ cid yena garheya pārthān

dharmārthābhyāṃ karma kurvanti nityaṃ; sukhapriyā nānurudhyanti kāmān

5

dharmaṃ śītaṃ kṣutpipāse tathaiva; nidrāṃ tandrīṃ krodhaharṣau pramādam

dhṛtyā caiva prajñayā cābhibhūya; dharmārthayogān prayatanti pārthāḥ

6

tyajanti mitreṣu dhanāni kāle; na saṃvāsāj jīryati maitram eṣām

yathārha mānārtha karā hi pārthās; teṣāṃ dveṣṭā nāsty ājamīḍhasya pakṣe

7

anyatra pāpād viṣamān mandabuddher; duryodhanāt kṣudratarāc ca karṇāt

teṣāṃ hīme hīnasukhapriyāṇāṃ; mahātmanāṃ saṃjanayanti teja

8

utthānavīryaḥ sukham edhamāno; duryodhanaḥ sukṛtaṃ manyate tat

teṣāṃ bhāgaṃ yac ca manyeta bālaḥ; śakyaṃ hartuṃ jīvatāṃ pāṇḍavānām

9

yasyārjunaḥ padavīṃ keśavaś ca; vṛkodaraḥ sātyako 'jātaśatroḥ

mādrīputrau sṛñjayāś cāpi sarve; purā yuddhāt sādhu tasya pradānam

10

sa hy evaikaḥ pṛthivīṃ savyasācī; gāṇḍīvadhanvā praṇuded rathasthaḥ

tathā viṣṇuḥ keśavo 'py apradhṛṣyo; lokatrayasyādhipatir mahātmā

11

tiṣṭheta kas tasya martyaḥ purastād; yaḥ sarvadeveṣu vareṇya īḍyaḥ

parjanyaghoṣān pravapañ śaraughān; pataṃgasaṃghān iva śīghravegān

12

diśaṃ hy udīcīm api cottarān kurūn; gāṇḍīvadhanvaika ratho jigāya

dhanaṃ caiṣām āharat savyasācī; senānugān balidāṃś caiva cakre

13

yaś caiva devān khāṇḍave savyasācī; gāṇḍīvadhanvā prajigāya sendrān

upāharat phalguno jātavedase; yaśo mānaṃ vardhayan pāṇḍavānām

14

gadā bhṛtāṃ nādya samo 'sti; bhīmād dhasty āroho nāsti samaś ca tasya

rathe 'rjunād āhur ahīnam enaṃ; bāhvor bale cāyuta nāgavīryam

15

suśikṣitaḥ kṛtavairas tarasvī; dahet kruddhas tarasā dhārtarāṣṭrān

sadātyamarṣī balavān na śakyo; yuddhe jetuṃ vāsavenāpi sākṣāt

16

sucetasau balinau śīghrahastau; suśikṣitau bhrātarau phalgunena

śyenau yathā pakṣipūgān rujantau; mādrīputrau neha kurūn viśetām

17

teṣāṃ madhye vartamānas tarasvī; dhṛṣṭadyumnaḥ pāṇḍavānām ihaikaḥ

sahāmātyaḥ somakānāṃ prabarhaḥ; saṃtyaktātmā pāṇḍavānāṃ jayāya

18

sahoṣitaś caritārtho vayaḥ sthaḥ; śālveyānām adhipo vai virāṭaḥ

saha putraiḥ pāṇḍavārthe ca śaśvad; yudhiṣṭhiraṃ bhakta iti śrutaṃ me

19

avaruddhā balinaḥ kekayebhyo; maheṣvāsā bhrātaraḥ pañca santi

kekayebhyo rājyam ākāṅkṣamāṇā; yuddhārthinaś cānuvasanti pārthān

20

sarve ca vīrāḥ pṛthivīpatīnāṃ; samānītāḥ pāṇḍavārthe niviṣṭāḥ

ś
rān ahaṃ bhaktimataḥ śṛomi; prītyā yuktān saṃśritān dharmarājam

21

giryāśrayā durga nivāsinaś ca; yodhāḥ pṛthivyāṃ kulajā viśuddhāḥ

mlecchāś ca nānāyudha vīryavantaḥ; samāgatāḥ pāṇḍavārthe niviṣṭāḥ

22

pāṇḍyaś ca rājāmita indrakalpo; yudhi pravīrair bahubhiḥ sametaḥ

samāgataḥ pāṇḍavārthe mahātmā; lokapravīro 'prativīrya tejāḥ

23

astraṃ droṇād arjunād vāsudevāt; kṛpād bhīṣmād yena kṛtaṃ śṛomi

yaṃ taṃ kārṣṇi pratimaṃ prāhur ekaṃ; sa sātyakiḥ pāṇḍavārthe niviṣṭa

24

apāśritāś cedikarūṣakāś ca; sarvotsāhair bhūmipālaiḥ sametāḥ

teṣāṃ madhye sūryam ivātapantaṃ; śriyā vṛtaṃ cedipatiṃ jvalantam

25

astambhanīyaṃ yudhi manyamānaṃ; jyā karṣatāṃ śreṣṭhatamaṃ pṛthivyām

sarvotsāhaṃ kṣatriyāṇāṃ nihatya; prasahya kṛṣṇas tarasā mamarda

26

yaśo mānau vardhayan yādavānāṃ; purābhinac chiśupālaṃ samīke

yasya sarve vardhayanti sma mānaṃ; karūṣa rājapramukhā narendrāḥ

27

tam asahyaṃ keśavaṃ tatra matvā; sugrīva yuktena rathena kṛṣṇam

saṃprādravaṃś cedipatiṃ vihāya; siṃhaṃ dṛṣṭvā kṣudramṛgā ivānye

28

yas taṃ pratīpas tarasā pratyudīyād; āśaṃsamāno dvairathe vāsudevam

so 'śeta kṛṣṇena hataḥ parāsur; vātenevonmathitaḥ karṇikāra

29

parākramaṃ me yad avedayanta; teṣām arthe saṃjaya keśavasya

anusmaraṃs tasya karmāṇi viṣṇor; gāvalgaṇe nādhigacchāmi śāntim

30

na jātu tāñ śatrur anyaḥ saheta; yeṣāṃ sa syād agraṇīr vṛṣṇisiṃhaḥ

pravepate me hṛdayaṃ bhayena; śrutvā kṛṣṇv ekarathe sametau

31

no ced gacchet saṃgaraṃ mandabuddhis; tābhyāṃ suto me viparītacetāḥ

no cet kurūn saṃjaya nirdahetām; indrā viṣṇū daitya senāṃ yathaiva

mato hi me śakrasamo dhanaṃjayaḥ; sanātano vṛṣṇivīraś ca viṣṇu

32

dharmārāmo hrīniṣedhas tarasvī; kuntīputraḥ pāṇḍavo 'jātaśatruḥ

duryodhanena nikṛto manasvī; no cet kruddha pradahed dhārtarāṣṭrān

33

nāhaṃ tathā hy arjunād vāsudevād; bhīmād vāpi pradahed dhārtarāṣṭrān

yathā rājñaḥ krodhadīptasya sūta; manyor ahaṃ bhītataraḥ sadaiva

34

alaṃ tapo brahmacaryeṇa yuktaḥ; saṃkalpo 'yaṃ mānasas tasya sidhyet

tasya krodhaṃ saṃjayāhaṃ simīke; sthāne jānabhṛśam asmy adya bhīta

35

sa gaccha śīghraṃ prahito rathena; pāñcālarājasya camūṃ paretya

ajātaśatruṃ kuśalaṃ sma pṛccheḥ; punaḥ punaḥ prītiyuktaṃ vades tvam

36

janārdanaṃ cāpi sametya tāta; mahāmātraṃ vīryavatām udāram

anāmayaṃ madvacanena pṛccher; dhṛtarāṣṭraḥ pāṇḍavaiḥ śāntim īpsu

37

na tasya kiṃ cid vacanaṃ na kuryāt; kuntīputro vāsudevasya sūta

priyaś caiṣām ātmasamaś ca kṛṣṇo; vidvāṃś caiṣāṃ karmaṇi nityayukta

38

samānīya pāṇavān sṛñjayāṃś ca; janārdanaṃ yuyudhānaṃ virāṭam

anāmayaṃ madvacanena pṛccheḥ; sarvāṃs tathā draupadeyāṃś ca pañca

39

yad yat tatra prāptakālaṃ parebhyas; tvaṃ manyethā bhāratānāṃ hitaṃ ca

tat tad bhāṣethāḥ saṃjaya rājamadhye; na mūrchayed yan na bhavec ca yuddham
bible polyglot| bible polyglot
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 22