Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 55

Book 5. Chapter 55

The Mahabharata In Sanskrit


Book 5

Chapter 55

1

[दुर]

अक्षौहिणीः सप्त लब्ध्वा राजभिः सह संजय

किं सविद इच्छति कौन्तेयॊ युद्धप्रेप्सुर युधिष्ठिरः

2

अतीव मुदितॊ राजन युद्धप्रेप्सुर युधिष्ठिरः

भीमसेनार्जुनौ चॊभौ यमाव अपि न बिभ्यतः

3

रथं तु दिव्यं कौन्तेयः सर्वा विभ्राजयन दिशः

मन्त्रं जिज्ञासमानः सन बीभत्सुः समयॊजयत

4

तम अपश्याम संनद्धं मेघं विद्युत्प्रभं यथा

स मन्त्रान समभिध्याय हृष्यमाणॊ ऽभयभाषत

5

पूर्वरूपम इदं पश्य वयं जेष्याम संजय

बीभत्सुर मां यथॊवाच तथावैम्य अहम अप्य उत

6

[दुर]

परशंसस्य अभिनन्दंस तान पार्थान अक्षपराजितान

अर्जुनस्य रथे बरूहि कथम अश्वाः कथं धवजः

7

भौवनः सह शक्रेण बहु चित्रं विशां पते

रूपाणि कल्पयाम आस तवष्टा धात्रा सहाभिभॊ

8

धवजे हि तस्मिन रूपाणि चक्रुस ते देव मायया

महाधनानि दिव्यानि महान्ति च लघूनि च

9

सर्वा दिशॊ यॊजनमात्रम अन्तरं; स तिर्यग ऊर्ध्वं च रुरॊध वै धवजः

न संसज्जेत तरुभिः संवृतॊ ऽपि; तथा हि मायाविहिता भौवनेन

10

यथाकाशे शक्रधनुःप्रकाशते; न चैकवर्णं न च विद्म किं नु तत

तथा धवजॊ विहितॊ भौवनेन; बह्व आकारं दृश्यते रूपम अस्य

11

यथाग्निधूमॊ दिवम एति रुद्ध्वा; वर्णान बिभ्रत तैजसं तच छरीरम

तथा धवजॊ विहितॊ भौवनेन; न चेद भारॊ भविता नॊत रॊधः

12

शवेतास तस्मिन वातवेगाः सदश्वा; दिव्या युक्ताश चित्ररथेन दत्ताः

शतं यत तत पूर्यते नित्यकालं; हतं हतं दत्तवरं पुरस्तात

13

तथा राज्ञॊ दन्तवर्णा बृहन्तॊ; रथे युक्ता भान्ति तद वीर्यतुल्याः

ऋश्य परख्या भीमसेनस्य वाहा; रणे वायॊस तुल्यवेगा बभूवुः

14

कल्माषाङ्गास तित्तिरि चित्रपृष्ठा; भरात्रा दत्ताः परीयता फल्गुनेन

भरातुर वीरस्य सवैस तुरंगैर विशिष्टा; मुदा युक्ताः सहदेवं वहन्ति

15

माद्रीपुत्रं नकुलं तव आजमीढं; महेन्द्रदत्ता हरयॊ वाजिमुख्याः

समा वायॊर बलवन्तस तरस्विनॊ; वहन्ति वीरं वृत्र शत्रुं यथेन्द्रम

16

तुल्याश चैभिर वयसा विक्रमेण; जवेन चैवाप्रतिरूपाः सदश्वाः

सौभद्रादीन दरौपदेयान कुमारान; वहन्त्य अश्वा देवदत्ता बृहन्तः

1

[dur]

akṣauhiṇīḥ sapta labdhvā rājabhiḥ saha saṃjaya

kiṃ svid icchati kaunteyo yuddhaprepsur yudhiṣṭhira

2

atīva mudito rājan yuddhaprepsur yudhiṣṭhiraḥ

bhīmasenārjunau cobhau yamāv api na bibhyata

3

rathaṃ tu divyaṃ kaunteyaḥ sarvā vibhrājayan diśaḥ

mantraṃ jijñāsamānaḥ san bībhatsuḥ samayojayat

4

tam apaśyāma saṃnaddhaṃ meghaṃ vidyutprabhaṃ yathā

sa mantrān samabhidhyāya hṛṣyamāṇo 'bhyabhāṣata

5

pūrvarūpam idaṃ paśya vayaṃ jeṣyāma saṃjaya

bībhatsur māṃ yathovāca tathāvaimy aham apy uta

6

[dur]

praśaṃsasy abhinandaṃs tān pārthān akṣaparājitān

arjunasya rathe brūhi katham aśvāḥ kathaṃ dhvaja

7

bhauvanaḥ saha śakreṇa bahu citraṃ viśāṃ pate

rūpāṇi kalpayām āsa tvaṣṭā dhātrā sahābhibho

8

dhvaje hi tasmin rūpāṇi cakrus te deva māyayā

mahādhanāni divyāni mahānti ca laghūni ca

9

sarvā diśo yojanamātram antaraṃ; sa tiryag ūrdhvaṃ ca rurodha vai dhvajaḥ

na saṃsajjet tarubhiḥ saṃvṛto 'pi; tathā hi māyāvihitā bhauvanena

10

yathākāśe śakradhanuḥprakāśate; na caikavarṇaṃ na ca vidma kiṃ nu tat

tathā dhvajo vihito bhauvanena; bahv ākāraṃ dṛśyate rūpam asya

11

yathāgnidhūmo divam eti ruddhvā; varṇān bibhrat taijasaṃ tac charīram

tathā dhvajo vihito bhauvanena; na ced bhāro bhavitā nota rodha

12

vetās tasmin vātavegāḥ sadaśvā; divyā yuktāś citrarathena dattāḥ

ataṃ yat tat pūryate nityakālaṃ; hataṃ hataṃ dattavaraṃ purastāt

13

tathā rājño dantavarṇā bṛhanto; rathe yuktā bhānti tad vīryatulyāḥ

ya prakhyā bhīmasenasya vāhā; raṇe vāyos tulyavegā babhūvu

14

kalmāṣāṅgās tittiri citrapṛṣṭhā; bhrātrā dattāḥ prīyatā phalgunena

bhrātur vīrasya svais turaṃgair viśiṣṭā; mudā yuktāḥ sahadevaṃ vahanti

15

mādrīputraṃ nakulaṃ tv ājamīḍhaṃ; mahendradattā harayo vājimukhyāḥ

samā vāyor balavantas tarasvino; vahanti vīraṃ vṛtra śatruṃ yathendram

16

tulyāś caibhir vayasā vikrameṇa; javena caivāpratirūpāḥ sadaśvāḥ

saubhadrādīn draupadeyān kumārān; vahanty aśvā devadattā bṛhantaḥ
bible mark 7 11| bible mark 7 11
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 55