Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 58

Book 5. Chapter 58

The Mahabharata In Sanskrit


Book 5

Chapter 58

1

[धृ]

यद अब्रूतां महात्मानौ वासुदेवधनंजयौ

तन मे बरूहि महाप्राज्ञ शुश्रूषे वचनं तव

2

शृणु राजन यथादृष्टौ मया कृष्ण धनंजयौ

ऊचतुश चापि यद वीरौ तत ते वक्ष्यामि भारत

3

पादाङ्गुलीर अभिप्रेक्षन परयतॊ ऽहं कृताञ्जलिः

शुद्धान्तं पराविशं राजन्न आख्यातुं नरदेवयॊः

4

नैवाभिमन्युर न यमौ तं देशम अभियान्ति वै

यत्र कृष्णौ च कृष्णा च सत्यभामा च भामिनी

5

उभौ मध्वासवक्षीबाव उभौ चन्दनरूषितौ

सरग्विणौ वरवस्त्रौ तौ दिव्याभरणभूषितौ

6

नैकरत्नविचित्रं तु काञ्चनं महद आसनम

विविधास्तरणास्तीर्णं यत्रासाताम अरिंदमौ

7

अर्जुनॊत्सङ्गमौ पादौ केशवस्यॊपलक्षये

अर्जुनस्य च कृष्णायां सत्यायां च महात्मनः

8

काञ्चनं पादपीठं तु पार्थॊ मे परादिशत तदा

तद अहं पाणिना सपृष्ट्वा ततॊ भूमाव उपाविशम

9

ऊर्ध्वरेख तलौ पादौ पार्थस्य शुब लक्षणौ

पादपीठाद अहपृतौ तत्रापश्यम अहं शुभौ

10

शयामौ बृहन्तौ तरुणौ शालस्कन्धाव इवॊद्गतौ

एकासन गतौ दृष्ट्वा भयं मां महद आविशत

11

इन्द्र विष्णुसमावेतौ मन्दात्मा नावबुध्यते

संश्रयाद दरॊण भीष्माभ्यां कर्णस्य च विकत्थनात

12

निदेशस्थाव इमौ यस्य मानसस तस्य सेत्स्यते

संकल्पॊ धर्मराजस्य निश्चयॊ मे तदाभवत

13

सत्कृतश चान्न पानाभ्याम आच्छन्नॊ लब्धसत्क्रियः

अञ्जलिं मूर्ध्नि संधाय तौ संदेशम अचॊदयम

14

धनुर बाणॊचितेनैक पाणिना शुभलक्षणम

पादम आनमयन पार्थः केशवं समचॊदयत

15

इन्द्रकेतुर इवॊत्थाय सर्वाभरणभूषितः

इन्द्रवीर्यॊपमः कृष्णः संविष्टॊ माभ्यभाषत

16

वाचं स वदतां शरेष्ठॊ हलादिनीं वचनक्षमाम

तरासनीं धार्तराष्ट्राणां मृदुपूर्वां सुदारुणाम

17

वाचं तां वचनार्हस्य शिक्षाक्षर समन्विताम

अश्रौषम अहम इष्टार्थां पश्चाद धृदय शॊषिणीम

18

[वासु]

संजयेदं वचॊ बरूया धृतराष्ट्रं मनीषिणम

शृण्वतः कुरुमुख्यस्य दरॊणस्यापि च शृण्वतः

19

यजध्वं विपुलैर यज्ञैर विप्रेभ्यॊ दत्तदक्षिणाः

पुत्रैर दारैश च मॊदध्वं महद वॊ भयम आगतम

20

अर्थांस तयजत पात्रेभ्यः सुतान पराप्नुत कामजान

परियं परियेभ्यश चरत राजा हि तवरते जये

21

ऋणम एतत परवृद्धं मे हृदयान नापसर्पति

यद गॊविन्देति चुक्रॊश कृष्णा मां दूरवासिनम

22

तेजॊमयं दुराधर्षं गाण्डीवं यस्य कार्मुकम

मद्द्वितीयेन तेनेह वैरं वः सव्यसाचिना

23

मद्द्वितीयं पुनः पार्थं कः परार्थयितुम इच्छति

यॊ न कालपरीतॊ वाप्य अपि साक्षात पुरंदरः

24

बाहुभ्याम उद्वहेद भूमिं दहेत करुद्ध इमाः परजाः

पातयेत तरिदिवाद देवान यॊ ऽरजुनं समरे जयेत

25

देवासुरमनुष्येषु यक्षगन्धर्वभॊगिषु

न तं पश्याम्य अहं युद्धे पाण्डवं यॊ ऽभययाद रणे

26

यत तद विराटनगरे शरूयते महद अद्भुतम

एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम

27

एकेन पाण्डुपुत्रेण विराटनगरे यदा

भग्नाः पलायन्त दिशः पर्याप्तं तन्निदर्शनम

28

बलं वीर्यं च तेजश च शीघ्रता लघुहस्तता

अविषादश च धैर्यं च पार्थान नान्यथ विद्यते

29

इत्य अब्रवीद धृषीकेशः पार्थम उद्धर्षयन गिरा

गर्जन समयवर्षीव गगने पाकशासनः

30

केशवस्य वचः शरुत्वा किरीटी शवेतवाहनः

अर्जुनस तन महद वाक्यम अब्रवील लॊमहर्षणम

1

[dhṛ]

yad abrūtāṃ mahātmānau vāsudevadhanaṃjayau

tan me brūhi mahāprājña śuśrūṣe vacanaṃ tava

2

śṛ
u rājan yathādṛṣṭau mayā kṛṣṇa dhanaṃjayau

ūcatuś cāpi yad vīrau tat te vakṣyāmi bhārata

3

pādāṅgulīr abhiprekṣan prayato 'haṃ kṛtāñjaliḥ

śuddhāntaṃ prāviśaṃ rājann ākhyātuṃ naradevayo

4

naivābhimanyur na yamau taṃ deśam abhiyānti vai

yatra kṛṣṇau ca kṛṣṇā ca satyabhāmā ca bhāminī

5

ubhau madhvāsavakṣībāv ubhau candanarūṣitau

sragviṇau varavastrau tau divyābharaṇabhūṣitau

6

naikaratnavicitraṃ tu kāñcanaṃ mahad āsanam

vividhāstaraṇāstīrṇaṃ yatrāsātām ariṃdamau

7

arjunotsaṅgamau pādau keśavasyopalakṣaye

arjunasya ca kṛṣṇyāṃ satyāyāṃ ca mahātmana

8

kāñcanaṃ pādapīṭhaṃ tu pārtho me prādiśat tadā

tad ahaṃ pāṇinā spṛṣṭvā tato bhūmāv upāviśam

9

rdhvarekha talau pādau pārthasya śuba lakṣaṇau

pādapīṭhād ahapṛtau tatrāpaśyam ahaṃ śubhau

10

yāmau bṛhantau taruṇau śālaskandhāv ivodgatau

ekāsana gatau dṛṣṭvā bhayaṃ māṃ mahad āviśat

11

indra viṣṇusamāvetau mandātmā nāvabudhyate

saṃśrayād droṇa bhīṣmābhyāṃ karṇasya ca vikatthanāt

12

nideśasthāv imau yasya mānasas tasya setsyate

saṃkalpo dharmarājasya niścayo me tadābhavat

13

satkṛtaś cānna pānābhyām ācchanno labdhasatkriyaḥ

añjaliṃ mūrdhni saṃdhāya tau saṃdeśam acodayam

14

dhanur bāṇocitenaika pāṇinā śubhalakṣaṇam

pādam ānamayan pārthaḥ keśavaṃ samacodayat

15

indraketur ivotthāya sarvābharaṇabhūṣitaḥ

indravīryopamaḥ kṛṣṇaḥ saṃviṣṭo mābhyabhāṣata

16

vācaṃ sa vadatāṃ śreṣṭho hlādinīṃ vacanakṣamām

trāsanīṃ dhārtarāṣṭrāṇāṃ mṛdupūrvāṃ sudāruṇām

17

vācaṃ tāṃ vacanārhasya śikṣākṣara samanvitām

aśrauṣam aham iṣṭārthāṃ paścād dhṛdaya śoṣiṇīm

18

[vāsu]

saṃjayedaṃ vaco brūyā dhṛtarāṣṭraṃ manīṣiṇam

śṛ
vataḥ kurumukhyasya droṇasyāpi ca śṛṇvata

19

yajadhvaṃ vipulair yajñair viprebhyo dattadakṣiṇāḥ

putrair dāraiś ca modadhvaṃ mahad vo bhayam āgatam

20

arthāṃs tyajata pātrebhyaḥ sutān prāpnuta kāmajān

priyaṃ priyebhyaś carata rājā hi tvarate jaye

21

am etat pravṛddhaṃ me hṛdayān nāpasarpati

yad govindeti cukrośa kṛṣṇā māṃ dūravāsinam

22

tejomayaṃ durādharṣaṃ gāṇḍīvaṃ yasya kārmukam

maddvitīyena teneha vairaṃ vaḥ savyasācinā

23

maddvitīyaṃ punaḥ pārthaṃ kaḥ prārthayitum icchati

yo na kālaparīto vāpy api sākṣāt puraṃdara

24

bāhubhyām udvahed bhūmiṃ dahet kruddha imāḥ prajāḥ

pātayet tridivād devān yo 'rjunaṃ samare jayet

25

devāsuramanuṣyeṣu yakṣagandharvabhogiṣu

na taṃ paśyāmy ahaṃ yuddhe pāṇḍavaṃ yo 'bhyayād raṇe

26

yat tad virāṭanagare śrūyate mahad adbhutam

ekasya ca bahūnāṃ ca paryāptaṃ tannidarśanam

27

ekena pāṇḍuputreṇa virāṭanagare yadā

bhagnāḥ palāyanta diśaḥ paryāptaṃ tannidarśanam

28

balaṃ vīryaṃ ca tejaś ca śīghratā laghuhastatā

aviṣādaś ca dhairyaṃ ca pārthān nānyatha vidyate

29

ity abravīd dhṛṣīkeśaḥ pārtham uddharṣayan girā

garjan samayavarṣīva gagane pākaśāsana

30

keśavasya vacaḥ śrutvā kirīṭī śvetavāhanaḥ

arjunas tan mahad vākyam abravīl lomaharṣaṇam
pilgrim's progre| pilgrim's progre
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 58