Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 7

Book 5. Chapter 7

The Mahabharata In Sanskrit


Book 5

Chapter 7

1

[व]

गते दवारवतीं कृष्णे बलदेवे च माधवे

सह वृष्ण्यन्धकैः सर्वैर भॊजैश च शतशस तथा

2

सर्वम आगमयाम आस पाण्डवानां विचेष्टितम

धृतराष्ट्रात्मजॊ राजा दूतैः परणिहितैश चरैः

3

स शरुत्वा माधवं यातं सदश्वैर अनिलॊपमैः

बलेन नातिमहता दवारकाम अभ्ययात पुरीम

4

तम एव दिवसं चापि कौन्तेयः पाण्डुनन्दनः

आनर्तनगरीं रम्यां जगामाशु धनंजयः

5

तौ यात्वा पुरुषव्याघ्रौ दवारकां कुरुनन्दनौ

सुप्तं ददृशतुः कृष्णं शयानं चॊपजग्मतुः

6

ततः शयाने गॊविन्दे परविवेश सुयॊधनः

उच्छीर्षतश च कृष्णस्य निषसाद वरासने

7

ततः किरीटी तस्यानु परविवेश महामनाः

परश्चार्धे च स कृष्णस्य परह्वॊ ऽतिष्ठत कृताञ्जलिः

8

परतिबुद्धः स वार्ष्णेयॊ ददर्शाग्रे किरीटिनम

स तयॊः सवागतं कृत्वा यथार्थं परतिपूज्य च

तद आगमनजं हेतुं पप्रच्छ मधुसूदनः

9

ततॊ दुर्यॊधनः कृष्णम उवाच परहसन्न इव

विग्रहे ऽसमिन भवान साह्यं मम दातुम इहार्हति

10

समं हि भवतः सख्यं मयि चैवार्जुने ऽपि च

तथा संबन्धकं तुल्यम अस्माकं तवयि माधव

11

अहं चाभिगतः पूर्वं तवाम अद्य मधुसूदन

पूर्वं चाभिगतं सन्तॊ भजन्ते पूर्वसारिणः

12

तवं च शरेष्ठतमॊ लॊके सताम अद्य जनार्दन

सततं संमतश चैव सद्वृत्तम अनुपालय

13

भवान अभिगतः पूर्वम अत्र मे नास्ति संशयः

दृष्टस तु परथमं राजन मया पार्थॊ धनंजयः

14

तव पूर्वाभिगमनात पूर्वं चाप्य अस्य दर्शनात

साहाय्यम उभयॊर एव करिष्यामि सुयॊधन

15

परवारणं तु बालानां पूर्वं कार्यम इति शरुतिः

तस्मात परवारणं पूर्वम अर्हः पार्थॊ धनंजयः

16

मत संहनन तुल्यानां गॊपानाम अर्बुदं महत

नारायणा इति खयाताः सर्वे संग्रामयॊधिनः

17

ते वा युधि दुराधर्षा भवन्त्व एकस्य सैनिकाः

अयुध्यमानः संग्रामे नयस्तशस्त्रॊ ऽहम एकतः

18

आभ्याम अन्यतरं पार्थ यत ते हृद्यतरं मतम

तद वृणीतां भवान अग्रे परवार्यस तवं हि धर्मतः

19

एवम उक्तस तु कृष्णेन कुन्तीपुत्रॊ धनंजयः

अयुध्यमानं संग्रामे वरयाम आस केशवम

20

सहस्राणां सहस्रं तु यॊधानां पराप्य भारत

कृष्णं चापहृतं जञात्वा संप्राप परमां मुदम

21

दुर्यॊधनस तु तत सैन्यं सर्वम आदाय पार्थिवः

ततॊ ऽभययाद भीमबलॊ रौहिणेयं महाबलम

22

सर्वं चागमने हेतुं स तस्मै संन्यवेदयत

परत्युवाच ततः शौरिर धार्तराष्ट्रम इदं वचः

23

विदितं ते नरव्याघ्र सर्वं भवितुम अर्हति

यन मयॊक्तं विराटस्य पुरा वैवाहिके तदा

24

निगृह्यॊक्तॊ हृषीकेशस तवदर्थं कुरुनन्दन

मया संबन्धकं तुल्यम इति राजन पुनः पुनः

25

न च तद वाक्यम उक्तं वै केशवः परत्यपद्यत

न चाहम उत्सहे कृष्णं विना सथातुम अपि कषणम

26

नाहं सहायः पार्थानां नापि दुर्यॊधनस्य वै

इति मे निश्चिता बुद्दिर वासुदेवम अवेक्ष्य ह

27

जातॊ ऽसि भारते वंशे सर्वपार्थिवपूजिते

गच्छ युध्यस्व धर्मेण कषात्रेण भरतर्षभ

28

इत्य एवम उक्तः स तदा परिष्वज्य हलायुधम

कृष्णं चापहृतं जञात्वा युद्धान मेने जितं जयम

29

सॊ ऽभययात कृतवर्माणं धृतराष्ट्र सुतॊ नृपः

कृतवर्मा ददौ तस्य सेनाम अक्षौहिणीं तदा

30

स तेन सर्वसैन्येन भीमेन कुरुनन्दनः

वृतः परतिययौ हृष्टः सुहृदः संप्रहर्षयन

31

गते दुर्यॊधने कृष्णः किरीटिनम अथाब्रवीत

अयुध्यमानः कां बुद्धिम आस्थायाहं तवया वृतः

32

भवान समर्थस तान सर्वान निहन्तुं नात्र संशयः

निहन्तुम अहम अप्य एकः समर्थः पुरुषॊत्तम

33

भवांस तु कीर्तिमाँल लॊके तद यशस तवां गमिष्यति

यशसा चाहम अप्य अर्थी तस्माद असि मया वृतः

34

सारथ्यं तु तवया कार्यम इति मे मानसं सदा

चिररात्रेप्सितं कामं तद भवान कर्तुम अर्हति

35

उपपन्नम इदं पार्थ यत सपर्धेथा मया सह

सारथ्यं ते करिष्यामि कामः संपद्यतां तव

36

एवं परमुदितः पार्थः कृष्णेन सहितस तदा

वृतॊ दाशार्ह परवरैः पुनर आयाद युधिष्ठिरम

1

[v]

gate dvāravatīṃ kṛṣṇe baladeve ca mādhave

saha vṛṣṇyandhakaiḥ sarvair bhojaiś ca śataśas tathā

2

sarvam āgamayām āsa pāṇḍavānāṃ viceṣṭitam

dhṛtarāṣṭrātmajo rājā dūtaiḥ praṇihitaiś carai

3

sa śrutvā mādhavaṃ yātaṃ sadaśvair anilopamaiḥ

balena nātimahatā dvārakām abhyayāt purīm

4

tam eva divasaṃ cāpi kaunteyaḥ pāṇḍunandanaḥ

ānartanagarīṃ ramyāṃ jagāmāśu dhanaṃjaya

5

tau yātvā puruṣavyāghrau dvārakāṃ kurunandanau

suptaṃ dadṛśatuḥ kṛṣṇaṃ śayānaṃ copajagmatu

6

tataḥ śayāne govinde praviveśa suyodhanaḥ

ucchīrṣataś ca kṛṣṇasya niṣasāda varāsane

7

tataḥ kirīṭī tasyānu praviveśa mahāmanāḥ

praścārdhe ca sa kṛṣṇasya prahvo 'tiṣṭhat kṛtāñjali

8

pratibuddhaḥ sa vārṣṇeyo dadarśāgre kirīṭinam

sa tayoḥ svāgataṃ kṛtvā yathārthaṃ pratipūjya ca

tad āgamanajaṃ hetuṃ papraccha madhusūdana

9

tato duryodhanaḥ kṛṣṇam uvāca prahasann iva

vigrahe 'smin bhavān sāhyaṃ mama dātum ihārhati

10

samaṃ hi bhavataḥ sakhyaṃ mayi caivārjune 'pi ca

tathā saṃbandhakaṃ tulyam asmākaṃ tvayi mādhava

11

ahaṃ cābhigataḥ pūrvaṃ tvām adya madhusūdana

pūrvaṃ cābhigataṃ santo bhajante pūrvasāriṇa

12

tvaṃ ca śreṣṭhatamo loke satām adya janārdana

satataṃ saṃmataś caiva sadvṛttam anupālaya

13

bhavān abhigataḥ pūrvam atra me nāsti saṃśayaḥ

dṛṣṭas tu prathamaṃ rājan mayā pārtho dhanaṃjaya

14

tava pūrvābhigamanāt pūrvaṃ cāpy asya darśanāt

sāhāyyam ubhayor eva kariṣyāmi suyodhana

15

pravāraṇaṃ tu bālānāṃ pūrvaṃ kāryam iti śrutiḥ

tasmāt pravāraṇaṃ pūrvam arhaḥ pārtho dhanaṃjaya

16

mat saṃhanana tulyānāṃ gopānām arbudaṃ mahat

nārāyaṇā iti khyātāḥ sarve saṃgrāmayodhina

17

te vā yudhi durādharṣā bhavantv ekasya sainikāḥ

ayudhyamānaḥ saṃgrāme nyastaśastro 'ham ekata

18

bhyām anyataraṃ pārtha yat te hṛdyataraṃ matam

tad vṛṇītāṃ bhavān agre pravāryas tvaṃ hi dharmata

19

evam uktas tu kṛṣṇena kuntīputro dhanaṃjayaḥ

ayudhyamānaṃ saṃgrāme varayām āsa keśavam

20

sahasrāṇāṃ sahasraṃ tu yodhānāṃ prāpya bhārata

kṛṣṇaṃ cāpahṛtaṃ jñātvā saṃprāpa paramāṃ mudam

21

duryodhanas tu tat sainyaṃ sarvam ādāya pārthivaḥ

tato 'bhyayād bhīmabalo rauhiṇeyaṃ mahābalam

22

sarvaṃ cāgamane hetuṃ sa tasmai saṃnyavedayat

pratyuvāca tataḥ śaurir dhārtarāṣṭram idaṃ vaca

23

viditaṃ te naravyāghra sarvaṃ bhavitum arhati

yan mayoktaṃ virāṭasya purā vaivāhike tadā

24

nigṛhyokto hṛṣīkeśas tvadarthaṃ kurunandana

mayā saṃbandhakaṃ tulyam iti rājan punaḥ puna

25

na ca tad vākyam uktaṃ vai keśavaḥ pratyapadyata

na cāham utsahe kṛṣṇaṃ vinā sthātum api kṣaṇam

26

nāhaṃ sahāyaḥ pārthānāṃ nāpi duryodhanasya vai

iti me niścitā buddir vāsudevam avekṣya ha

27

jāto 'si bhārate vaṃśe sarvapārthivapūjite

gaccha yudhyasva dharmeṇa kṣātreṇa bharatarṣabha

28

ity evam uktaḥ sa tadā pariṣvajya halāyudham

kṛṣṇaṃ cāpahṛtaṃ jñātvā yuddhān mene jitaṃ jayam

29

so 'bhyayāt kṛtavarmāṇaṃ dhṛtarāṣṭra suto nṛpaḥ

kṛtavarmā dadau tasya senām akṣauhiṇīṃ tadā

30

sa tena sarvasainyena bhīmena kurunandanaḥ

vṛtaḥ pratiyayau hṛṣṭaḥ suhṛdaḥ saṃpraharṣayan

31

gate duryodhane kṛṣṇaḥ kirīṭinam athābravīt

ayudhyamānaḥ kāṃ buddhim āsthāyāhaṃ tvayā vṛta

32

bhavān samarthas tān sarvān nihantuṃ nātra saṃśayaḥ

nihantum aham apy ekaḥ samarthaḥ puruṣottama

33

bhavāṃs tu kīrtimāṁl loke tad yaśas tvāṃ gamiṣyati

yaśasā cāham apy arthī tasmād asi mayā vṛta

34

sārathyaṃ tu tvayā kāryam iti me mānasaṃ sadā

cirarātrepsitaṃ kāmaṃ tad bhavān kartum arhati

35

upapannam idaṃ pārtha yat spardhethā mayā saha

sārathyaṃ te kariṣyāmi kāmaḥ saṃpadyatāṃ tava

36

evaṃ pramuditaḥ pārthaḥ kṛṣṇena sahitas tadā

vṛto dāśārha pravaraiḥ punar āyād yudhiṣṭhiram
the bible chronicle| the bible chronicle
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 7