Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 54

Book 5. Chapter 54

The Mahabharata In Sanskrit


Book 5

Chapter 54

1

[दुर]

न भेतव्यं महाराज न शॊच्या भवता वयम

समर्थाः सम परान राजन विजेतुं समरे विभॊ

2

वनं परव्राजितान पार्थान यद आयान मधुसूदनः

महता बलचक्रेण परराष्ट्रावमर्दिना

3

केकया धृष्टकेतुश च धृष्टद्युम्नश च पार्षतः

राजानश चान्वयुः पार्थान बहवॊ ऽनये ऽनुयायिनः

4

इन्द्रप्रस्थस्य चादूरात समाजग्मुर महारथाः

वयगर्हयंश च संगम्य भवन्तं कुरुभिः सह

5

ते युधिष्ठिरम आसीनम अजिनैः परतिवासितम

कृष्ण परधानाः संहत्य पर्युपासन्त भारत

6

परत्यादानं च राज्यस्य कार्यम ऊचुर नराधिपाः

भवतः सानुबन्धस्य समुच्छेदं चिकीर्षवः

7

शरुत्वा चैतन मयॊक्तास तु भीष्मद्रॊणकृपास तदा

जञातिक्षयभयाद राजन भीतेन भरतर्षभ

8

न ते सथास्यन्ति समये पाण्डवा इति मे मतिः

समुच्छेदं हि नः कृत्स्नं वासुदेवश चिकीर्षति

9

ऋते च विदुरं सर्वे यूयं वध्या महात्मनः

धृतराष्ट्रश च धर्मज्ञॊ न वध्यः कुरुसत्तमः

10

समुच्छेदं च कृत्स्नं नः कृत्वा तात जनार्दनः

एकराज्यं कुरूणां सम चिकीर्षति युधिष्ठिरे

11

तत्र किं पराप्तकालं नः परणिपातः पलायनम

पराणान वा संपरित्यज्य परतियुध्यामहे परान

12

परतियुद्धे तु नियतः सयाद अस्माकं पराजयः

युधिष्ठिरस्य सर्वे हि पार्थिवा वशवर्तिनः

13

विरक्त राष्ट्राश च वयं मित्राणि कुपितानि नः

धिक्कृताः पार्थिवैः सर्वैः सवजनेन च सर्वशः

14

परणिपाते तु दॊषॊ ऽसति बन्धूनां शाश्वतीः समाः

पितरं तव एव शॊचामि परज्ञा नेत्रं जनेश्वरम

मत्कृते दुःखम आपन्नं कलेशं पराप्तम अनन्तकम

15

कृतं हि तव पुत्रैश च परेषाम अवरॊधनम

मत्प्रियार्थं पुरैवैतद विदितं ते नरॊत्तम

16

ते राज्ञॊ धृतराष्ट्रस्य सामात्यस्य महारथाः

वैरं पतिकरिष्यन्ति कुलॊच्छेदेन पाण्डवाः

17

ततॊ दरॊणॊ ऽबरवीद भीष्मः कृपॊ दरौणिश च भारत

मत्वा मां महतीं चिन्ताम आस्थितं वयथितेन्द्रियम

18

अभिद्रुग्धाः परे चेन नॊ न भेतव्यं परंतप

असमर्थाः परे जेतुम अस्मान युधि जनेश्वर

19

एकैकशः समर्थाः समॊ विजेतुं सर्वपार्थिवान

आगच्छन्तु विनेष्यामॊ दर्पम एषां शितैः शरैः

20

पुरैकेन हि भीष्मेण विजिताः सर्वपार्थिवाः

मृते पितर्य अभिक्रुद्धॊ रथेनैकेन भारत

21

जघान सुबहूंस तेषां संरब्धः कुरुसत्तमः

ततस ते शरणं जग्मुर देवव्रतम इमं भयात

22

स भीष्मः सुसमर्थॊ ऽयम अस्माभिः सहितॊ रणे

परान विजेतुं तस्मात ते वयेतु भीर भरतर्षभ

इत्य एषां निश्चयॊ हय आसीत तत कालम अमितौजसाम

23

पुरा परेषां पृथिवी कृत्स्नासीद वशवर्तिनी

अस्मान पुनर अमी नाद्य समर्था जेतुम आहवे

छिन्नपक्षाः परे हय अद्य वीर्यहीनाश च पाण्डवाः

24

अस्मत संस्था च पृथिवी वर्तते भरतर्षभ

एकार्थाः सुखदुःखेषु मयानीताश च पार्थिवाः

25

अप्य अग्निं परविशेयुस ते समुद्रं वा परंतप

मदर्थे पार्थिवाः सर्वे तद विद्धि कुरुसत्तम

26

उन्मत्तम इव चापि तवां परहसन्तीह दुःखितम

विलपन्तं बहुविधं भीतं परविकत्थने

27

एषां हय एकैकशॊ राज्ञां समर्थः पाण्डवान परति

आत्मानं मन्यते सर्वॊ वयेतु ते भयम आगतम

28

सर्वां समग्रां सेनां मे वासवॊ ऽपि न शक्नुयात

हन्तुम अक्षय्य रूपेयं बरह्मणापि सवयम्भुवा

29

युधिष्ठिरः पुरं हित्वा पञ्च गरामान स याचति

भीतॊ हि मामकात सैन्यात परभावाच चैव मे परभॊ

30

समर्थं मन्यसे यच च कुन्तीपुत्रं वृकॊदरम

तन मिथ्या न हि मे कृत्स्नं परभावं वेत्थ भारत

31

मत्समॊ हि गदायुद्धे पृथिव्यां नास्ति कश चन

नासीत कश चिद अतिक्रान्तॊ भविता न च कश चन

32

युक्तॊ दुःखॊचितश चाहं विद्या पारगतस तथा

तस्मान न भीमान नान्येभ्यॊ भयं मे विद्यते कव चित

33

दुर्यॊधन समॊ नास्ति गदायाम इति निश्चयः

संकर्षणस्य भद्रं ते यत तदैनम उपावसम

34

युद्धे संकर्षण समॊ बलेनाभ्यधिकॊ भुवि

गदाप्रहारं भीमॊ मे न जातु विषहेद युधि

35

एकं परहारं यं दद्यां भीमाय रुषितॊ नृप

स एवैनं नयेद घॊरं कषिप्रं वैवस्वतक्षयम

36

इच्छेयं च गदाहस्तं राजन दरष्टुं वृकॊदरम

सुचिरं परार्थितॊ हय एष मम नित्यं मनॊरथः

37

गदया निहतॊ हय आजौ मम पार्थॊ वृकॊदरः

विशीर्णगात्रः पृथिवीं परासुः परपतिष्यति

38

गदाप्रहाराभिहतॊ हिमवान अपि पर्वतः

सकृन मया विशीर्येत गिरिः शतसहस्रधा

39

स चाप्य एतद विजानाति वासुदेवार्जुनौ तथा

दुर्यॊधन समॊ नास्ति गदायाम इति निश्चयः

40

तत ते वृकॊदरमयं भयं वयृतु महाहवे

वयपनेष्याम्य अहं हय एनं मा राजन विमना भव

41

तस्मिन मया हते कषिप्रम अर्जुनं बहवॊ रथाः

तुल्यरूपा विशिष्टाश च कषेप्स्यन्ति भरतर्षभ

42

भीष्मॊ दरॊणः कृपॊ दरौणिः कर्णॊ भूरिश्रवास तथा

पराग्ज्यॊतिषाधिपः शल्यः सिन्धुराजॊ जयद्रथः

43

एकैक एषां शक्तस तु हन्तुं भारत पाण्डवान

समस्तास तु कषणेनैतान नेष्यन्ति यमसादनम

44

समग्रा पार्थिवी सेना पार्थम एकं धनंजयम

कस्माद अशक्ता निर्जेतुम इति हेतुर न विद्यते

45

शरव्रातैस तु भीष्मेण शतशॊ ऽथ सहस्रशः

दरॊण दरौणिकृपैश चैव गन्ता पार्थॊ यमक्षयम

46

पितामहॊ हि गाङ्गेयः शंतनॊर अधि भारत

बरह्मर्षिसदृशॊ जज्ञे देवैर अपि दुरुत्सहः

पित्रा हय उक्तः परसन्नेन नाकामस तवं मरिष्यसि

47

बरह्मर्षेश च भरद्वाजाद दरॊण्यां दरॊणॊ वयजायत

दरॊणाज जज्ञे महाराज दरौणिश च परमास्त्रवित

48

कृपश चाचाय मुख्यॊ ऽयं महर्षेर गौतमाद अपि

शरस्तम्बॊद्भवः शरीमान अवध्य इति मे मतिः

49

अयॊनिजं तरयं हय एतत पिता माता च मातुलः

अश्वत्थाम्नॊ महाराज स च शूरः सथितॊ मम

50

सर्व एते महाराज देवकल्पा महारथाः

शक्रस्यापि वयथां कुर्युः संयुगे भरतर्षभ

51

भीष्मद्रॊणकृपाणां च तुल्यः कर्णॊ मतॊ मम

अनुज्ञातश च रामेण मत्समॊ ऽसीति भारत

52

कुण्डले रुचिरे चास्तां कर्णस्य सहजे शुभे

ते शच्य अर्थे महेन्द्रेण याचितः स परंतपः

अमॊघया महाराज शक्त्या परमभीमया

53

तस्य शक्त्यॊपगूढस्य कस्माज जीवेद धनंजयः

विजयॊ मे धरुवं राजन फलं पाणाव इवाहितम

अभिव्यक्तः परेषां च कृत्स्नॊ भुवि पराजयः

54

अह्ना हय एकेन भीष्मॊ ऽयम अयुतं हन्ति भारत

तत समाश च महेष्वासा दरॊण दरौणिकृपा अपि

55

संशप्तानि च वृन्दानि कषत्रियाणां परंतप

अर्जुनं वयम अस्मान वा धनंजय इति सम ह

56

तांश चालम इति मन्यन्ते सव्यसाचि वधे विभॊ

पार्थिवाः स भवान राजन्न अकस्माद वयथते कथम

57

भीमसेने च निहते कॊ ऽनयॊ युध्येत भारत

परेषां तन ममाचक्ष्व यदि वेत्थ परंतप

58

पञ्च ते भरातरः सर्वे धृष्टद्युम्नॊ ऽथ सात्यकिः

परेषां सप्त ये राजन यॊधाः परमकं बलम

59

अस्माकं तु विशिष्टा ये भीष्मद्रॊणकृपादयः

दरौणिर वैकर्तनः कर्णः सॊमदत्तॊ ऽथ बाह्लिकः

60

पराग्ज्यॊतिषाधिपः शल्य आवन्त्यॊ ऽथ जयद्रथः

दुःशासनॊ दुर्मुखश च दुःसहश च विशां पते

61

शरुतायुश चित्रसेनश च पुरुमित्रॊ विविंशतिः

शलॊ भूरिश्रवाश चॊभौ विकर्णश च तवात्मजः

62

अक्षौहिण्यॊ हि मे राजन दशैका च समाहृताः

नयूनाः परेषां सप्तैव कस्मान मे सयात पराजयः

63

बलं तरिगुणतॊ हीनं यॊध्यं पराह बृहस्पतिः

परेभ्यस तरिगुणा चेयं मम राजन्न अनीकिनी

64

गुणहीनं परेषां च बहु पश्यामि भारत

गुणॊदयं बहुगुणम आत्मनश च विशां पते

65

एतत सर्वं समाज्ञाय बलाग्र्यं मम भारत

नयूनतां पाण्डवानां च न मॊहं गन्तुम अर्हसि

66

इत्य उक्त्वा संजयं भूयः पर्यपृच्छत भारत

विधित्सुः पराप्तकालानि जञात्वा परपुरंजयः

1

[dur]

na bhetavyaṃ mahārāja na śocyā bhavatā vayam

samarthāḥ sma parān rājan vijetuṃ samare vibho

2

vanaṃ pravrājitān pārthān yad āyān madhusūdanaḥ

mahatā balacakreṇa pararāṣṭrāvamardinā

3

kekayā dhṛṣṭaketuś ca dhṛṣṭadyumnaś ca pārṣataḥ

rājānaś cānvayuḥ pārthān bahavo 'nye 'nuyāyina

4

indraprasthasya cādūrāt samājagmur mahārathāḥ

vyagarhayaṃś ca saṃgamya bhavantaṃ kurubhiḥ saha

5

te yudhiṣṭhiram āsīnam ajinaiḥ prativāsitam

kṛṣṇa pradhānāḥ saṃhatya paryupāsanta bhārata

6

pratyādānaṃ ca rājyasya kāryam ūcur narādhipāḥ

bhavataḥ sānubandhasya samucchedaṃ cikīrṣava

7

rutvā caitan mayoktās tu bhīṣmadroṇakṛpās tadā

jñātikṣayabhayād rājan bhītena bharatarṣabha

8

na te sthāsyanti samaye pāṇḍavā iti me matiḥ

samucchedaṃ hi naḥ kṛtsnaṃ vāsudevaś cikīrṣati

9

te ca viduraṃ sarve yūyaṃ vadhyā mahātmanaḥ

dhṛtarāṣṭraś ca dharmajño na vadhyaḥ kurusattama

10

samucchedaṃ ca kṛtsnaṃ naḥ kṛtvā tāta janārdanaḥ

ekarājyaṃ kurūṇāṃ sma cikīrṣati yudhiṣṭhire

11

tatra kiṃ prāptakālaṃ naḥ praṇipātaḥ palāyanam

prāṇān vā saṃparityajya pratiyudhyāmahe parān

12

pratiyuddhe tu niyataḥ syād asmākaṃ parājayaḥ

yudhiṣṭhirasya sarve hi pārthivā vaśavartina

13

virakta rāṣṭrāś ca vayaṃ mitrāṇi kupitāni naḥ

dhikkṛtāḥ pārthivaiḥ sarvaiḥ svajanena ca sarvaśa

14

praṇipāte tu doṣo 'sti bandhūnāṃ śāvatīḥ samāḥ

pitaraṃ tv eva śocāmi prajñā netraṃ janeśvaram

matkṛte duḥkham āpannaṃ kleśaṃ prāptam anantakam

15

kṛtaṃ hi tava putraiś ca pareṣām avarodhanam

matpriyārthaṃ puraivaitad viditaṃ te narottama

16

te rājño dhṛtarāṣṭrasya sāmātyasya mahārathāḥ

vairaṃ patikariṣyanti kulocchedena pāṇḍavāḥ

17

tato droṇo 'bravīd bhīṣmaḥ kṛpo drauṇiś ca bhārata

matvā māṃ mahatīṃ cintām āsthitaṃ vyathitendriyam

18

abhidrugdhāḥ pare cen no na bhetavyaṃ paraṃtapa

asamarthāḥ pare jetum asmān yudhi janeśvara

19

ekaikaśaḥ samarthāḥ smo vijetuṃ sarvapārthivān

āgacchantu vineṣyāmo darpam eṣāṃ itaiḥ śarai

20

puraikena hi bhīṣmeṇa vijitāḥ sarvapārthivāḥ

mṛte pitary abhikruddho rathenaikena bhārata

21

jaghāna subahūṃs teṣāṃ saṃrabdhaḥ kurusattamaḥ

tatas te śaraṇaṃ jagmur devavratam imaṃ bhayāt

22

sa bhīṣmaḥ susamartho 'yam asmābhiḥ sahito raṇe

parān vijetuṃ tasmāt te vyetu bhīr bharatarṣabha

ity eṣāṃ niścayo hy āsīt tat kālam amitaujasām

23

purā pareṣāṃ pṛthivī kṛtsnāsīd vaśavartinī

asmān punar amī nādya samarthā jetum āhave

chinnapakṣāḥ pare hy adya vīryahīnāś ca pāṇḍavāḥ

24

asmat saṃsthā ca pṛthivī vartate bharatarṣabha

ekārthāḥ sukhaduḥkheṣu mayānītāś ca pārthivāḥ

25

apy agniṃ praviśeyus te samudraṃ vā paraṃtapa

madarthe pārthivāḥ sarve tad viddhi kurusattama

26

unmattam iva cāpi tvāṃ prahasantīha duḥkhitam

vilapantaṃ bahuvidhaṃ bhītaṃ paravikatthane

27

eṣāṃ hy ekaikaśo rājñāṃ samarthaḥ pāṇḍavān prati

ātmānaṃ manyate sarvo vyetu te bhayam āgatam

28

sarvāṃ samagrāṃ senāṃ me vāsavo 'pi na śaknuyāt

hantum akṣayya rūpeyaṃ brahmaṇāpi svayambhuvā

29

yudhiṣṭhiraḥ puraṃ hitvā pañca grāmān sa yācati

bhīto hi māmakāt sainyāt prabhāvāc caiva me prabho

30

samarthaṃ manyase yac ca kuntīputraṃ vṛkodaram

tan mithyā na hi me kṛtsnaṃ prabhāvaṃ vettha bhārata

31

matsamo hi gadāyuddhe pṛthivyāṃ nāsti kaś cana

nāsīt kaś cid atikrānto bhavitā na ca kaś cana

32

yukto duḥkhocitaś cāhaṃ vidyā pāragatas tathā

tasmān na bhīmān nānyebhyo bhayaṃ me vidyate kva cit

33

duryodhana samo nāsti gadāyām iti niścayaḥ

saṃkarṣaṇasya bhadraṃ te yat tadainam upāvasam

34

yuddhe saṃkarṣaṇa samo balenābhyadhiko bhuvi

gadāprahāraṃ bhīmo me na jātu viṣahed yudhi

35

ekaṃ prahāraṃ yaṃ dadyāṃ bhīmāya ruṣito nṛpa

sa evainaṃ nayed ghoraṃ kṣipraṃ vaivasvatakṣayam

36

iccheyaṃ ca gadāhastaṃ rājan draṣṭuṃ vṛkodaram

suciraṃ prārthito hy eṣa mama nityaṃ manoratha

37

gadayā nihato hy ājau mama pārtho vṛkodaraḥ

viśīrṇagātraḥ pṛthivīṃ parāsuḥ prapatiṣyati

38

gadāprahārābhihato himavān api parvataḥ

sakṛn mayā viśīryeta giriḥ śatasahasradhā

39

sa cāpy etad vijānāti vāsudevārjunau tathā

duryodhana samo nāsti gadāyām iti niścaya

40

tat te vṛkodaramayaṃ bhayaṃ vyṛtu mahāhave

vyapaneṣyāmy ahaṃ hy enaṃ mā rājan vimanā bhava

41

tasmin mayā hate kṣipram arjunaṃ bahavo rathāḥ

tulyarūpā viśiṣṭāś ca kṣepsyanti bharatarṣabha

42

bhīṣmo droṇaḥ kṛpo drauṇiḥ karṇo bhūriśravās tathā

prāgjyotiṣādhipaḥ śalyaḥ sindhurājo jayadratha

43

ekaika eṣāṃ aktas tu hantuṃ bhārata pāṇḍavān

samastās tu kṣaṇenaitān neṣyanti yamasādanam

44

samagrā pārthivī senā pārtham ekaṃ dhanaṃjayam

kasmād aśaktā nirjetum iti hetur na vidyate

45

aravrātais tu bhīṣmeṇa śataśo 'tha sahasraśaḥ

droṇa drauṇikṛpaiś caiva gantā pārtho yamakṣayam

46

pitāmaho hi gāṅgeyaḥ śaṃtanor adhi bhārata

brahmarṣisadṛśo jajñe devair api durutsahaḥ

pitrā hy uktaḥ prasannena nākāmas tvaṃ mariṣyasi

47

brahmarṣeś ca bharadvājād droṇyāṃ droṇo vyajāyata

droṇāj jajñe mahārāja drauṇiś ca paramāstravit

48

kṛpaś cācāya mukhyo 'yaṃ maharṣer gautamād api

śarastambodbhavaḥ śrīmān avadhya iti me mati

49

ayonijaṃ trayaṃ hy etat pitā mātā ca mātulaḥ

aśvatthāmno mahārāja sa ca śūraḥ sthito mama

50

sarva ete mahārāja devakalpā mahārathāḥ

akrasyāpi vyathāṃ kuryuḥ saṃyuge bharatarṣabha

51

bhīṣmadroṇakṛpāṇāṃ ca tulyaḥ karṇo mato mama

anujñātaś ca rāmeṇa matsamo 'sīti bhārata

52

kuṇḍale rucire cāstāṃ karṇasya sahaje śubhe

te śacy arthe mahendreṇa yācitaḥ sa paraṃtapaḥ

amoghayā mahārāja śaktyā paramabhīmayā

53

tasya śaktyopagūḍhasya kasmāj jīved dhanaṃjayaḥ

vijayo me dhruvaṃ rājan phalaṃ pāṇāv ivāhitam

abhivyaktaḥ pareṣāṃ ca kṛtsno bhuvi parājaya

54

ahnā hy ekena bhīṣmo 'yam ayutaṃ hanti bhārata

tat samāś ca maheṣvāsā droṇa drauṇikṛpā api

55

saṃśaptāni ca vṛndāni kṣatriyāṇāṃ paraṃtapa

arjunaṃ vayam asmān vā dhanaṃjaya iti sma ha

56

tāṃś cālam iti manyante savyasāci vadhe vibho

pārthivāḥ sa bhavān rājann akasmād vyathate katham

57

bhīmasene ca nihate ko 'nyo yudhyeta bhārata

pareṣāṃ tan mamācakṣva yadi vettha paraṃtapa

58

pañca te bhrātaraḥ sarve dhṛṣṭadyumno 'tha sātyakiḥ

pareṣāṃ sapta ye rājan yodhāḥ paramakaṃ balam

59

asmākaṃ tu viśiṣṭā ye bhīṣmadroṇakṛpādayaḥ

drauṇir vaikartanaḥ karṇaḥ somadatto 'tha bāhlika

60

prāgjyotiṣādhipaḥ śalya āvantyo 'tha jayadrathaḥ

duḥśāsano durmukhaś ca duḥsahaś ca viśāṃ pate

61

rutāyuś citrasenaś ca purumitro viviṃśatiḥ

śalo bhūriśravāś cobhau vikarṇaś ca tavātmaja

62

akṣauhiṇyo hi me rājan daśaikā ca samāhṛtāḥ

nyūnāḥ pareṣāṃ saptaiva kasmān me syāt parājaya

63

balaṃ triguṇato hīnaṃ yodhyaṃ prāha bṛhaspatiḥ

parebhyas triguṇā ceyaṃ mama rājann anīkinī

64

guṇahīnaṃ pareṣāṃ ca bahu paśyāmi bhārata

guṇodayaṃ bahuguṇam ātmanaś ca viśāṃ pate

65

etat sarvaṃ samājñāya balāgryaṃ mama bhārata

nyūnatāṃ pāṇḍavānāṃ ca na mohaṃ gantum arhasi

66

ity uktvā saṃjayaṃ bhūyaḥ paryapṛcchata bhārata

vidhitsuḥ prāptakālāni jñātvā parapuraṃjayaḥ
utras vedanta| the vedanta sutra
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 54