Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 46

Book 5. Chapter 46

The Mahabharata In Sanskrit


Book 5

Chapter 46

1

[व]

एवं सनत्सुजातेन विदुरेण च धीमता

सार्धं कथयतॊ राज्ञः सा वयतीयाय शर्वरी

2

तस्यां रजन्यां वयुष्टायां राजानः सर्व एव ते

सभाम आविविशुर हृष्टाः सूतस्यॊपदिदृक्षया

3

शुश्रूषमाणाः पार्थानां वचॊ धर्मार्थसंहितम

धृतराष्ट्र मुखाः सर्वे ययू राजसभां शुभाम

4

सुधावदातां विस्तीर्णां कनकाजिर भूषिताम

चन्द्रप्रभां सुरुचिरां सिक्तां परमवारिणा

5

रुचिरैर आसनैः सतीर्णां काञ्चनैर दारवैर अपि

अश्मसारमयैर दान्तैः सवास्तीर्णैः सॊत्तरच छदैः

6

भीष्मॊ दरॊणः कृपः शल्यः कृतवर्मा जयद्रथः

अश्वत्थामा विकर्णश च सॊमदत्तश च बाह्लिकः

7

विदुरश च महाप्राज्ञॊ युयुत्सुश च महारथः

सर्वे च सहिताः शूराः पार्थिवा भरतर्षभ

धृतराष्ट्रं पुरस्कृत्य विविशुस तां सभां शुभाम

8

दुःशासनश चित्रसेनः शकुनिश चापि सौबलः

दुर्मुखॊ दुःसहः कर्ण उलूकॊ ऽथ विविंशतिः

9

कुरुराजं पुरस्कृत्य दुर्यॊधनम अमर्षणम

विविशुस तां सभां राजन सुराः शक्र सदॊ यथा

10

आविशद्भिस तदा राजञ शूरैः परिघबाहुभिः

शुशुभे सा सभा राजन सिंहैर इव गिरेर गुहा

11

ते परविश्य महेष्वासाः सभां समितिशॊभनाः

आसनानि महार्हाणि भेजिरे सूर्यवर्चसः

12

आसनस्थेषु सर्वेषु तेषु राजसु भारत

दवाःस्थॊ निवेदयाम आस सूतपुत्रम उपस्थितम

13

अयं स रथ आयाति यॊ ऽयासीत पाण्डवान परति

दूतॊ नस तूर्णम आयातः सैन्धवैः साधु वाहिभिः

14

उपयाय तु स कषिप्रं रथात परस्कन्द्य कुण्डली

परविवेश सभां पूर्णां महीपालैर महात्मभिः

15

[सम्जय]

पराप्तॊ ऽसमि पाण्डवान गत्वा तद विजानीत कौरवाः

यथा वयः कुरून सर्वान परतिनन्दन्ति पाण्डवाः

16

अभिवादयन्ति वृद्धांश च वयस्यांश च वयस्यवत

यूनश चाभ्यवदन पार्थाः परतिपूज्य यथा वयः

17

यथाहं धृतराष्ट्रेण शिष्टः पूर्वम इतॊ गतः

अब्रुवं पाण्डवान गत्वा तन निबॊधत पार्थिवाः

1

[v]

evaṃ sanatsujātena vidureṇa ca dhīmatā

sārdhaṃ kathayato rājñaḥ sā vyatīyāya śarvarī

2

tasyāṃ rajanyāṃ vyuṣṭāyāṃ rājānaḥ sarva eva te

sabhām āviviśur hṛṣṭāḥ sūtasyopadidṛkṣayā

3

uśrūṣamāṇāḥ pārthānāṃ vaco dharmārthasaṃhitam

dhṛtarāṣṭra mukhāḥ sarve yayū rājasabhāṃ śubhām

4

sudhāvadātāṃ vistīrṇāṃ kanakājira bhūṣitām

candraprabhāṃ surucirāṃ siktāṃ paramavāriṇā

5

rucirair āsanaiḥ stīrṇāṃ kāñcanair dāravair api

aśmasāramayair dāntaiḥ svāstīrṇaiḥ sottarac chadai

6

bhīṣmo droṇaḥ kṛpaḥ śalyaḥ kṛtavarmā jayadrathaḥ

aśvatthāmā vikarṇaś ca somadattaś ca bāhlika

7

viduraś ca mahāprājño yuyutsuś ca mahārathaḥ

sarve ca sahitāḥ śūrāḥ pārthivā bharatarṣabha

dhṛtarāṣṭraṃ puraskṛtya viviśus tāṃ sabhāṃ śubhām

8

duḥśāsanaś citrasenaḥ śakuniś cāpi saubalaḥ

durmukho duḥsahaḥ karṇa ulūko 'tha viviṃśati

9

kururājaṃ puraskṛtya duryodhanam amarṣaṇam

viviśus tāṃ sabhāṃ rājan surāḥ śakra sado yathā

10

viśadbhis tadā rājañ śūraiḥ parighabāhubhiḥ

śuśubhe sā sabhā rājan siṃhair iva girer guhā

11

te praviśya maheṣvāsāḥ sabhāṃ samitiśobhanāḥ

sanāni mahārhāṇi bhejire sūryavarcasa

12

sanastheṣu sarveṣu teṣu rājasu bhārata

dvāḥstho nivedayām āsa sūtaputram upasthitam

13

ayaṃ sa ratha āyāti yo 'yāsīt pāṇḍavān prati

dūto nas tūrṇam āyātaḥ saindhavaiḥ sādhu vāhibhi

14

upayāya tu sa kṣipraṃ rathāt praskandya kuṇḍalī

praviveśa sabhāṃ pūrṇāṃ mahīpālair mahātmabhi

15

[samjaya]

prāpto 'smi pāṇḍavān gatvā tad vijānīta kauravāḥ

yathā vayaḥ kurūn sarvān pratinandanti pāṇḍavāḥ

16

abhivādayanti vṛddhāṃś ca vayasyāṃś ca vayasyavat

yūnaś cābhyavadan pārthāḥ pratipūjya yathā vaya

17

yathāhaṃ dhṛtarāṣṭreṇa śiṣṭaḥ pūrvam ito gataḥ

abruvaṃ pāṇḍavān gatvā tan nibodhata pārthivāḥ
voyage of the st brendan| aints and blessed quiz
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 46