Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 62

Book 5. Chapter 62

The Mahabharata In Sanskrit


Book 5

Chapter 62

1

[दुर]

सदृशानां मनुष्येषु सर्वेषां तुल्यजन्मनाम

कथम एकान्ततस तेषां पार्थानां मन्यसे जयम

2

सर्वे सम समजातीयाः सर्वे मानुषयॊनयः

पितामह विजानीषे पार्थेषु विजयं कथम

3

नाहं भवति न दरॊणे न कृपे न च बाह्लिके

अन्येषु च नरेन्द्रेषु पराक्रम्य समारभे

4

अहं वैकर्तनः कर्णॊ भराता दुःशासनश च मे

पाण्डवान समरे पञ्च हनिष्यामः शितैः शरैः

5

ततॊ राजन महायज्ञैर विविधैर भूरिदक्षिणैः

बराह्मणांस तर्पयिष्यामि गॊभिर अश्वैर धनेन च

6

शकुनीनाम इहार्थाय पाशं भूमाव अयॊजयत

कश चिच छाकुनिकस ताथ पूर्वेषाम इति शुश्रुम

7

तस्मिन दवौ शकुनौ बद्धौ युगपत समपौरुषौ

ताव उपादाय तं पाशं जग्मतुः खचराव उभौ

8

तौ विहायसम आक्रान्तौ दृष्ट्वा शाकुनिकस तदा

अन्वधावद अनिर्विण्णॊ येन येन सम गच्छतः

9

तथा तम अनुधावन्तं मृगयुं शकुनार्थिनम

आश्रमस्थॊ मुनिः कश चिद ददर्शाथ कृताह्निकः

10

ताव अन्तरिक्षगौ शीघ्रम अनुयान्तं मही चरम

शलॊकेनानेन कौरव्य पप्रच्छ स मुनिस तदा

11

विचित्रम इदम आश्चर्यं मृगहन परतिभाति मे

पलवमानौ हि खचरौ पदातिर अनुधावसि

12

[षाकुनिक]

पाशम एकम उभाव एतौ सहितौ हरतॊ मम

यत्र वै विवदिष्येते तत्र मे वशम एष्यतः

13

तौ विवादम अनुप्राप्तौ शकुनौ मृत्युसंधितौ

विगृह्य च सुदुर्बुद्धी पृथिव्यां संनिपेततुः

14

तौ युध्यमानौ संरब्धौ मृत्युपाशवशानुगौ

उपसृत्यापरिज्ञातॊ जग्राह मृगयुस तदा

15

एवं ये जञातयॊ ऽरथेषु मिथॊ गच्छन्ति विग्रहम

ते ऽमित्रवशम आयान्ति शकुनाव इव विग्रहात

16

संभॊजनं संकथनं संप्रश्नॊ ऽथ समागमः

एतानि जञातिकार्याणि न विरॊधः कदा चन

17

यस्मिन काले सुमनसः सर्वे वृद्धान उपासते

सिंहगुप्तम इवारण्यम अप्रधृष्या भवन्ति ते

18

ये ऽरथं संततम आसाद्य दीना इव समासते

शरियं ते संप्रयच्छन्ति दविषद्भ्यॊ भरतर्षभ

19

धूमायन्ते वयपेतानि जवलन्ति सहितानि च

धृतराष्ट्रॊल्मुकानीव जञातयॊ भरतर्षभ

20

इदम अन्यत परवक्ष्यामि यथादृष्टं गिरौ मया

शरुत्वा तद अपि कौरव्य यथा शरेयस तथा कुरु

21

वयं किरातैः सहिता गच्छामॊ गिरिम उत्तरम

बराह्मणैर देवकल्पैश च विद्या जम्भक वातिकैः

22

कुञ्ज भूतं गिरिं सर्वम अभितॊ गन्धमादनम

दीप्यमानौषधि गणं सिद्धगन्धर्वसेवितम

23

तत्र पश्यामहे सर्वे मधु पीतम अमाक्षिकम

मरु परपाते विषमे निविष्टं कुम्भसंमितम

24

आशीविषै रक्ष्यमाणं कुबेर दयितं भृशम

यत पराश्य पुरुषॊ मर्त्यॊ अमरत्वं निगच्छति

25

अचक्षुर लभते चक्षुर वृद्धॊ भवति वै युवा

इति ते कथयन्ति सम बराह्मणा जम्भ साधकाः

26

ततः किरातास तद दृष्ट्वा परार्थयन्तॊ महीपते

विनेशुर विषमे तस्मिन ससर्पे गिरिगह्वरे

27

तथैव तव पुत्रॊ ऽयं पृथिवीम एक इच्छति

मधु पश्यति संमॊहात परपातं नानुपश्यति

28

दुर्यॊधनॊ यॊद्धुमनाः समरे सव्यसाचिना

न च पश्यामि तेजॊ ऽसय विक्रमं वा तथाविधम

29

एकेन रथम आस्थाय पृथिवी येन निर्जिता

परतीक्षमाणॊ यॊ वीरः कषमते वीक्षितं तव

30

दरुपदॊ मत्स्यराजश च संक्रुद्धश च धनंजयः

न शेषयेयुः समरे वायुयुक्ता इवाग्नयः

31

अङ्के कुरुष्व राजानं धृतराष्ट्र युधिष्ठिरम

युध्यतॊर हि दवयॊर युद्धे नैकान्तेन भवेज जयः

1

[dur]

sadṛśānāṃ manuṣyeṣu sarveṣāṃ tulyajanmanām

katham ekāntatas teṣāṃ pārthānāṃ manyase jayam

2

sarve sma samajātīyāḥ sarve mānuṣayonayaḥ

pitāmaha vijānīṣe pārtheṣu vijayaṃ katham

3

nāhaṃ bhavati na droṇe na kṛpe na ca bāhlike

anyeṣu ca narendreṣu parākramya samārabhe

4

ahaṃ vaikartanaḥ karṇo bhrātā duḥśāsanaś ca me

pāṇḍavān samare pañca haniṣyāmaḥ śitaiḥ śarai

5

tato rājan mahāyajñair vividhair bhūridakṣiṇaiḥ

brāhmaṇāṃs tarpayiṣyāmi gobhir aśvair dhanena ca

6

akunīnām ihārthāya pāśaṃ bhūmāv ayojayat

kaś cic chākunikas tātha pūrveṣām iti śuśruma

7

tasmin dvau śakunau baddhau yugapat samapauruṣau

tāv upādāya taṃ pāśaṃ jagmatuḥ khacarāv ubhau

8

tau vihāyasam ākrāntau dṛṣṭvā śākunikas tadā

anvadhāvad anirviṇṇo yena yena sma gacchata

9

tathā tam anudhāvantaṃ mṛgayuṃ śakunārthinam

āśramastho muniḥ kaś cid dadarśātha kṛtāhnika

10

tāv antarikṣagau śīghram anuyāntaṃ mahī caram

ślokenānena kauravya papraccha sa munis tadā

11

vicitram idam āścaryaṃ mṛgahan pratibhāti me

plavamānau hi khacarau padātir anudhāvasi

12

[ṣ
kunika]

pāśam ekam ubhāv etau sahitau harato mama

yatra vai vivadiṣyete tatra me vaśam eṣyata

13

tau vivādam anuprāptau śakunau mṛtyusaṃdhitau

vigṛhya ca sudurbuddhī pṛthivyāṃ saṃnipetatu

14

tau yudhyamānau saṃrabdhau mṛtyupāśavaśānugau

upasṛtyāparijñāto jagrāha mṛgayus tadā

15

evaṃ ye jñātayo 'rtheṣu mitho gacchanti vigraham

te 'mitravaśam āyānti śakunāv iva vigrahāt

16

saṃbhojanaṃ saṃkathanaṃ saṃpraśno 'tha samāgamaḥ

etāni jñātikāryāṇi na virodhaḥ kadā cana

17

yasmin kāle sumanasaḥ sarve vṛddhān upāsate

siṃhaguptam ivāraṇyam apradhṛṣyā bhavanti te

18

ye 'rthaṃ saṃtatam āsādya dīnā iva samāsate

śriyaṃ te saṃprayacchanti dviṣadbhyo bharatarṣabha

19

dhūmāyante vyapetāni jvalanti sahitāni ca

dhṛtarāṣṭrolmukānīva jñātayo bharatarṣabha

20

idam anyat pravakṣyāmi yathādṛṣṭaṃ girau mayā

śrutvā tad api kauravya yathā śreyas tathā kuru

21

vayaṃ kirātaiḥ sahitā gacchāmo girim uttaram

brāhmaṇair devakalpaiś ca vidyā jambhaka vātikai

22

kuñja bhūtaṃ giriṃ sarvam abhito gandhamādanam

dīpyamānauṣadhi gaṇaṃ siddhagandharvasevitam

23

tatra paśyāmahe sarve madhu pītam amākṣikam

maru prapāte viṣame niviṣṭaṃ kumbhasaṃmitam

24

āś
viṣai rakṣyamāṇaṃ kubera dayitaṃ bhṛśam

yat prāśya puruṣo martyo amaratvaṃ nigacchati

25

acakṣur labhate cakṣur vṛddho bhavati vai yuvā

iti te kathayanti sma brāhmaṇā jambha sādhakāḥ

26

tataḥ kirātās tad dṛṣṭvā prārthayanto mahīpate

vineśur viṣame tasmin sasarpe girigahvare

27

tathaiva tava putro 'yaṃ pṛthivīm eka icchati

madhu paśyati saṃmohāt prapātaṃ nānupaśyati

28

duryodhano yoddhumanāḥ samare savyasācinā

na ca paśyāmi tejo 'sya vikramaṃ vā tathāvidham

29

ekena ratham āsthāya pṛthivī yena nirjitā

pratīkṣamāṇo yo vīraḥ kṣamate vīkṣitaṃ tava

30

drupado matsyarājaś ca saṃkruddhaś ca dhanaṃjayaḥ

na śeṣayeyuḥ samare vāyuyuktā ivāgnaya

31

aṅke kuruṣva rājānaṃ dhṛtarāṣṭra yudhiṣṭhiram

yudhyator hi dvayor yuddhe naikāntena bhavej jayaḥ
quran sura 1| quran sura 1
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 62