Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 26

Book 5. Chapter 26

The Mahabharata In Sanskrit


Book 5

Chapter 26

1

[य]

कां नु वाचं संजय मे शृणॊषि; युद्धैषिणीं येन युद्धाद बिभेषि

अयुद्धं वै तात युद्धाद गरीयः; कस तल लब्ध्वा जातु युध्येत सूत

2

अकुर्वतश चेत पुरुषस्य संजय; सिध्येत संकल्पॊ मनसा यं यम इच्छेत

न कर्म कुर्याद विदितं ममैतद; अन्यत्र युद्धाद बहु यल लघीयः

3

कुतॊ युद्धं जातु नरः परजानन; कॊ दैवशप्तॊ ऽभिवृणीत युद्धम

सुखैषिणः कर्म कुर्वन्ति पार्था; धर्माद अहीनं यच च लॊकस्य पथ्यम

4

कर्मॊदयं सुखम आशंसमानः; कृच्छ्रॊपायं तत्त्वतः कर्म दुःखम

सुखप्रेप्सुर विजिघांसुश च दुःखं; येन्द्रियाणां परीतिवशानुगामी

कामाभिध्या सवशरीरं दुनॊति; यया परयुक्तॊ ऽनुकरॊति दुःखम

5

यथेध्यमानस्य समिद्ध तेजसॊ; भूयॊ बलं वर्धते पावकस्य

कामार्थलाभेन तथैव भूयॊ; न तृप्यते सर्विषेवाग्निर इद्धः

संपश्येमं भॊगचयं महान्तं; सहास्माभिर धृतराष्ट्रस्य राज्ञः

6

नाश्रेयसाम ईश्वरॊ विग्रहाणां; नाश्रेयसां गीतशब्दं शृणॊति

नाश्रेयसः सेवते माल्यगन्धान; न चाप्य अश्रेयांस्य अनुलेपनानि

7

नाश्रेयसः परावरान अध्यवस्ते; कथं तव अस्मान संप्रणुदेत कुरुभ्यः

अत्रैव च सयाद अवधूय एष; कामः शरीरे हृदयं दुनॊति

8

सवयं राजा विषमस्थः परेषु; सामस्थ्यम अन्विच्छति तन न साधु

यथात्मनः पश्यति वृत्तम एव; तथा परेषाम अपि सॊ ऽभयुपैति

9

आसन्नम अग्निं तु निदाघकाले; गम्भीरकक्षे गहने विसृज्य

यथा वृद्धं वायुवशेन शॊचेत; कषेमं मुमुक्षुः शिशिर वयपाये

10

पराप्तैश्वर्यॊ धृतराष्ट्रॊ ऽदय राजा; लालप्यते संजय कस्य हेतॊः

परगृह्य दुर्बुद्धिम अनार्जवे रतं; पुत्रं मन्दं मूढम अमन्त्रिणं तु

11

अनाप्तः सन्न आप्ततमस्य वाचं; सुयॊधनॊ विदुरस्यावमन्य

सुतस्य राजा धृतराष्ट्रः परियैषी; संबुध्यमानॊ विशते ऽधर्मम एव

12

मेधाविनं हय अर्थकामं कुरूणां; बहुश्रुतं वाग्मिनं शीलवन्तम

सूत राजा धृतराष्ट्रः कुरुभ्यॊ; न सॊ ऽसमरद विदुरं पुत्रकाम्यात

13

मानघ्नस्य आत्मकामस्य चेर्ष्यॊः; संरम्भिणश चार्थधर्मातिगस्य

दुर्भाषिणॊ मन्युवशानुगस्य; कामात्मनॊ दुर्हृदॊ भावनस्य

14

अनेयस्याश्रेयसॊ दीर्घमन्यॊर; मित्र दरुहः संजय पापबुद्धेः

सुतस्य राजा धृतराष्ट्रः परियैषी; परपश्यमानः परजहाद धर्मकामौ

15

तदैव मे संजय दीव्यतॊ ऽभून; नॊ चेत कुरून आगतः सयाद अभावः

काव्यां वाचं विरुदॊ भाषमाणॊ; न विन्दते धृतराष्ट्रात परशंसाम

16

कषत्तुर यदा अन्ववर्तन्त बुद्धिं; कृच्छ्रं कुरून न तदाभ्याजगाम

यावत परज्ञाम अन्ववर्तन्त तस्य; तावत तेषां राष्ट्रवृद्धिर बभूव

17

तदर्थलुब्धस्य निबॊध मे ऽदय; ये मन्त्रिणॊ धार्तराष्ट्रस्य सूत

दुःशासनः शकुनिः सूतपुत्रॊ; गावल्गणे पश्य संमॊहम अस्य

18

सॊ ऽहं न पश्यामि परीक्षमाणः; कथं सवस्ति सयात कुरुसृञ्जयानाम

आत्तैश्वर्यॊ धृतराष्ट्रः परेभ्यः; परव्राजिते विदुरे दीर्घदृष्टौ

19

आशंसते वै धृतराष्ट्रः सपुत्रॊ; महाराज्यम असपत्नं पृथिव्याम

तस्मिञ शमः केवलं नॊपलभ्यॊ; अत्यासन्नं मद्गतं मन्यते ऽरथम

20

यत तत कर्णॊ मन्यते पारणीयं; युद्धे गृहीतायुधम अर्जुनेन

आसंश च युद्धानि पुरा महान्ति; कथं कर्णॊ नाभवद दवीप एषाम

21

कर्णश च जानाति सुयॊधनश च; दरॊणश च जानाति पितामहश च

अन्ये च ये कुरवस तत्र सन्ति; यथार्जुनान नास्त्य अपरॊ धनुर्धरः

22

जानन्त्य एते कुरवः सर्व एव; ये चाप्य अन्ये भूमिपालाः समेताः

दुर्यॊधनं चापराधे चरन्तम; अरिंदमे फल्गुने ऽविद्यमाने

23

तेनार्थ बद्धं मन्यते धार्तराष्ट्रः; शक्यं हर्तुं पाण्डवानां ममत्वम

किरीटिना तालमात्रायुधेन; तद वेदिना संयुगं तत्र गत्वा

24

गाण्डीवविस्फारित शब्दम आजाव; अशृण्वाना घार्तराष्ट्रा धरियन्ते

करुद्धस्य चेद भीमसेनस्य वेगात; सुयॊधनॊ मन्यते सिद्धम अर्थम

25

इन्द्रॊ ऽपय एतन नॊत्सहेत तात हर्तुम; ऐश्वर्यं नॊ जीवति भीमसेने

धनंजये नकुले चैव सूत; तथा वीरे सहदेवे मदीये

26

स चेद एतां परतिपद्येत बुद्धिं; वृद्धॊ राजा सह पुत्रेण सूत

एवं रणे पाण्डव कॊपदग्धा; न नश्येयुः संजय धार्तराष्ट्राः

27

जानासि तवं कलेशम अस्मासु वृत्तं; तवां पूजयन संजयाहं कषमेयम

यच चास्माकं कौरवैर भूतपूर्वं; या नॊ वृत्तिर धार्तराष्ट्रे तदासीत

28

अद्यापि तत तत्र तथैव वर्ततां; शान्तिं गमिष्यामि यथा तवम आत्थ

इन्द्रप्रस्थे भवतु ममैव राज्यं; सुयॊधनॊ यच्छतु भारताग्र्यः

1

[y]

kāṃ nu vācaṃ saṃjaya me śṛṇoṣi; yuddhaiṣiṇīṃ yena yuddhād bibheṣi

ayuddhaṃ vai tāta yuddhād garīyaḥ; kas tal labdhvā jātu yudhyeta sūta

2

akurvataś cet puruṣasya saṃjaya; sidhyet saṃkalpo manasā yaṃ yam icchet

na karma kuryād viditaṃ mamaitad; anyatra yuddhād bahu yal laghīya

3

kuto yuddhaṃ jātu naraḥ prajānan; ko daivaśapto 'bhivṛṇīta yuddham

sukhaiṣiṇaḥ karma kurvanti pārthā; dharmād ahīnaṃ yac ca lokasya pathyam

4

karmodayaṃ sukham āśaṃsamānaḥ; kṛcchropāyaṃ tattvataḥ karma duḥkham

sukhaprepsur vijighāṃsuś ca duḥkhaṃ; yendriyāṇāṃ prītivaśānugāmī

kāmābhidhyā svaśarīraṃ dunoti; yayā prayukto 'nukaroti duḥkham

5

yathedhyamānasya samiddha tejaso; bhūyo balaṃ vardhate pāvakasya

kāmārthalābhena tathaiva bhūyo; na tṛpyate sarviṣevāgnir iddhaḥ

saṃpaśyemaṃ bhogacayaṃ mahāntaṃ; sahāsmābhir dhṛtarāṣṭrasya rājña

6

nāśreyasām īśvaro vigrahāṇāṃ; nāśreyasāṃ gītaśabdaṃ śṛoti

nāśreyasaḥ sevate mālyagandhān; na cāpy aśreyāṃsy anulepanāni

7

nāśreyasaḥ prāvarān adhyavaste; kathaṃ tv asmān saṃpraṇudet kurubhyaḥ

atraiva ca syād avadhūya eṣa; kāmaḥ śarīre hṛdayaṃ dunoti

8

svayaṃ rājā viṣamasthaḥ pareṣu; sāmasthyam anvicchati tan na sādhu

yathātmanaḥ paśyati vṛttam eva; tathā pareṣām api so 'bhyupaiti

9

sannam agniṃ tu nidāghakāle; gambhīrakakṣe gahane visṛjya

yathā vṛddhaṃ vāyuvaśena śocet; kṣemaṃ mumukṣuḥ śiśira vyapāye

10

prāptaiśvaryo dhṛtarāṣṭro 'dya rājā; lālapyate saṃjaya kasya hetoḥ

pragṛhya durbuddhim anārjave rataṃ; putraṃ mandaṃ mūḍham amantriṇaṃ tu

11

anāptaḥ sann āptatamasya vācaṃ; suyodhano vidurasyāvamanya

sutasya rājā dhṛtarāṣṭraḥ priyaiṣī; saṃbudhyamāno viśate 'dharmam eva

12

medhāvinaṃ hy arthakāmaṃ kurūṇāṃ; bahuśrutaṃ vāgminaṃ śīlavantam

sūta rājā dhṛtarāṣṭraḥ kurubhyo; na so 'smarad viduraṃ putrakāmyāt

13

mānaghnasya ātmakāmasya cerṣyoḥ; saṃrambhiṇaś cārthadharmātigasya

durbhāṣiṇo manyuvaśānugasya; kāmātmano durhṛdo bhāvanasya

14

aneyasyāśreyaso dīrghamanyor; mitra druhaḥ saṃjaya pāpabuddheḥ

sutasya rājā dhṛtarāṣṭraḥ priyaiṣī; prapaśyamānaḥ prajahād dharmakāmau

15

tadaiva me saṃjaya dīvyato 'bhūn; no cet kurūn āgataḥ syād abhāvaḥ

kāvyāṃ vācaṃ virudo bhāṣamāṇo; na vindate dhṛtarāṣṭrāt praśaṃsām

16

kṣattur yadā anvavartanta buddhiṃ; kṛcchraṃ kurūn na tadābhyājagāma

yāvat prajñām anvavartanta tasya; tāvat teṣāṃ rāṣṭravṛddhir babhūva

17

tadarthalubdhasya nibodha me 'dya; ye mantriṇo dhārtarāṣṭrasya sūta

duḥśāsanaḥ śakuniḥ sūtaputro; gāvalgaṇe paśya saṃmoham asya

18

so 'haṃ na paśyāmi parīkṣamāṇaḥ; kathaṃ svasti syāt kurusṛñjayānām

āttaiśvaryo dhṛtarāṣṭraḥ parebhyaḥ; pravrājite vidure dīrghadṛṣṭau

19

ā
aṃsate vai dhṛtarāṣṭraḥ saputro; mahārājyam asapatnaṃ pṛthivyām

tasmiñ śamaḥ kevalaṃ nopalabhyo; atyāsannaṃ madgataṃ manyate 'rtham

20

yat tat karṇo manyate pāraṇīyaṃ; yuddhe gṛhītāyudham arjunena

āsaṃś ca yuddhāni purā mahānti; kathaṃ karṇo nābhavad dvīpa eṣām

21

karṇaś ca jānāti suyodhanaś ca; droṇaś ca jānāti pitāmahaś ca

anye ca ye kuravas tatra santi; yathārjunān nāsty aparo dhanurdhara

22

jānanty ete kuravaḥ sarva eva; ye cāpy anye bhūmipālāḥ sametāḥ

duryodhanaṃ cāparādhe carantam; ariṃdame phalgune 'vidyamāne

23

tenārtha baddhaṃ manyate dhārtarāṣṭraḥ; śakyaṃ hartuṃ pāṇḍavānāṃ mamatvam

kirīṭinā tālamātrāyudhena; tad vedinā saṃyugaṃ tatra gatvā

24

gāṇḍīvavisphārita śabdam ājāv; aśṛṇvānā ghārtarāṣṭrā dhriyante

kruddhasya ced bhīmasenasya vegāt; suyodhano manyate siddham artham

25

indro 'py etan notsahet tāta hartum; aiśvaryaṃ no jīvati bhīmasene

dhanaṃjaye nakule caiva sūta; tathā vīre sahadeve madīye

26

sa ced etāṃ pratipadyeta buddhiṃ; vṛddho rājā saha putreṇa sūta

evaṃ raṇe pāṇḍava kopadagdhā; na naśyeyuḥ saṃjaya dhārtarāṣṭrāḥ

27

jānāsi tvaṃ kleśam asmāsu vṛttaṃ; tvāṃ pūjayan saṃjayāhaṃ kṣameyam

yac cāsmākaṃ kauravair bhūtapūrvaṃ; yā no vṛttir dhārtarāṣṭre tadāsīt

28

adyāpi tat tatra tathaiva vartatāṃ; śntiṃ gamiṣyāmi yathā tvam āttha

indraprasthe bhavatu mamaiva rājyaṃ; suyodhano yacchatu bhāratāgryaḥ
babylonian talmud| talmud babylonian
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 26