Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 27

Book 5. Chapter 27

The Mahabharata In Sanskrit


Book 5

Chapter 27

1

[स]

धर्मे नित्या पाण्डव ते विचेष्टा; लॊके शरुता दृश्यते चापि पार्थ

महास्रावं जीवितं चाप्य अनित्यं; संपश्य तवं पाण्डव मा विनीनशः

2

न चेद भागं कुरवॊ ऽनयत्र युद्धात; परयच्छन्ते तुभ्यम अजातशत्रॊ

भैक्ष चर्याम अन्धकवृष्णिराज्ये; शरेयॊ मन्ये न तु युद्धेन राज्यम

3

अल्पकालं जीवितं यन मनुष्ये; महास्रावं नित्यदुःखं चलं च

भूयश च तद वयसॊ नानुरूपं; तस्मात पापं पाण्डव मा परसार्षीः

4

कामा मनुष्यं परसजन्त एव; धर्मस्य ये विध्न मूलं नरेन्द्र

पूर्वं नरस तान धृतिमान विनिघ्नँल; लॊके परशंसां लभते ऽनवद्याम

5

निबन्धनी हय अर्थतृष्णेह पार्थ; ताम एषतॊ बाध्यते धर्म एव

धर्मं तु यः परवृणीते स बुद्धः; कामे गृद्धॊ हीयते ऽरथानुरॊधात

6

धर्मं कृत्वा कर्मणां तात मुख्यं; महाप्रतापः सवितेव भाति

हानेन धर्मस्य महीम अपीमां; लब्ध्वा नरः सीदति पापबुद्धिः

7

वेदॊ ऽधीतश चरितं बरह्मचर्यं; यज्ञैर इष्टं बराह्मणेभ्यश च दत्तम

परं सथानं मन्यमानेन भूय; आत्मा दत्तॊ वर्षपूगं सुखेभ्यः

8

सुखप्रिये सेवमानॊ ऽतिवेलं; यॊगाभ्यासे यॊ न करॊति कर्म

वित्तक्षये हीनसुखॊ ऽतिवेलं; दुःखं शेते कामवेगप्रणुन्नः

9

एवं पुनर अर्थचर्या परसक्तॊ; हित्वा धर्मं यः परकरॊत्य अधर्मम

अश्रद्दधत परलॊकाय मूढॊ; हित्वा देहं तप्यते परेत्य मन्दः

10

न कर्मणां विप्रणाशॊ ऽसय अमुत्र; पुण्यानां वाप्य अथ वा पापकानाम

पूर्वं कर्तुर गच्छति पुण्यपापं; पश्चात तव एतद अनुयात्य एव कर्ता

11

नयायॊपेतं बराह्मणेभ्यॊ यदन्नं; शरद्धा पूतं गन्धरसॊपपन्नम

अन्वाहार्येषूत्तम दक्षिणेषु; तथारूपं कर्म विख्यायते ते

12

इह कषेत्रे करियते पार्थ कार्यं; न वै किं चिद विद्यते परेत्य कार्यम

कृतं तवया पारलॊक्यं च कार्यं; पुण्यं महत सद्भिर अनुप्रशस्तम

13

जहाति मृत्युं च जरां भयं च; न कषुत्पिपासे मनसश चाप्रियाणि

न कर्तव्यं विद्यते तत्र किं चिद; अन्यत्र वा इन्द्रियप्रीणनार्थात

14

एवंरूपं कर्मफलं नरेन्द्र; मात्रावता हृदयस्य परियेण

सक्रॊधजं पाण्डव हर्षजं च; लॊकाव उभौ मा परहासीश चिराय

15

अन्तं गत्वा कर्मणां या परशंसा; सत्यं दमश चार्जवम आनृशंस्यम

अश्वमेधॊ राजसूयस तथेष्टः; पापस्यान्तं कर्मणॊ मा पुनर गाः

16

तच चेद एवं देशरूपेण पार्थाः; करिष्यध्वं कर्म पापं चिराय

निवसध्वं वर्षपूगान वनेषु; दुःखं वासं पाण्डवा धर्महेतॊः

17

अप्रव्रज्ये यॊजयित्वा पुरस्ताद; आत्माधीनं यद बलं ते तदासीत

नित्यं पाञ्चालाः सचिवास तवेमे; जनार्दनॊ युयुधानश च वीरः

18

मत्स्यॊ राजा रुक्मरथः सपुत्रः; परहारिभिः सह पुत्रैर विराटः

राजानश च ये विजिताः पुरस्तात; तवाम एव ते संश्रयेयुः समस्ताः

19

महासहायः परतपन बलस्थः; पुरस्कृतॊ वासुदेवार्जुनाभ्याम

वरान हनिष्यन दविषतॊ रङ्गमध्ये; वयनेष्यथा धार्तराष्ट्रस्य दर्पम

20

बलं कस्माद वर्हयित्वा परस्य; निजान कस्मात कर्शयित्वा सहायान

निरुष्य कस्माद वर्षपूगान वनेषु; युयुत्ससे पाण्डव हीनकालम

21

अप्रज्ञॊ वा पाण्डव युध्यमानॊ; अधर्मज्ञॊ वा भूतिपथाद वयपैति

परज्ञावान वा बुध्यमानॊ ऽपि धर्मं; संरम्भाद वा सॊ ऽपि भूतेर अपैति

22

नाधर्मे ते धीयते पार्थ बुद्धिर; न संरम्भात कर्म चकर्थ पापम

अद्धा किं तत कारणं यस्य हेतॊः; परज्ञा विरुद्धं कर्म चिकीर्षसीदम

23

अव्याधिजं कटुकं शीर्ष रॊगं; यशॊ मुषं पापफलॊदयं च

सतां पेयं यन न पिबन्त्य असन्तॊ; मन्युं महाराज पिब परशाम्य

24

पापानुबन्धं कॊ नु तं कामयेत; कषमैव ते जयायसी नॊत भॊगाः

यत्र भीष्मः शांतनवॊ हतः सयाद; यत्र दरॊणः सह पुत्रॊ हतः सयात

25

कृपः शल्यः सौमदत्तिर विकर्णॊ; विविंशतिः कर्णदुर्यॊधनौ च

एतान हत्वा कीदेशं तत सुखं सयाद; यद विन्देथास तद अनुब्रूहि पार्थ

26

लब्ध्वापीमां पृथिवीं सागरान्तां; जरामृत्यू नैव हि तवं परजह्याः

परियाप्रिये सुखदुःखे च राजन्न; एवं विद्वान नैव युद्धं कुरुष्व

27

अमात्यानां यदि कामस्य हेतॊर; एवं युक्तं कर्म चिकीर्षसि तवम

अपाक्रमेः संप्रदाय सवम एभ्यॊ; मा गास तवं वा देव यानात पथॊ ऽदय

1

[s]

dharme nityā pāṇḍava te viceṣṭā; loke śrutā dṛśyate cāpi pārtha

mahāsrāvaṃ jīvitaṃ cāpy anityaṃ; saṃpaśya tvaṃ pāṇḍava mā vinīnaśa

2

na ced bhāgaṃ kuravo 'nyatra yuddhāt; prayacchante tubhyam ajātaśatro

bhaikṣa caryām andhakavṛṣṇirājye; śreyo manye na tu yuddhena rājyam

3

alpakālaṃ jīvitaṃ yan manuṣye; mahāsrāvaṃ nityaduḥkhaṃ calaṃ ca

bhūyaś ca tad vayaso nānurūpaṃ; tasmāt pāpaṃ pāṇḍava mā prasārṣīḥ

4

kāmā manuṣyaṃ prasajanta eva; dharmasya ye vidhna mūlaṃ narendra

pūrvaṃ naras tān dhṛtimān vinighnaṁl; loke praśaṃsāṃ labhate 'navadyām

5

nibandhanī hy arthatṛṣṇeha pārtha; tām eṣato bādhyate dharma eva

dharmaṃ tu yaḥ pravṛṇīte sa buddhaḥ; kāme gṛddho hīyate 'rthānurodhāt

6

dharmaṃ kṛtvā karmaṇāṃ tāta mukhyaṃ; mahāpratāpaḥ saviteva bhāti

hānena dharmasya mahīm apīmāṃ; labdhvā naraḥ sīdati pāpabuddhi

7

vedo 'dhītaś caritaṃ brahmacaryaṃ; yajñair iṣṭaṃ brāhmaṇebhyaś ca dattam

paraṃ sthānaṃ manyamānena bhūya; ātmā datto varṣapūgaṃ sukhebhya

8

sukhapriye sevamāno 'tivelaṃ; yogābhyāse yo na karoti karma

vittakṣaye hīnasukho 'tivelaṃ; duḥkhaṃ śete kāmavegapraṇunna

9

evaṃ punar arthacaryā prasakto; hitvā dharmaṃ yaḥ prakaroty adharmam

aśraddadhat paralokāya mūḍho; hitvā dehaṃ tapyate pretya manda

10

na karmaṇāṃ vipraṇāśo 'sy amutra; puṇyānāṃ vāpy atha vā pāpakānām

pūrvaṃ kartur gacchati puṇyapāpaṃ; paścāt tv etad anuyāty eva kartā

11

nyāyopetaṃ brāhmaṇebhyo yadannaṃ; śraddhā pūtaṃ gandharasopapannam

anvāhāryeṣūttama dakṣiṇeṣu; tathārūpaṃ karma vikhyāyate te

12

iha kṣetre kriyate pārtha kāryaṃ; na vai kiṃ cid vidyate pretya kāryam

kṛtaṃ tvayā pāralokyaṃ ca kāryaṃ; puṇyaṃ mahat sadbhir anupraśastam

13

jahāti mṛtyuṃ ca jarāṃ bhayaṃ ca; na kṣutpipāse manasaś cāpriyāṇi

na kartavyaṃ vidyate tatra kiṃ cid; anyatra vā indriyaprīṇanārthāt

14

evaṃrūpaṃ karmaphalaṃ narendra; mātrāvatā hṛdayasya priyeṇa

sakrodhajaṃ pāṇḍava harṣajaṃ ca; lokāv ubhau mā prahāsīś cirāya

15

antaṃ gatvā karmaṇāṃ yā praśaṃsā; satyaṃ damaś cārjavam ānṛśaṃsyam

aśvamedho rājasūyas tatheṣṭaḥ; pāpasyāntaṃ karmaṇo mā punar gāḥ

16

tac ced evaṃ deśarūpeṇa pārthāḥ; kariṣyadhvaṃ karma pāpaṃ cirāya

nivasadhvaṃ varṣapūgān vaneṣu; duḥkhaṃ vāsaṃ pāṇḍavā dharmaheto

17

apravrajye yojayitvā purastād; ātmādhīnaṃ yad balaṃ te tadāsīt

nityaṃ pāñcālāḥ sacivās taveme; janārdano yuyudhānaś ca vīra

18

matsyo rājā rukmarathaḥ saputraḥ; prahāribhiḥ saha putrair virāṭaḥ

rājānaś ca ye vijitāḥ purastāt; tvām eva te saṃśrayeyuḥ samastāḥ

19

mahāsahāyaḥ pratapan balasthaḥ; puraskṛto vāsudevārjunābhyām

varān haniṣyan dviṣato raṅgamadhye; vyaneṣyathā dhārtarāṣṭrasya darpam

20

balaṃ kasmād varhayitvā parasya; nijān kasmāt karśayitvā sahāyān

niruṣya kasmād varṣapūgān vaneṣu; yuyutsase pāṇḍava hīnakālam

21

aprajño vā pāṇḍava yudhyamāno; adharmajño vā bhūtipathād vyapaiti

prajñāvān vā budhyamāno 'pi dharmaṃ; saṃrambhād vā so 'pi bhūter apaiti

22

nādharme te dhīyate pārtha buddhir; na saṃrambhāt karma cakartha pāpam

addhā kiṃ tat kāraṇaṃ yasya hetoḥ; prajñā viruddhaṃ karma cikīrṣasīdam

23

avyādhijaṃ kaṭukaṃ śīrṣa rogaṃ; yaśo muṣaṃ pāpaphalodayaṃ ca

satāṃ peyaṃ yan na pibanty asanto; manyuṃ mahārāja piba praśāmya

24

pāpānubandhaṃ ko nu taṃ kāmayeta; kṣamaiva te jyāyasī nota bhogāḥ

yatra bhīṣmaḥ śātanavo hataḥ syād; yatra droṇaḥ saha putro hataḥ syāt

25

kṛpaḥ śalyaḥ saumadattir vikarṇo; viviṃśatiḥ karṇaduryodhanau ca

etān hatvā kīdeśaṃ tat sukhaṃ syād; yad vindethās tad anubrūhi pārtha

26

labdhvāpīmāṃ pṛthivīṃ sāgarāntāṃ; jarāmṛtyū naiva hi tvaṃ prajahyāḥ

priyāpriye sukhaduḥkhe ca rājann; evaṃ vidvān naiva yuddhaṃ kuruṣva

27

amātyānāṃ yadi kāmasya hetor; evaṃ yuktaṃ karma cikīrṣasi tvam

apākrameḥ saṃpradāya svam ebhyo; mā gās tvaṃ vā deva yānāt patho 'dya
the apostolic bible polyglot| polyglot bible bagster
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 27