Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 42

Book 5. Chapter 42

The Mahabharata In Sanskrit


Book 5

Chapter 42

1

[व]

ततॊ राजा धृतराष्ट्रॊ मनीषी; संपूज्य वाक्यं विदुरेरितं तत

सनत्सुजातं रहिते महात्मा; पप्रच्छ बुद्धिं परमां बुभूषन

2

सनत्सुजात यदीदं शृणॊमि; मृत्युर हि नासीह तवॊपदेशम

देवासुरा हय आचरन बरह्मचर्यम; अमृत्यवे तत कतरन न सत्यम

3

[सन]

अमृत्युः कर्मणा के चिन मृत्युर नास्तीति चापरे

शृणु मे बरुवतॊ राजन यथैतन मा विशङ्किथाः

4

उभे सत्ये कषत्रियाद्य परवृत्ते; मॊहॊ मृत्युः संमतॊ यः कवीनाम

परमादं वै मृत्युम अहं बरवीमि; सदाप्रमादम अमृतत्वं बरवीमि

5

परमादाद वै असुराः पराभवन्न; अप्रमादाद बरह्मभूता भवन्ति

न वै मृत्युर वयाघ्र इवात्ति जन्तून; न हय अस्य रूपम उपलभ्यते ह

6

यमं तव एके मृत्युम अतॊ ऽनयम आहुर; आत्मावसन्नम अमृतं बरह्मचर्यम

पितृलॊके राज्यम अनुशास्ति देवः; शिवः शिवानाम अशिवॊ ऽशिवानाम

7

आस्याद एष निःसरते नराणां; करॊधः परमादॊ मॊहरूपश च मृत्युः

ते मॊहितास तद्वशे वर्तमाना; इतः परेतास तत्र पुनः पतन्ति

8

ततस तं देवा अनु विप्लवन्ते; अतॊ मृत्युर मरणाख्याम उपैति

कर्मॊदये कर्मफलानुरागास; तत्रानु यान्ति न तरन्ति मृत्युम

9

यॊ ऽभिध्यायन्न उत्पतिष्णून निहन्याद; अनादरेणाप्रतिबुध्यमानः

स वै मृत्युर मृत्युर इवात्ति भूत्वा; एवं विद्वान यॊ विनिहन्ति कामान

10

कामानुसारी पुरुषः कामान अनु विनश्यति

कामान वयुदस्य धुनुते यत किं चित पुरुषॊ रजः

11

तमॊ ऽपरकाशॊ भूतानां नरकॊ ऽयं परदृश्यते

गृह्यन्त इव धावन्ति गच्छन्तः शवभ्रम उन्मुखाः

12

अभिध्या वै परथमं हन्ति चैनं; कामक्रॊधौ गृह्य चैनं तु पश्चात

एते बालान मृत्यवे परापयन्ति; धीरास तु धैर्येण तरन्ति मृत्युम

13

अमन्यमानः कषत्रिय किं चिद अन्यन; नाधीयते तार्ण इवास्य वयाघ्रः

करॊधाल लॊभान मॊहमयान्तर आत्मा; स वै मृत्युस तवच छरीरे य एषः

14

एवं मृत्युं जायमानं विदित्वा; जञाने तिष्ठन न बिभेतीह मृत्यॊः

विनश्यते विषये तस्य मृत्युर; मृत्यॊर यथा विषयं पराप्य मर्त्यः

15

ये ऽसमिन धर्मान नाचरन्तीह के चित; तथा धर्मान के चिद इहाचरन्ति

धर्मः पापेन परतिहन्यते सम; उताहॊ धर्मः परतिहन्ति पापम

16

[सन]

उभयम एव तत्रॊपभुज्यते फलं; धर्मस्यैवेतरस्य च

धर्मेणाधर्मं परणुदतीह विद्वान; धर्मॊ बलीयान इति तस्य विद्धि

17

यान इमान आहुः सवस्य धर्मस्य लॊकान; दविजातीनां पुण्यकृतां सनातनान

तेषां परिक्रमान कथयन्तस ततॊ ऽनयान; नैतद विद्वन नैव कृतं च कर्म

18

[सन]

येषां बले न विस्पर्धा बले बलवताम इव

ते बराह्मणा इतः परेत्य सवर्गलॊके परकाशते

19

यत्र मन्येत भूयिष्ठं परावृषीव तृणॊलपम

अन्नं पानं च बराह्मणस तज जीवन नानुसंज्वरेत

20

यत्राकथयमानस्य परयच्छत्य अशिवं भयम

अतिरिक्तम इवाकुर्वन स शरेयान नेतरॊ जनः

21

यॊ वाकथयमानस्य आत्मानं नानुसंज्वरेत

बरह्म सवं नॊपभुञ्जेद वा तदन्नं संमतं सताम

22

यथा सवं वान्तम अश्नाति शवा वै नित्यम अभूतये

एवं ते वान्तम अश्नन्ति सववीर्यस्यॊपजीवनात

23

नित्यम अज्ञातचर्या मे इति मन्येत बराह्मणः

जञातीनां तु वसन मध्ये नैव विद्येत किं चन

24

कॊ हय एवम अन्तरात्मानं बराह्मणॊ हन्तुम अर्हति

तस्माद धि किं चित कषत्रिय बरह्मावसति पश्यति

25

अश्रान्तः सयाद अनादानात संमतॊ निरुपद्रवः

शिष्टॊ न शिष्टवत स सयाद बराह्मणॊ बरह्मवित कविः

26

अनाढ्या मानुषे वित्ते आढ्या वेदेषु ये दविजाः

ते दुर्धर्षा दुष्प्रकम्प्या विद्यात तान बरह्मणस तनुम

27

सर्वान सविष्टकृतॊ देवान विद्याद य इह कश चन

न समानॊ बराह्मणस्य यस्मिन परयतते सवयम

28

यम परयतमानं तु मानयन्ति स मानितः

न मान्यमानॊ मन्येत नामानाद अभिसंज्वरेत

29

विद्वांसॊ मानयन्तीह इति मन्येत मानितः

अधर्मविदुषॊ मूढा लॊकशास्त्रविशारदाः

न मान्यं मानयिष्यन्ति इति मन्येद अमानितः

30

न वै मानं च मौनं च सहितौ चरतः सदा

अयं हि लॊकॊ मानस्य असौ मानस्य तद विदुः

31

शरीः सुखस्येह संवासः सा चापि परिपन्थिनी

बरह्मी सुदुर्लभा शरीर हि परज्ञा हीनेन कषत्रिय

32

दवाराणि तस्या हिवदन्ति सन्तॊ; बहुप्रकाराणि दुरावराणि

सत्यार्जवे हरीर दमशौचविद्याः; षण मानमॊहप्रतिबाधनानि

1

[v]

tato rājā dhṛtarāṣṭro manīṣī; saṃpūjya vākyaṃ vidureritaṃ tat

sanatsujātaṃ rahite mahātmā; papraccha buddhiṃ paramāṃ bubhūṣan

2

sanatsujāta yadīdaṃ śṛomi; mṛtyur hi nāsīha tavopadeśam

devāsurā hy ācaran brahmacaryam; amṛtyave tat kataran na satyam

3

[san]

amṛtyuḥ karmaṇā ke cin mṛtyur nāstīti cāpare

śṛ
u me bruvato rājan yathaitan mā viśaṅkithāḥ

4

ubhe satye kṣatriyādya pravṛtte; moho mṛtyuḥ saṃmato yaḥ kavīnām

pramādaṃ vai mṛtyum ahaṃ bravīmi; sadāpramādam amṛtatvaṃ bravīmi

5

pramādād vai asurāḥ parābhavann; apramādād brahmabhūtā bhavanti

na vai mṛtyur vyāghra ivātti jantūn; na hy asya rūpam upalabhyate ha

6

yamaṃ tv eke mṛtyum ato 'nyam āhur; ātmāvasannam amṛtaṃ brahmacaryam

pitṛloke rājyam anuśāsti devaḥ; śivaḥ śivānām aśivo 'śivānām

7

syād eṣa niḥsarate narāṇāṃ; krodhaḥ pramādo moharūpaś ca mṛtyuḥ

te mohitās tadvaśe vartamānā; itaḥ pretās tatra punaḥ patanti

8

tatas taṃ devā anu viplavante; ato mṛtyur maraṇākhyām upaiti

karmodaye karmaphalānurāgās; tatrānu yānti na taranti mṛtyum

9

yo 'bhidhyāyann utpatiṣṇūn nihanyād; anādareṇāpratibudhyamānaḥ

sa vai mṛtyur mṛtyur ivātti bhūtvā; evaṃ vidvān yo vinihanti kāmān

10

kāmānusārī puruṣaḥ kāmān anu vinaśyati

kāmān vyudasya dhunute yat kiṃ cit puruṣo raja

11

tamo 'prakāśo bhūtānāṃ narako 'yaṃ pradṛśyate

gṛhyanta iva dhāvanti gacchantaḥ śvabhram unmukhāḥ

12

abhidhyā vai prathamaṃ hanti cainaṃ; kāmakrodhau gṛhya cainaṃ tu paścāt

ete bālān mṛtyave prāpayanti; dhīrās tu dhairyeṇa taranti mṛtyum

13

amanyamānaḥ kṣatriya kiṃ cid anyan; nādhīyate tārṇa ivāsya vyāghraḥ

krodhāl lobhān mohamayāntar ātmā; sa vai mṛtyus tvac charīre ya eṣa

14

evaṃ mṛtyuṃ jāyamānaṃ viditvā; jñāne tiṣṭhan na bibhetīha mṛtyoḥ

vinaśyate viṣaye tasya mṛtyur; mṛtyor yathā viṣayaṃ prāpya martya

15

ye 'smin dharmān nācarantīha ke cit; tathā dharmān ke cid ihācaranti

dharmaḥ pāpena pratihanyate sma; utāho dharmaḥ pratihanti pāpam

16

[san]

ubhayam eva tatropabhujyate phalaṃ; dharmasyaivetarasya ca

dharmeṇādharmaṃ praṇudatīha vidvān; dharmo balīyān iti tasya viddhi

17

yān imān āhuḥ svasya dharmasya lokān; dvijātīnāṃ puṇyakṛtāṃ sanātanān

teṣāṃ parikramān kathayantas tato 'nyān; naitad vidvan naiva kṛtaṃ ca karma

18

[san]

yeṣāṃ bale na vispardhā bale balavatām iva

te brāhmaṇā itaḥ pretya svargaloke prakāśate

19

yatra manyeta bhūyiṣṭhaṃ prāvṛṣīva tṛṇolapam

annaṃ pānaṃ ca brāhmaṇas taj jīvan nānusaṃjvaret

20

yatrākathayamānasya prayacchaty aśivaṃ bhayam

atiriktam ivākurvan sa śreyān netaro jana

21

yo vākathayamānasya ātmānaṃ nānusaṃjvaret

brahma svaṃ nopabhuñjed vā tadannaṃ saṃmataṃ satām

22

yathā svaṃ vāntam aśnāti śvā vai nityam abhūtaye

evaṃ te vāntam aśnanti svavīryasyopajīvanāt

23

nityam ajñātacaryā me iti manyeta brāhmaṇaḥ

jñātīnāṃ tu vasan madhye naiva vidyeta kiṃ cana

24

ko hy evam antarātmānaṃ brāhmaṇo hantum arhati

tasmād dhi kiṃ cit kṣatriya brahmāvasati paśyati

25

aśrāntaḥ syād anādānāt saṃmato nirupadravaḥ

śiṣṭo na śiṣṭavat sa syād brāhmaṇo brahmavit kavi

26

anāḍhyā mānuṣe vitte āḍhyā vedeṣu ye dvijāḥ

te durdharṣā duṣprakampyā vidyāt tān brahmaṇas tanum

27

sarvān sviṣṭakṛto devān vidyād ya iha kaś cana

na samāno brāhmaṇasya yasmin prayatate svayam

28

yama prayatamānaṃ tu mānayanti sa mānitaḥ

na mānyamāno manyeta nāmānād abhisaṃjvaret

29

vidvāṃso mānayantīha iti manyeta mānitaḥ

adharmaviduṣo mūḍhā lokaśāstraviśāradāḥ

na mānyaṃ mānayiṣyanti iti manyed amānita

30

na vai mānaṃ ca maunaṃ ca sahitau carataḥ sadā

ayaṃ hi loko mānasya asau mānasya tad vidu

31

rīḥ sukhasyeha saṃvāsaḥ sā cāpi paripanthinī

brahmī sudurlabhā śrīr hi prajñā hīnena kṣatriya

32

dvārāṇi tasyā hivadanti santo; bahuprakārāṇi durāvarāṇi

satyārjave hrīr damaśaucavidyāḥ; ṣaṇ mānamohapratibādhanāni
valmiki ramayana in sanskrit| valmiki ramayana in sanskrit
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 42