Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 23

Book 5. Chapter 23

The Mahabharata In Sanskrit


Book 5

Chapter 23

1

[व]

राज्ञस तु वचनं शरुत्वा धृतराष्ट्रस्य संजयः

उपप्लव्यं ययौ दरष्टुं पाण्डवान अमितौजसः

2

स तु राजानम आसाद्य धर्मात्मानं युधिष्ठिरम

परणिपत्य ततः पूर्वं सूतपुत्रॊ ऽभयभाषत

3

गावल्गणिः संजय सूत सूनुर; अजातशत्रुम अवदत परतीतः

दिष्ट्या राजंस तवाम अरॊगं परपश्ये; सहायवन्तं च महेन्द्रकल्पम

4

अनामयं पृच्छति तवाम्बिकेयॊ; वृद्धॊ राजा धृतराष्ट्रॊ मनीषी

कच चिद भीमः कुशली पाण्डवाग्र्यॊ; धनंजयस तौ च माद्री तनूजौ

5

कच चित कृष्णा दरौपदी राजपुत्री; सत्यव्रता वीर पत्नी सपुत्रा

मनस्विनी यत्र च वाञ्छसि तवम; इष्टान कामान भारत सवस्ति कामः

6

गावल्गणे संजय सवागतं ते; परीतात्माहं तवाभिवदामि सूत

अनामयं परतिजाने तवाहं; सहानुजैः कुशली चास्मि विद्वन

7

चिराद इदं कुशलं भरतस्य; शरुत्वा राज्ञः कुरुवृद्धस्य सूत

मन्ये साक्षाद दृष्टम अहं नरेन्द्रं; दृष्ट्वैव तवां संजय परीतियॊगात

8

पितामहॊ नः सथविरॊ मनस्वी; महाप्रज्ञः सर्वधर्मॊपपन्नः

स कौरव्यः कुशली तात भीष्मॊ; यथापूर्वं वृत्तिर अप्य अस्य कच चित

9

कच चिद राजा धृतराष्ट्रः सपुत्रॊ; वैचित्र वीर्यः कुशली महात्मा

महाराजॊ बाह्लिकः परातिपेयः; कच चिद विद्वान कुशली सूतपुत्र

10

स सॊमदत्तः कुशली तात कच चिद; भूरिश्रवाः सत्यसंधः शलश च

दरॊणः सपुत्रश च कृपश च विप्रॊ; महेष्वासाः कच चिद एते ऽपय अरॊगाः

11

महाप्राज्ञाः सर्वशास्त्रावदाता; धनुर भृतां मुख्यतमाः पृथिव्याम

कच चिन मानं तात लभन्त एते; धनुर भृतः कच चिद एते ऽपय अरॊगाः

12

सर्वे कुरुभ्यः सपृहयन्ति संजय; धनुर्धरा ये पृथिव्यां युवानः

येषां राष्ट्रे निवसति दर्शनीयॊ; महेष्वासः शीलवान दरॊणपुत्रः

13

वैश्यापुत्रः कुशली तात कच चिन; महाप्राज्ञॊ राजपुत्रॊ युयुत्सुः

कर्णॊ ऽमात्यः कुशली तात कच चित; सुयॊधनॊ यस्य मन्दॊ विधेयः

14

सत्रियॊ वृद्धा भारतानां जनन्यॊ; महानस्यॊ दासभार्याश च सूत

वध्वः पुत्रा भागिनेया भगिन्यॊ; दौहित्रा वा कच चिद अप्य अव्यलीकाः

15

कच चिद राजा बाह्मणानां यथावत; परवर्तते पूर्ववत तात वृत्तिम

कच चिद दायान मामकान धार्तराष्ट्रॊ; दविजातीनां संजय नॊपहन्ति

16

कच चिद राजा धृतराष्ट्रः सपुत्र; उपेक्षते बराह्मणातिक्रमान वै

कच चिन न हेतॊर इव वर्त्म भूत; उपेक्षते तेषु स नयून वृत्तिम

17

एतज जयॊतिर उत्तमं जीवलॊके; शुक्लं परजानां विहितं विधात्रा

ते चेल लॊभं न नियच्छन्ति मन्दाः; कृत्स्नॊ नाशॊ भविता कौरवाणाम

18

कच चिद राजा धृतराष्ट्रः सपुत्रॊ; बुभूषते वृत्तिम अमात्यवर्गे

कच चिन न भेदेन जिजीविषन्ति; सुहृद रूपा दुर्हृदश चैकमित्राः

19

कच चिन न पापं कथयन्ति तात; ते पाण्डवानां कुरवः सर्व एव

कच चिद दृष्ट्वा दस्यु संघान समेतान; समरन्ति पार्थस्य युधां परणेतुः

20

मौर्वी भुजाग्र परहितान सम तात; दॊधूयमानेन धनुर्धरेण

गाण्डीवमुक्तान सतनयित्नुघॊषान; अजिह्मगान कच चिद अनुस्मरन्ति

21

न हय अपश्यं कं चिद अहं पृथिव्यां; शरुतं समं वाधिकम अर्जुनेन

यस्यैक षष्टिर निशितास तीक्ष्णधाराः; सुवाससः संमतॊ हस्तवापः

22

गदापाणिर भीमसेनस तरस्वी; परवेपयञ शत्रुसंघान अनीके

नागः परभिन्न इव नड्वलासु; चङ्क्रम्यते कच चिद एनं समरन्ति

23

माद्रीपुत्रः सहदेवः कलिङ्गान; समागतान अजयद दन्तकूरे

वामेनास्यन दक्षिणेनैव यॊ वै; महाबलं कच चिद एनं समरन्ति

24

उद्यन्न अयं नकुलः परेषितॊ वै; गावल्गणे संजय पश्यतस ते

दिशं परतीचीं वशम आनयन मे; माद्री सुतं कच चिद एनं समरन्ति

25

अभ्याभवॊ दवैतवने य आसीद; दुर्मन्त्रिते घॊषयात्रा गतानाम

यत्र मन्दाञ शत्रुवशं परयातान; अमॊचयद भीमसेनॊ जयश च

26

अहं पश्चाद अर्जुनम अभ्यरक्षं; माद्रीपुत्रौ भीमसेनश च चक्रे

गाण्डीवभृच छत्रुसंघान उदस्य; सवस्त्य आगमत कच चिद एनं समरन्ति

27

न कर्मणा साधुनैकेन नूनं; कर्तुं शक्यं भवतीह संजय

सर्वात्मना परिजेतुं वयं चेन; न शक्नुमॊ धृतराष्ट्रस्य पुत्रम

1

[v]

rājñas tu vacanaṃ śrutvā dhṛtarāṣṭrasya saṃjayaḥ

upaplavyaṃ yayau draṣṭuṃ pāṇḍavān amitaujasa

2

sa tu rājānam āsādya dharmātmānaṃ yudhiṣṭhiram

praṇipatya tataḥ pūrvaṃ sūtaputro 'bhyabhāṣata

3

gāvalgaṇiḥ saṃjaya sūta sūnur; ajātaśatrum avadat pratītaḥ

diṣṭyā rājaṃs tvām arogaṃ prapaśye; sahāyavantaṃ ca mahendrakalpam

4

anāmayaṃ pṛcchati tvāmbikeyo; vṛddho rājā dhṛtarāṣṭro manīṣī

kac cid bhīmaḥ kuśalī pāṇḍavāgryo; dhanaṃjayas tau ca mādrī tanūjau

5

kac cit kṛṣṇā draupadī rājaputrī; satyavratā vīra patnī saputrā

manasvinī yatra ca vāñchasi tvam; iṣṭān kāmān bhārata svasti kāma

6

gāvalgaṇe saṃjaya svāgataṃ te; prītātmāhaṃ tvābhivadāmi sūta

anāmayaṃ pratijāne tavāhaṃ; sahānujaiḥ kuśalī cāsmi vidvan

7

cirād idaṃ kuśalaṃ bharatasya; śrutvā rājñaḥ kuruvṛddhasya sūta

manye sākṣād dṛṣṭam ahaṃ narendraṃ; dṛṣṭvaiva tvāṃ saṃjaya prītiyogāt

8

pitāmaho naḥ sthaviro manasvī; mahāprajñaḥ sarvadharmopapannaḥ

sa kauravyaḥ kuśalī tāta bhīṣmo; yathāpūrvaṃ vṛttir apy asya kac cit

9

kac cid rājā dhṛtarāṣṭraḥ saputro; vaicitra vīryaḥ kuśalī mahātmā

mahārājo bāhlikaḥ prātipeyaḥ; kac cid vidvān kuśalī sūtaputra

10

sa somadattaḥ kuśalī tāta kac cid; bhūriśravāḥ satyasaṃdhaḥ śalaś ca

droṇaḥ saputraś ca kṛpaś ca vipro; maheṣvāsāḥ kac cid ete 'py arogāḥ

11

mahāprājñāḥ sarvaśāstrāvadātā; dhanur bhṛtāṃ mukhyatamāḥ pṛthivyām

kac cin mānaṃ tāta labhanta ete; dhanur bhṛtaḥ kac cid ete 'py arogāḥ

12

sarve kurubhyaḥ spṛhayanti saṃjaya; dhanurdharā ye pṛthivyāṃ yuvānaḥ

yeṣāṃ rāṣṭre nivasati darśanīyo; maheṣvāsaḥ śīlavān droṇaputra

13

vaiśyāputraḥ kuśalī tāta kac cin; mahāprājño rājaputro yuyutsuḥ

karṇo 'mātyaḥ kuśalī tāta kac cit; suyodhano yasya mando vidheya

14

striyo vṛddhā bhāratānāṃ jananyo; mahānasyo dāsabhāryāś ca sūta

vadhvaḥ putrā bhāgineyā bhaginyo; dauhitrā vā kac cid apy avyalīkāḥ

15

kac cid rājā bāhmaṇānāṃ yathāvat; pravartate pūrvavat tāta vṛttim

kac cid dāyān māmakān dhārtarāṣṭro; dvijātīnāṃ saṃjaya nopahanti

16

kac cid rājā dhṛtarāṣṭraḥ saputra; upekṣate brāhmaṇātikramān vai

kac cin na hetor iva vartma bhūta; upekṣate teṣu sa nyūna vṛttim

17

etaj jyotir uttamaṃ jīvaloke; śuklaṃ prajānāṃ vihitaṃ vidhātrā

te cel lobhaṃ na niyacchanti mandāḥ; kṛtsno nāśo bhavitā kauravāṇām

18

kac cid rājā dhṛtarāṣṭraḥ saputro; bubhūṣate vṛttim amātyavarge

kac cin na bhedena jijīviṣanti; suhṛd rūpā durhṛdaś caikamitrāḥ

19

kac cin na pāpaṃ kathayanti tāta; te pāṇḍavānāṃ kuravaḥ sarva eva

kac cid dṛṣṭvā dasyu saṃghān sametān; smaranti pārthasya yudhāṃ praṇetu

20

maurvī bhujāgra prahitān sma tāta; dodhūyamānena dhanurdhareṇa

gāṇḍīvamuktān stanayitnughoṣān; ajihmagān kac cid anusmaranti

21

na hy apaśyaṃ kaṃ cid ahaṃ pṛthivyāṃ; śrutaṃ samaṃ vādhikam arjunena

yasyaika ṣaṣṭir niśitās tīkṣṇadhārāḥ; suvāsasaḥ saṃmato hastavāpa

22

gadāpāṇir bhīmasenas tarasvī; pravepayañ śatrusaṃghān anīke

nāgaḥ prabhinna iva naḍvalāsu; caṅkramyate kac cid enaṃ smaranti

23

mādrīputraḥ sahadevaḥ kaliṅgān; samāgatān ajayad dantakūre

vāmenāsyan dakṣiṇenaiva yo vai; mahābalaṃ kac cid enaṃ smaranti

24

udyann ayaṃ nakulaḥ preṣito vai; gāvalgaṇe saṃjaya paśyatas te

diśaṃ pratīcīṃ vaśam ānayan me; mādrī sutaṃ kac cid enaṃ smaranti

25

abhyābhavo dvaitavane ya āsīd; durmantrite ghoṣayātrā gatānām

yatra mandāñ śatruvaśaṃ prayātān; amocayad bhīmaseno jayaś ca

26

ahaṃ paścād arjunam abhyarakṣaṃ; mādrīputrau bhīmasenaś ca cakre

gāṇḍīvabhṛc chatrusaṃghān udasya; svasty āgamat kac cid enaṃ smaranti

27

na karmaṇā sādhunaikena nūnaṃ; kartuṃ śakyaṃ bhavatīha saṃjaya

sarvātmanā parijetuṃ vayaṃ cen; na śaknumo dhṛtarāṣṭrasya putram
passover talmud| passover talmud
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 23