Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 28

Book 5. Chapter 28

The Mahabharata In Sanskrit


Book 5

Chapter 28

1

[य]

असंशयं संजय सत्यम एतद; धर्मॊ वरः कर्मणां यत तवम आत्थ

जञात्वा तु मां संजय गर्हयेस तवं; यदि धर्मं यद्य अधर्मं चरामि

2

यत्राधर्मॊ धर्मरूपाणि बिभ्रद; धर्मः कृत्स्नॊ दृश्यते ऽधर्मरूपः

तथा धर्मॊ धारयन धर्मरूपं; विद्वांसस तं संप्रपश्यन्ति बुद्ध्या

3

एवम एताव आपदि लिङ्गम एतद; धर्माधर्मौ वृत्ति नित्यौ भजेताम

आद्यं लिङ्गं यस्य तस्य परमाणम; आपद धर्मं संजय तं निबॊध

4

लुप्तायां तु परकृतौ येन कर्म; निष्पादयेत तत्परीप्सेद विहीनः

परकृतिस्थश चापदि वर्तमान; उभौ गर्ह्यौ भवतः संजयैतौ

5

अविलॊपम इच्छतां बराह्मणानां; परायश्चित्तं विहितं यद विधात्रा

आपद्य अथाकर्मसु वर्तमानान; विकर्मस्थान संजय गर्हयेत

6

मनीषिणां तत्त्वविच छेदनाय; विधीयते सत्सु वृत्तिः सदैव

अब्राह्मणाः सन्ति तु ये न वैद्याः; सर्वॊच्छेदं साधु मन्येत तेभ्यः

7

तदर्था नः पितरॊ ये च पूर्वे; पितामहा ये च तेभ्यः परे ऽनये

परज्ञैषिणॊ य च हि कर्म चक्रुर; नास्त्य अन्ततॊ नास्ति नास्तीति मन्ये

8

यत किं चिद एतद वित्तम अस्यां पृथिव्यां; यद देवानां तरिदशानां परत्र

पराजापत्यं तरिदिवं बरह्मलॊकं; नाधर्मतः संजय कामये तत

9

धर्मेश्वरः कुशलॊ नीतिमांश चाप्य; उपासिता बराह्मणानां मनीषी

नानाविधांश चैव महाबलांश च; राजन्य भॊजनान अनुशास्ति कृष्णः

10

यदि हय अहं विसृजन सयाम अगर्ह्यॊ; युध्यमानॊ यदि जह्यां सवधर्मम

महायशाः केशवस तद बरवीतु; वासुदेवस तूभयॊर अर्थकामः

11

शैनेया हि चैत्रकाश चान्धकाश च; वार्ष्णेय भॊजाः कौकुराः सृञ्जयाश च

उपासीना वासुदेवस्य बुद्धिं; निगृह्य शत्रून सुहृदॊ नन्दयन्ति

12

वृष्ण्यन्धका हय उग्रसेनादयॊ वै; कृष्ण परणीताः सर्वैवेन्द्र कल्पाः

मनस्विनः सत्यपराक्रमाश च; महाबला यादवा भॊगवन्तः

13

काश्यॊ बभ्रुः शरियम उत्तमां गतॊ; लब्ध्वा कृत्णं भरातरम ईशितारम

यस्मै कामान वर्षति वासुदेवॊ; गरीष्मात्यये मेघ इव परजाभ्यः

14

ईदृशॊ ऽयं केशवस तात भूयॊ; विद्मॊ हय एनं कर्मणां निश्चयज्ञम

परियश च नः साधुतमश च कृष्णॊ; नातिक्रमे वचनं केशवस्य

1

[y]

asaṃśayaṃ saṃjaya satyam etad; dharmo varaḥ karmaṇāṃ yat tvam āttha

jñātvā tu māṃ saṃjaya garhayes tvaṃ; yadi dharmaṃ yady adharmaṃ carāmi

2

yatrādharmo dharmarūpāṇi bibhrad; dharmaḥ kṛtsno dṛśyate 'dharmarūpaḥ

tathā dharmo dhārayan dharmarūpaṃ; vidvāṃsas taṃ saṃprapaśyanti buddhyā

3

evam etāv āpadi liṅgam etad; dharmādharmau vṛtti nityau bhajetām

ādyaṃ liṅgaṃ yasya tasya pramāṇam; āpad dharmaṃ saṃjaya taṃ nibodha

4

luptāyāṃ tu prakṛtau yena karma; niṣpādayet tatparīpsed vihīnaḥ

prakṛtisthaś cāpadi vartamāna; ubhau garhyau bhavataḥ saṃjayaitau

5

avilopam icchatāṃ brāhmaṇānāṃ; prāyaścittaṃ vihitaṃ yad vidhātrā

āpady athākarmasu vartamānān; vikarmasthān saṃjaya garhayeta

6

manīṣiṇāṃ tattvavic chedanāya; vidhīyate satsu vṛttiḥ sadaiva

abrāhmaṇāḥ santi tu ye na vaidyāḥ; sarvocchedaṃ sādhu manyeta tebhya

7

tadarthā naḥ pitaro ye ca pūrve; pitāmahā ye ca tebhyaḥ pare 'nye

prajñaiṣiṇo ya ca hi karma cakrur; nāsty antato nāsti nāstīti manye

8

yat kiṃ cid etad vittam asyāṃ pṛthivyāṃ; yad devānāṃ tridaśānāṃ paratra

prājāpatyaṃ tridivaṃ brahmalokaṃ; nādharmataḥ saṃjaya kāmaye tat

9

dharmeśvaraḥ kuśalo nītimāṃś cāpy; upāsitā brāhmaṇānāṃ manīṣī

nānāvidhāṃś caiva mahābalāṃś ca; rājanya bhojanān anuśāsti kṛṣṇa

10

yadi hy ahaṃ visṛjan syām agarhyo; yudhyamāno yadi jahyāṃ svadharmam

mahāyaśāḥ keśavas tad bravītu; vāsudevas tūbhayor arthakāma

11

aineyā hi caitrakāś cāndhakāś ca; vārṣṇeya bhojāḥ kaukurāḥ sṛñjayāś ca

upāsīnā vāsudevasya buddhiṃ; nigṛhya śatrūn suhṛdo nandayanti

12

vṛṣṇyandhakā hy ugrasenādayo vai; kṛṣṇa praṇītāḥ sarvaivendra kalpāḥ

manasvinaḥ satyaparākramāś ca; mahābalā yādavā bhogavanta

13

kāśyo babhruḥ śriyam uttamāṃ gato; labdhvā kṛtṇaṃ bhrātaram īśitāram

yasmai kāmān varṣati vāsudevo; grīṣmātyaye megha iva prajābhya

14

dṛśo 'yaṃ keśavas tāta bhūyo; vidmo hy enaṃ karmaṇāṃ niścayajñam

priyaś ca naḥ sādhutamaś ca kṛṣṇo; nātikrame vacanaṃ keśavasya
veda sama veda atharva veda| veda sama veda atharva veda
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 28