Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 24

Book 5. Chapter 24

The Mahabharata In Sanskrit


Book 5

Chapter 24

1

[सम्जय]

यथार्हसे पाण्डव तत तथैव; कुरून कुरुश्रेष्ठ जनं च पृच्छसि

अनामयास तात मनस्विनस ते; कुरुश्रेष्ठान पृच्छसि पार्थ यांस तवम

2

सन्त्य एव वृद्धाः साधवॊ धार्तराष्ट्रे; सन्त्य एव पापाः पाण्डव तस्य विद्धि

दद्याद रिपॊश चापि हि धार्तराष्ट्रः; कुतॊ दायाँल लॊपयेद बराह्मणानाम

3

यद युष्माकं वर्तते ऽसौ न धर्म्यम; अद्रुग्धेषु दरुग्धवत तन न साधु

मित्र धरुक सयाद धृतराष्ट्रः सपुत्रॊ; युष्मान दविषन साधु वृतान असाधुः

4

न चानुजानाति भृशं च तप्यते; शॊचत्य अन्तः सथविरॊ ऽजातशत्रॊ

शृणॊति हि बराह्मणानां समेत्य; मित्रद्रॊहः पातकेभ्यॊ गरीयान

5

समरन्ति तुभ्यं नरदेवं संगमे; युद्धे च जिष्णॊश च युधां परणेतुः

समुत्कृष्टे दुन्दुभिशङ्खशब्दे; गदापाणिं भीमसेनं समरन्ति

6

माद्री सुतौ चापि रणाजिमध्ये; सर्वा दिशः संपतन्तौ समरन्ति

सेनां वर्षन्तौ शरवर्षैर अजस्रं; महारथौ समरे दुष्प्रकम्प्यौ

7

न तव एव मन्ये पुरुषस्य राजन्न; अनागतं जञायते यद भविष्यम

तवं चेद इमं सर्वधर्मॊपपन्नः; पराप्तः कलेशं पाण्डव कृच्छ्ररूपम

8

तवम एवैतत सर्वम अतश च भूयः; समीकुर्याः परज्ञयाजात शत्रॊ

न कामार्थं संत्यजेयुर हि धर्मं; पाण्डॊः सुताः सर्व एवेन्द्र कल्पाः

9

तवम एवैतत परज्ञयाजात शत्रॊ; शमं कुर्या येन शर्माप्नुयुस ते

धार्तराष्ट्राः पाण्डवाः सृञ्जयाश च; ये चाप्य अन्ये पार्थिवाः संनिविष्टाः

10

यन माब्रवीद धृतराष्ट्रॊ निशायाम; अजातशत्रॊ वचनं पिता ते

सहामात्यः सह पुत्रश च राजन; समेत्य तां वाचम इमां निबॊध

1

[samjaya]

yathārhase pāṇḍava tat tathaiva; kurūn kuruśreṣṭha janaṃ ca pṛcchasi

anāmayās tāta manasvinas te; kuruśreṣṭhān pṛcchasi pārtha yāṃs tvam

2

santy eva vṛddhāḥ sādhavo dhārtarāṣṭre; santy eva pāpāḥ pāṇḍava tasya viddhi

dadyād ripoś cāpi hi dhārtarāṣṭraḥ; kuto dāyāṁl lopayed brāhmaṇānām

3

yad yuṣmākaṃ vartate 'sau na dharmyam; adrugdheṣu drugdhavat tan na sādhu

mitra dhruk syād dhṛtarāṣṭraḥ saputro; yuṣmān dviṣan sādhu vṛtān asādhu

4

na cānujānāti bhṛśaṃ ca tapyate; śocaty antaḥ sthaviro 'jātaśatro

śṛ
oti hi brāhmaṇānāṃ sametya; mitradrohaḥ pātakebhyo garīyān

5

smaranti tubhyaṃ naradevaṃ saṃgame; yuddhe ca jiṣṇoś ca yudhāṃ praṇetuḥ

samutkṛṣṭe dundubhiśaṅkhaśabde; gadāpāṇiṃ bhīmasenaṃ smaranti

6

mādrī sutau cāpi raṇājimadhye; sarvā diśaḥ saṃpatantau smaranti

senāṃ varṣantau śaravarṣair ajasraṃ; mahārathau samare duṣprakampyau

7

na tv eva manye puruṣasya rājann; anāgataṃ jñāyate yad bhaviṣyam

tvaṃ ced imaṃ sarvadharmopapannaḥ; prāptaḥ kleśaṃ pāṇḍava kṛcchrarūpam

8

tvam evaitat sarvam ataś ca bhūyaḥ; samīkuryāḥ prajñayājāta śatro

na kāmārthaṃ saṃtyajeyur hi dharmaṃ; pāṇḍoḥ sutāḥ sarva evendra kalpāḥ

9

tvam evaitat prajñayājāta śatro; śamaṃ kuryā yena śarmāpnuyus te

dhārtarāṣṭrāḥ pāṇḍavāḥ sṛñjayāś ca; ye cāpy anye pārthivāḥ saṃniviṣṭāḥ

10

yan mābravīd dhṛtarāṣṭro niśāyām; ajātaśatro vacanaṃ pitā te

sahāmātyaḥ saha putraś ca rājan; sametya tāṃ vācam imāṃ nibodha
vedanta sutra| vedanta sutra
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 24